ज्ञानपदः - पशुसृष्टिविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि पशुसृष्टिविधिक्रमम् ।
अनादित्वं पशुत्वञ्च प्रोच्यते शिवशासने ॥१॥

शिवात्तु विद्यते चात्मा जगत् सृष्ट्यर्थमेव तु ।
विद्या तत्वादियोगेन आत्मतत्वमुदीरितम् ॥२॥

अथात्मा विमलः शुद्धो माययाबद्धते सदा ।
सहजं मलसंबन्धात् पशुरित्युच्यते बुधैः ॥३॥

अमूर्तिस्तु पशुर्नित्यो निर्गुणोनिष्क्रियो प्रभुः ।
मायोदरगते व्यापि भोगोपायेषु वर्तितः ॥४॥

सकेवलस्त्विति प्रोक्ता स्वाणवं मलबन्धनात् ।
आणवं सहजं प्रोक्तं तु षकंबुकवत् क्रमात् ॥५॥

मोहोमदश्चरागश्च विषादश्चैव शोषितम् ।
हर्षको हि च वै चित्र्यं सप्तैते सहजामलाः ॥६॥

सहजं मलसंबन्धे केवलं तदुदाहृतम् ।
सहजं मलमित्युक्तमागन्तु कमलं शृणु ॥७॥

मायेयं कर्मजञ्चैव द्विविधं शिवसाधने ।
शक्त्याकाचित् बन्धनादि कलाद्यवनिलक्षितम् ॥८॥

मायायत्तं विजानीयात् पुण्यपापैश्च कर्मजम् ।
आणवञ्चैव माये यंकामजञ्च त्रिधा भवेत् ॥९॥

मलोज्ञानन्तमश्चैव तिरस्कारकरस्तथा ।
प्रतिपत्तिरविद्येति ममपर्याय वाचकाः ॥१०॥

त्रिमलैर्बद्ध्यते चात्मा सकलः परिवादितः ।
सकलश्चेति बद्धात्मा संसारी विषयि तथा ॥११॥

क्षेत्री क्षेत्रज्ञ भोक्ता च पशुज्ञानी तथैव च ।
भोगी चैव शरीरी च आत्मपर्याय वाचकः ॥१२॥

अशीतिश्च चतुश्चैव शतःसाहस्र भेदकैः ।
संप्राप्तो योनिभेदस्तु जीवनाम्ना तु तत्र वै ॥१३॥

प्रोक्ता तु सकलावस्था शुद्धावस्था ततः शृणु ।
मलानां नाशनार्थय अन्यच्छक्तिनिपा ततः ॥१४॥

यावच्छक्तिनि पातान्तं तावदज्ञानवेदनम् ।
पूर्वकर्माणि सर्वाणि समके शक्तिपातने ॥१५॥

सदाशिवत्वमापेक्ष्य शिवे भक्तिर्भवेद्यथा ।
तदादीक्षां प्रविश्याथ पूजाश्चैव तु भक्तितः ॥१६॥

योगाभ्यासं ततः कृत्वा ज्ञान तंत्रं तदाभ्यसेत् ।
तदा ज्ञानान्धकारञ्च ज्ञानदीपेन नाशयेत् ॥१७॥

स्वभावशुद्धं तत्ज्ञानं स्वभावन्तु तथामलम् ।
श्यामनीलादि संबन्धे स्फटिकं तद्वदेव हि ॥१८॥

तत्वेनाति प्रयत्नेन शुद्धस्फटिकवत् भवेत् ।
घटगुप्तो यथा दीपो घटनाशे तु दीप्यते ॥१९॥

घटाभूक्तो यथा भानुर्मुक्तौ वापि तथा भवेत् ।
तद्वत् बन्धत्वमुक्तत्वादात्मनः परिकीर्तितौ ॥२०॥

मलैरावृतमात्मानं पशुरित्युच्यते बुधैः ।
मलमुक्तमथात्मानं शुद्ध इत्युच्यते बुधैः ॥२१॥

ईश्वर स्मृतिना काले लब्धत्वं सतिनिर्मलम् ।
अथोहमीश्वरं स्मृत्वा पश्चात् तन्मयतांगतः ॥२२॥

सर्पबुद्ध्या भ्रमन् रज्जुं रात्रौ तिष्ठति यः पुमान् ।
भ्रमेनष्टे यथा काले तदा सर्पं न दृश्यते ॥२३॥

अथात्म बन्धमुक्तत्वं शुद्धत्वात् तत्स्वभावतः ।
स्वभावं ज्ञानतोमुक्तिः सजीवन्मुक्त एव हि ॥२४॥

देहनाशे परावाप्तिर्घटनाशे तु व्योमवत् ।
सोहं ज्ञाने तु पश्चाद् वै पूजाध्वाने तु वर्जयेत् ॥२५॥

सर्वतत्वानि भूतानि दृश्यते चात्म एव हि ।
समत्व सुखदुःखाभ्यां तत्प्रियाप्रिययोः समम् ॥२६॥

शरीरारब्धकर्माणि भुज्यते स्वयमेव तु ।
हिंगुत्यक्ते तु तत्पात्रे गन्धं तत्र न नश्यति ॥२७॥

कुलालचक्रं कर्मान्ते यथा भ्रमति वै तथा ।
तत्वज्ञ सर्वकर्माणि शरीरन्तेषु नाशनम् ॥२८॥

अग्निदग्धानि बीजानि न प्ररोहन्ति भूतले ।
त्रिवर्ण स्थानियो ज्ञात्वा पुनर्जन्म न विद्यते ॥२९॥

शुद्धावस्था इयं प्रोक्ता सर्वतत्वादिभिर्गुणैः ।
त्र्यवस्थं पुरुषः प्रोक्तः ह्यध्वानञ्च ततः शृणु ॥३०॥

इति पशुसृष्टिविधिपटलोद्वितीयः ॥२॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP