ज्ञानपदः - शिवसृष्टिविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि ज्ञानपादं समासतः ।
तस्यादौ शिवसृटिञ्च शृणुष्वेकाग्रमानसः ॥१॥

ज्ञानं प्रवर्तते वत्सभ्रान्ति निर्नाशनाय च ।
अध्वाश्रेणि विनाशाय शिवव्यक्तिकराय च ॥२॥

अन्धकारवद ज्ञानं ज्ञानं दीपवदुच्यते ।
ज्ञेयं भास्करवत् प्रोक्तं पश्चात् ज्ञानं विनश्यति ॥३॥

पाशजालानि विच्छेद्य तीष्णादिज्ञानमुच्यते ।
पशुपाशपतित्वञ्च ज्ञानेनाश्रयते बुधः ॥४॥

ज्ञाने नैव तु कैवल्य प्राप्तिस्तत्र न संशयः ।
शिवाद्यवनिपर्यन्तं लक्षणं शृणु सांप्रतम् ॥५॥

योगिनामुपकाराय मोक्षार्थं भुक्तये तथा ।
सृष्ट्यर्थं सर्वजन्तूनां तदा सृष्टिद्वयं स्मृतम् ॥६॥

शिवसृष्टिस्तथा पूर्वापशु सृष्टिर्द्वितीयका ।
शुद्धदेव समायुक्ता शिवसृष्टिरुदीरिता ॥७॥

मलैरावृत्य शुद्धात्मा पशुसृष्टिः प्रकीर्तिता ।
चराचरादि भेदैस्तु क्रीडते परमेश्वरम् ॥८॥

शिवसृष्टिं समासेन शृणु सर्वान् गजानन ।
शिवं परात्परं ब्रह्मवत्? प्रमेयमिति स्मृतम् ॥९॥

मलत्वां निन्दितं ज्ञेयममलत्वाद निन्दितम् ।
अनौपम्य समादृश्यं दक्षिणत्वं यथाव्ययम् ॥१०॥

व्योमातीतात् परं सूक्ष्मं नित्यङ्कारण शून्यतः ।
व्यापीत्वात् सर्वगं प्रोक्तं स्वामिभावात् प्रभुसृतम् ॥११॥

वाङ्मनोव्यतिरिक्तत्वात् प्रमाणातीतगोचरम् ।
प्रत्यक्षादिप्रमाणानि शृणुवत्स समाहितः ॥१२॥

प्रत्यक्षमनुमानञ्च शब्दञ्चोपमयासह ।
अर्त्था पत्तिरभावश्च षट्प्रमाणमिति स्मृतम् ॥१३॥

अक्षादिकरणैर्दृश्यं प्रत्यक्षन्तदिहोच्यते ।
लिङ्गालिङ्गादि विज्ञान मनुमानमिति स्मृतम् ॥१४॥

आप्तोक्तिवचनैर्गम्यं शब्दमेवमुदाहृतम् ।
तत्सादृश्याद् यथा गम्या ह्युपमाचेति कीर्तिता ॥१५॥

दिवाभोजनमस्तीति रात्रौ नास्तीति गम्यते ।
अर्थेनैवार्थ विज्ञेया चार्थापत्तिरिति स्मृतम् ॥१६॥

भ्रान्ति ज्ञाने ह्यभावे तु स्वयज्ञानन्तु गम्यते ।
भ्रान्त्या भावे स्वयं ज्ञानमभावमिति कीर्तितम् ॥१७॥

एवमादिप्रमाणैस्तु दुर्लक्ष्यन्तच्छिवं स्मृतम् ।
शिवतत्वमिदं प्रोक्तं तत्वा नामखिलात्मनाम् ॥१८॥

सृष्ट्यर्थं लोकरक्षार्थं लोकस्योत् पत्तिकारणम् ।
साधकानां हितार्थाय स्वेच्छया ग्रह्णते तनुम् ॥१९॥

तच्छरीरं त्रिधाज्ञेयं निष्कलं सकलनिष्कलम् ।
सकलञ्च तथा ज्ञेयं त्रिविधन्तु विशेषतः ॥२०॥

निष्कलन्तु चतुर्भेदं सकलञ्च तथा भवेत् ।
सकलं निष्कलञ्चैव नवधाकीर्तिताः क्रमात् ॥२१॥

शिवतत्वात् सहस्रांशाच्छां निर्नाम्ना समुद्भवा ।
शान्तिश्चेति पराप्राहुस्तस्यापर्याय वाचकः ॥२२॥

तस्माच्चैव सहस्रांशाच्छक्तिनामा समुत्भवा ।
शक्तिश्चैव तु विद्या च पर्यायस्तदुदाहृतः ॥२३॥

तस्माच्चैव सहस्रांशान्नादमूर्ति समुद्भवः ।
नादस्तस्य प्रतिष्ठा च पर्यायस्त्विति कीर्तिताः ॥२४॥

तस्माद् दशैकभागेन बिन्दुतत्व समुद्भवः ।
बिन्दुश्चैव निवृत्तिश्च पर्यायस्तस्य वाचकौ ॥२५॥

परं भावं समारभ्य सर्वज्ञत्वादिभिर्गुणैः ।
अव्यक्तानि च रूपाणि निर्ल्लक्ष्यानि क्रियास्तथा ॥२६॥

चतुर्था निष्कलं ह्येवं शिवतत्वं समुच्यते ।
ध्यानपूजाविहीनस्तु निष्कलत्वं द्वितीयका ॥२७॥

इत्येवं निष्कलं प्रोक्तं परं भावमिति स्मृतम् ।
तस्माद् दशैकभागेन सादाख्यं तत्वमुद्भवम् ॥२८॥

लिङ्गपीठ प्रकारेण सादाख्यं तत्वलक्षणम् ।
लिङ्गेशंभुः समुत्भूतो नाम्ना सदाशिवेन तु ॥२९॥

पीठे शक्तिः समुत्भूतो नाम्ना चैव मनोन्मनी ।
लिङ्गे च पीठिकायाञ्च शक्तिशंभू समुद्भवौ ॥३०॥

लिङ्गन्तु पुंस्त्वमेवं स्यात् तत्पीठं स्त्रीत्वमेव च ।
निष्कलौ लिङ्गपीठौ च सकलौ शक्तिशांभवौ ॥३१॥

निष्कलन्तु कलाहीना सकला तु कलान्विता ।
यतीनाञ्चैव मंत्रीणां ज्ञानिनाञ्चैव योगिनाम् ॥३२॥

ध्यानपूजानिमित्ताय सकलन्निष्कलं स्मृतम् ।
लिङ्गपीठं प्रकारेण देवेशं पूजयेत् सदा ॥३३॥

अष्टत्रिंशत् कलायुक्तं सकलं त्वितिविद्यते ।
ईशादि सद्यपर्यन्तं कल्पयेत् तु सदाशिवम् ॥३४॥

ईशानेन तु मन्त्रेण पञ्चमूर्ध्नि प्रकल्पयेत् ।
पुरुषेणैव मन्त्रेण चतुर्वक्त्रं प्रकल्पयेत् ॥३५॥

अघोरेणैव मन्त्रेण हृदयादीनि विन्यसेत् ।
वामदेवेन मन्त्रेण गुह्यादीनि प्रकल्पयेत् ॥३६॥

सद्योजातेन मन्त्रेण पादाद्यङ्गानि कल्पयेत् ।
अष्टत्रयोदशाष्टौ च चतुःपञ्च यथा क्रमम् ॥३७॥

सद्यवा ममघोरञ्च पुरुषे पकला स्मृताः ।
एवन्तु सकलं प्रोक्तं सकलं त्विति निश्चितम् ॥३८॥

करपादा वयवानि कल्पनात्सकलं विदुः ।
सादाख्य तत्व देवेशं प्रत्यक्षं सर्वतोमुखम् ॥३९॥

इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् ।
कर्णिकाके सरैर्युक्तं तत्रस्थं हि सदाशिवम् ॥४०॥

पञ्चमूर्धा चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् ।
चतुरास्यञ्चतुर्नासि अष्टश्रोत्रञ्चतुर्गलम् ॥४१॥

दशभुजन्तनूरेकं द्विपादं पद्मसंस्थितम् ।
शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् ॥४२॥

चन्द्रांशु शीतलं सौम्यं सर्वाभरणभूषितम् ।
शुक्लांबरधरं देवं शुक्लयज्ञोपवीतिनम् ॥४३॥

अभयं शूलपरशुं वज्रं खट्गन्तु दक्षिणे ।
खेटकांकुशपाशञ्च घण्टावरद वामके ॥४४॥

इत्येतैर्लक्षणैर्युक्तं सदाशिवमिति स्मृतम् ।
तस्यैव वामपार्श्वे तु आदिशक्तिर्मनोन्मनी ॥४५॥

वह्नेरुष्णत्व वच्छक्ति रविनाभा विनीविभोः ।
शक्तिहीने शिवोनास्ति शिवहीना न शक्तिका ॥४६॥

एते समस्त देवाश्च शक्तिशंभु मया स्मृताः ।
तस्माच्छिवमयं प्रोक्तं जगदेतच्चराचरम् ॥४७॥

एकवक्राञ्चतुर्हस्तां सर्वाभरणभूषिताम् ।
नितंबतट विस्तीर्णां मध्येक्षामांस्तनोन्नताम् ॥४८॥

वामादिशक्तिकोपेतां मनोन्मनीं स लक्षणाम् ।
ध्यात्वा संपूजयेद् धीमान् जगत् प्रीतिकराय वै ॥४९॥

ब्रह्माङ्गैश्चैव विद्याङ्गैर्विद्यैश्चैव गणेश्वरैः ।
लोकपालैः सहस्रैश्च क्रमशस्ते समुद्भवाः ॥५०॥

तत्तत्गुणा वृताः सर्वे तत्तच्चिन्ह समायुताः ।
सर्वावयवसंपूर्णास्त्वनन्तादित्य सप्रभाः ॥५१॥

चतुर्भुजास्त्रिणेत्राश्च जटामकुटधारिणः ।
सदाशिवं नमस्कृत्वा तत्तदायुधधारिणः ॥५२॥

नानावर्णसमायुक्ता नानाभरणभूषिताः ।
नानागन्ध समायुक्ता नानापुष्पोपशोभिताः ॥५३॥

सदा शिवं यदात्मन्तु तथा चावृत देवताः ।
आमूर्तञ्चेदमूर्तस्तु पूजांकुर्याद् विशेषतः ॥५४॥

यदिलिङ्गस्तु कर्तव्यो गर्भगेहे पृथक् पृथक् ।
लिङ्गस्येव तथा पीठे मूर्तादीनि विचिन्तयेत् ॥५५॥

सर्वावरण देवांश्च सकलानि ततः शृणु ।
मूर्तयश्चेश्वराद्यस्तु सकलञ्च प्रकीर्तितम् ॥५६॥

यत्तत्सदाशिवं प्रोक्तं तद्वदीश्वरमुच्यते ।
यासां मनोन्मनीयद्वदीश्वरी तत्वमुच्यते ॥५७॥

वक्त्राद्यावरणे चैव पूर्ववत् परिकल्पयेत् ।
काष्ठलोहशिला मृत्भिः प्रतिमास्तु प्रकल्पयेत् ॥५८॥

विद्या तत्व स्थितं शंभुं सर्वालङ्कारसंयुतम् ।
लिङ्गस्य कौतुकं विद्यात् सकलं त्विति बुद्धिमान् ॥५९॥

लिङ्गपूजावसाने तु ईश्वरं पूजयेत् क्रमात् ।
ईश्वरस्य सहस्रांशात् रुद्रस्योद्भवमुच्यते ॥६०॥

चतुर्भुजस्तिणेत्रस्तु चन्द्रार्धकृत शेखरः ।
विद्युत् पुञ्जनिभो देवो परशूमृगधारिकः ॥६१॥

सर्वावयव संपूर्णः सर्वाभरणभूषितः ।
उमादेव्युत्तरे पार्श्वे सर्वलक्षणसंयुता ॥६२॥

ईश्वरस्य तु कोट्यंशात् विष्णुस्तत्रैव कीर्तितः ।
श्यामवर्णः सरक्ताक्षः शङ्खचक्रधरोहरिः ॥६३॥

पीतांबरधरो देव श्रीभूमिसहितस्तदा ।
ईश्वरस्य तु कोट्यंशात् ब्रह्मणस्तु समुद्भवः ॥६४॥

चतुर्भुजश्चतुर्वक्त्रो जटामकुटधारकः ।
कमण्डल्वक्षमालाधृत् पीतवर्णः सुलोचनः ॥६५॥

सावित्री सहितस्तत्र सृष्टिमूर्तिरिति स्मृतः ।
स्थितिमूर्तिस्तु विष्णुः स्याद्रुद्रः संहारकारकः ॥६६॥

त्रिमूर्तयोथ विख्याता ब्रह्माण्डे संव्यवस्थितः ।
निष्कलन्तु लयस्थानमधिकारं स निष्कलम् ॥६७॥

भोगः सकलमेवं स्यात् लयभोगाधिकारपान् ।
परं निष्कलमित्युक्तं परमं सकलं स्मृतम् ॥६८॥

परापरं तथा प्रोक्तं सकलन्निष्कलं भवेत् ।
परापरं यथा ज्ञात्वा समुक्तः पाशहा भवेत् ॥६९॥

तिस्रस्तु देवताः पश्चात् त्रयस्त्रिंशत् समुद्भवाः ।
रुद्रैकादशपूर्वास्तु द्वादशादित्यसंयुताः ॥७०॥

वसवश्चाश्वनीयुक्तास्त्रयस्त्रिंशाधिदेवताः ।
सहस्र त्रिंशतत्रिंशद् देवतास्तत्र मूर्तिषु ॥७१॥

शरीरभूतसारेण देवानान्तु स्रजन्ति वै ।
ऐश्वर्यमलसंबन्धाद्धृत् बोधस्तु विनाशयेत् ॥७२॥

शिवसृष्टिमिदं प्रोक्तं पशुसृष्टिं ततः शृणु ।

इति शिवसृष्टिविधिपटलः प्रथमः ॥१॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP