आदित्यहृदयस्तोत्रम् (२)

सूर्य ग्रह नवग्रहांतील प्रमुख देवता आहे. वैदिक काळापासून प्रकाश आणि जीवन देणार्‍या सुर्याला देवता मानले आहे.

Sun is leader of the nine planets According to Vedic literature,the main deity is the Sun-god.

 


श्रीगणेशाय नम: ॥

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥१॥

दैततैश्‍च समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद्राममगस्त्यो भगवाँस्तदा ॥२॥

राम राम महाबाहो श्रृणु गुह्मां सनातनम् । येन सर्वानरिन्वत्स समरे विजयिष्यसे ॥३॥

आदित्यहृदयं पुण्यं. सर्वशत्रुविनाशनम् । जयावहं जपेन्नित्यमक्षयं परमं शिवम् ॥४॥

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥५॥

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पुजयस्व विवस्वत्‍नं भास्करं भुवनेश्‍वरम् ॥६॥

सर्वदेवात्मको ह्योष तेजस्वी रश्मिभावन: । एष देवासुरगणाँल्लोकान्पातु गभस्तिभि: ॥७॥

एष ब्रह्मा च विष्णुश्‍च शिव: स्कन्द: प्रजापति: । महेन्द्रो धनद: कालो यम: सोमो ह्यपांपति: ॥८॥

पितरौ वसव: साध्या अश्‍विनौ मरुतो मनु: । वायुर्वह्नि: प्रजाप्राणा ऋतुकर्ता प्रभाकर: ॥९॥

आदित्य: सविता सुर्य: खग: पुषा गभस्तिमान् । सुवर्णस्तपनो भानु: स्वर्णरेता दिवाकर: ॥१०॥

हरिदश्‍व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान् । तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥११॥

हिरण्यगर्भ: शिशिरस्तपनो भास्करो रवि: । अग्निगर्भोऽदिते: पुत्र शङ्र्व: शिशिरनाशन: ॥१२॥

व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गम: ॥१३॥

आतपी मण्डली मृत्यु: पिङ्गल: सर्व तापन:। कविर्विश्‍वो महातेजा: रक्त: सर्वभवोद्भव: ॥१४॥

नक्षत्रग्रहताराणामधिपो विश्‍वभावन: । तेजसामपि तेजस्वी द्वादशात्मन्न मोऽस्तु ते ॥१५॥

नम: पुर्वाय गिरये पश्‍चिमायाद्रये नम: । ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥१६॥

जयाय जयभद्राय हर्यश्‍वाय नमो नम: । नमो नम: सहस्त्रांशो आदित्याय नमो नम: ॥१७॥

नम उग्राय वीराय सारङ्गाय नमो नम: । नम: पद्यप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥१८॥

ब्रह्मोशानाच्युतेशाय सुरायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥१९॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥२०॥

तप्तचामीकराभाय हरये विश्‍वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥२१॥

नाशयत्येष वै भूतं तदेव सृजति प्रभु: । पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥२२॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: । एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥२३॥

देवाश्‍च क्रतवश्‍चैव क्रतुनां फलमेव च । यानि कृत्यानि लोकेषु सर्वषु परमप्रभु: ॥२४॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयुषु च । कीर्तयन्पुरुष: कश्‍चिन्नावसीदति राघव: ॥२५॥

पुजयस्वैनमेकाग्रो देवदेव जगप्ततिम् । एतित्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥२६॥

अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यासि । एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम् ॥२७॥

एतच्छ्रु त्वा महातेजा नष्टशोकोऽभवत्तदा ॥ धारयामास सुप्रीतो राघव: प्रयतात्मवान् ॥२८॥

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमात्पवान् । त्रिराचम्य शुचिर्भुत्वा धनुरादाय वीर्यवान् ॥२९॥

रावणं प्रेक्ष्य हृष्टात्मा युद्धार्थं समुपागतम् । सर्वयत्‍नेन महता वधे तस्य वृतोऽभवत् ॥३०॥

अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: ।

निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥३१॥

इत्यार्षे वाल्मीकीयेश्रीमद्रामायणे आदित्यहृदयस्तोत्रं समाप्तम् ।

N/A

N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP