पश्चाददृष्टयविज्ञानकालदुःखपृथग्भवाः ।
स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतोभवः ॥१॥
गुणसाम्यमयोगश्च तर्कबाधो विलोमता ।
नानाभावः प्रलोभश्च पूर्वपक्षगाः ॥२॥
अशक्यकर्तृताशक्तिः स्वतोऽबोधस्तदेव च ।
अमानकॢप्तिसन्मानव्यवस्थात्यल्पताभवाः ॥३॥
विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम् ।
अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥४॥
वासनाः सर्ववस्तूनामनाद्यनुभवागताः ।
सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ॥५॥
त्रिगुणात्मकं मनोऽस्त्येव यावन्मुक्तिः सदातनम् ।
तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च ॥६॥
सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते ।
सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः ॥७॥
संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् ।
स्वप्नकाले दर्शयति भ्रान्तिर्जाग्रत्त्वमेव हि ॥८॥
अदृष्टे चाश्रुते भावे न भाव उपजायते ।
अदृष्टादश्रुताद्भावान्न भाव उपजायते ॥९॥
इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते ।
कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः ॥१०॥
दृष्टं समानाधिकरणं दृश्यते च स च भ्रमः ।
वासनामात्रमूलत्वाज्जाग्रद्वत्स्पष्टता न च ॥११॥
भेदोऽभेदोऽथवा द्वन्द्वमिति प्रश्नो न युज्यते ।
द्रष्टुः स्वप्नस्य दृष्टत्वाद्भेदस्यैवाखिलैर्जनैः ॥१२॥
प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः ।
सिद्धार्थता च वैफल्यं न तैः स्यात्तत्त्वनिर्णयः ॥१३॥
तत्त्वनिर्णयवैलोम्यं स्याद्वादेऽपि हि निग्रहः ।
उद्भावनीयमेव स्यान्न कथावसितिर्भवेत् ॥१४॥
विजिगीषुकथायां तु कथावसितिकारणम् ।
परिहारेऽपि सिद्धत्वं दूषणं प्रतिवादिनः ।
प्रतिज्ञायां तदन्यस्य सिद्धतैव हि साधका ॥१५॥
आश्रयव्याश्रयासिद्धी साध्यसिद्धिश्च दूषणम् ।
केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चन ॥१६॥
दोषो व्याहतिरेवास्ति नृशृङ्गास्तित्वसाधने ।
यत्र व्याहतता नास्ति कोऽतिसङ्गोऽस्य साधने ॥१७॥
प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि ।
न्यायाभासा अमूलाः स्युर्न्यायस्यान्यस्य तौ पुनः ॥१८॥
अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ।
ज्ञायते साक्षिणैवाद्वा मानबाधे न तद्भवेत् ॥१९॥
यत्साक्षिणैव मानत्वं मानानामवसीयते ।
अमानस्य तु मानत्वं मानसत्वाच्चलं भवेत् ॥२०॥
उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् ।
व्यभिचार्यपवादेन मानमेव भविष्यति ॥२१॥
अतो हि भोजनादीनामिष्टसाधनतानुमा ।
मानं व्यवहृतौ नित्यं व्यभिचारो हि तत्र च ॥२२॥
व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् ।
रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः ।
इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधका ॥२३॥
अन्यत्सदसतोर्विश्वमिति च व्याहतेरमा ।
असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते ॥२४॥
व्याप्तिश्च व्यतिरेकेण तत्र तैश्चैव गम्यते ।
अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते ।
लिङ्गस्योक्तौ विशेषोऽयं केन मानेन गम्यते ॥२५॥
साधनं परमाण्वादेर्यदासिद्धस्य चेष्यते ।
यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा ॥२६॥
यत्र नातिप्रसङ्गोऽस्ति मानं न च विपर्यते ।
क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः ॥२७॥
परिशेषो मिथःसिद्धिः चक्रकस्वाश्रयादयः ।
असिद्धसाधकत्वेन पञ्चावयवतां विना ।
अङ्गीकार्याः समस्तैस्तन्नियमः किंनिबन्धनः ॥२८॥
सिद्दसाधनतायां च न कथावसितिर्भवेत् ।
व्यभिचारो हेत्वसिद्धिरेकपक्षेऽपि दूषणम् ॥२९॥
साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे ।
वैयथ्यर्मेकासिद्धौ च विशिष्टासिद्धिरेव हि ॥३०॥
अप्रयोजकता तत्र प्रथमप्रश्नदूषणम् ।
सिद्धप्रश्नादिकं यत्तदाधिक्यान्तगर्तं भवेत् ॥३१॥
अर्थापत्त्युपमाभावा अनुमान्तर्गताः क्वचित् ।
प्रत्यक्षान्तर्गतोऽभावः सुखादेर्नियमेन च ॥३२॥
अन्यत्र खडिति प्राप्तः प्रारम्भाद्याश्च युक्तयः ।
आगमार्थावसित्यर्था नियतव्याप्तयोऽखिलाः ॥३३॥
वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः ।
कुरुपाण्डववत्तेषामुपपत्तेः पृथग्वचः ॥३४॥
स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् ।
स्वन्यायैर्दूषणं
च स्यात्साधितैः प्रतिवादिनः ॥३५॥
प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः ।
छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते ।
जातिः स्वव्याहतिर्ज्ञेया छलमर्थान्तरोत्तरम् ॥३६॥
एवं संशोधितन्यायसदागमविरोधतः ।
नानिर्वाच्यमिह प्रोक्तं मायामात्रपदेन हि ॥३७॥
विलक्षणं सदसतोरिति हि व्याहतं स्वतः ।
प्रतियोगित्वमप्यस्य ब्रह्मणोऽङ्गीकृतं भवेत् ॥३८॥
मिथ्या चेत्प्रतियोगित्वं वैलक्षण्यं ततो न हि ।
अविलक्षणत्वं सत्यं स्यान्मिथ्यात्वं ब्रह्मणस्ततः ॥३९॥
अनिर्वाच्यस्य सत्त्वं वा यदि धर्मा न केचन ।
ब्रह्मणो नैव जिज्ञास्यं जिज्ञासा धर्मनिर्णयः ॥४०॥
इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् ।
इत्थम्भावो हि धर्मोऽस्य न चेन्न प्रतियोगिता ॥४१॥
इत्थम्भावात्मकान् धर्मानाहुश्च श्रुतयोऽखिलाः ।
अदृश्यत्वादयोऽप्यस्य गुणा हि प्रभुणोदिताः ॥४२॥
यदि स्युस्तादृशा धर्माः सर्वज्ञत्वादयो न किम् ।
अन्यापेक्षा यदि स्युष्टे सत्तैवं देशकालगा ॥४३॥
देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते ।
सर्वधर्मोज्ज्ञितस्यास्य किं शास्त्रेणाधिगम्यते ॥४४॥
मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता ।
अप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत् ॥४५॥
न हि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः ।
वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत्कथम् ॥४६॥
धर्मारोपोऽपि सामान्यधर्मादीनां हि दशर्ने ।
इदन्तदादिधर्मित्वे धर्मोऽन्यः कल्प्यतेऽत्र हि ॥४७॥
सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते ।
तदर्थं यदि धर्माणामारोपः सानवस्थितिः ॥४८॥
ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः ।
भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यतेऽत्र हि ॥४९॥
तन्मात्रस्यान्यथा भावात्किं न स्याद्विश्वसत्यता ।
येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्यैव किं न सा ॥५०॥
भ्रान्तत्वे तस्य विश्वादेरीशाद्यभ्रान्तमेव हि ।
भवेयुर्भ्रान्तयो नृणां नैवेशादेः कथञ्चन ॥५१॥
सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीष्यते ।
प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः ॥५२॥
साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते ।
साक्षिणः स्वप्रकाशत्वमनवस्था ततो न हि ॥५३॥
तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् ।
ऐक्यागमस्य किं न स्यात्तस्याप्येतादृशं यदि ।
ऐक्यप्रामाण्यमिथ्यात्वं यदा विश्वस्य सत्यता ॥५४॥
ऐक्यागमस्य मानत्वं यद्यबाध्यमितीष्यते ।
अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते ॥५५॥
अद्वैतहानिसामान्यान्न विशेषश्च कश्चन ।
यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते ॥५६॥
प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् ।
कालान्तरेऽप्यमानं चेदिदानीं मानता कुतः ॥५७॥
मिथ्यात्वमानं मोक्षेऽपि मानं किं नेति भण्यताम् ।
मानत्वेऽद्वैतहानिः स्यादमानत्वेऽप्यमोक्षता ॥५८॥
विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा ।
अस्ति चेन्मुक्तयवस्था च द्वैतापत्तिरतोऽन्यथा ॥५९॥
अमुक्तत्वं तथा काले कालाधीना हि मुक्तता ।
काल एवागमोऽप्याह मुक्तिं कालनिवर्तने ।
मुक्तेरपि निवृत्तिः स्यात्संसारित्वमतो भवेत् ॥६०॥
क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् ।
देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचित् ।
मम देह इति ह्येव न देहोऽहमिति प्रमा ॥६१॥
उपचारश्च कृष्णोऽहमिति कर्दमलेपने ।
वस्त्रस्य यद्वदेवं स्याद्यद्युपाधिकृतं तदा ।
स्वतः शुक्लत्ववत्कार्ष्ण्यं न ममेति प्रतीयते ॥६२॥
कथं च भेदो देहादेरात्मनो न प्रमीयते ।
जातमात्रा मृगा गावो हस्तिनः पक्षिणो खषाः ।
भयाभयस्वभोगादौ कारणानि विजानते ॥६३॥
अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् ।
अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ ॥६४॥
यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः ।
व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् ॥६५॥
भेदज्ञानेऽपि चाङ्गारवह्निवत्स्वाविविक्तवत् ।
भवन्ति व्यवहाराश्च न हि प्रत्यक्षगानपि ॥६६॥
अर्थान् यथानुभवतः प्रतिपादयितुं क्षमाः ।
लोकास्ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् ॥६७॥
शक्यं वारयितुं क्वापि तच्चेन्नोत्तरगोचरम् ।
कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ॥६८॥
आगमोऽपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः ।
विशेषं गमयेदेव कथं शक्तिग्रहोऽन्यथा ॥६९॥
अतीतानागतार्थेषु जाते शक्तिग्रहेऽखिलम् ।
विशेषं ज्ञापयेद्वाक्यं न तदज्ञातशक्तिके ॥७०॥
शक्तिश्चेद्वर्तमाने स्यान्नातीतानागतं वदेत् ।
यदि शक्तिग्रहोऽन्यत्र कथं स स्यात्तदग्रहे ॥७१॥
सामान्यं दृष्टमेवासावन्यत्र गमयेद्यदि ।
सामान्यवर्जितं वस्तुस्वरूपं गमयेत्कथम् ॥७२॥
न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित् ।
स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ॥७३॥
सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते ।
किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् ।
स्यादुत्तरं ततोऽन्यच्चेत्तदेव स्वयमेव नः ॥७४॥
एवं व्यावृत्तरूपेऽपि यदा शक्तिग्रहो भवेत् ।
तस्य सामान्यतो ज्ञानं विना स च भवेत्कुतः ॥७५॥
अतो विशेषसामान्यरूपं सर्वमपीष्यते ।
व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः ॥७६॥
नचैकधर्मता तेन पदार्थानां परस्परम् ।
धर्माणां भेददृष्टयैव तत्सादृश्यस्य दर्शनात् ॥७७॥
अतः सर्वपदार्थाश्च सामान्यात्साक्षिगोचराः ।
सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा ॥७८॥
किञ्चित्सादृश्यविज्ञानादखिलस्यापि वस्तुनः ।
शब्दशक्तिग्रहश्च स्यात्तत्तत्सादृश्यमानतः ॥७९॥
प्रत्यक्षं मानसं चैव यदातीतार्थगोचरम् ।
तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् ॥८०॥
आधिक्यमनुभूतात्तु यदातीतत्वमिष्यते ।
मानता च कथं न स्यात्स्मृतेर्बाधश्च नात्रहि ॥८१॥
मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् ।
अतीतवर्तमानत्वधर्मिणी सा च दृश्यते ॥८२॥
न च सा स्मृतिमात्रार्धा तदिदन्त्वग्रहैकतः ।
अतो न वतर्मानैकनियमः स्याद्ग्रहेऽक्षजे ॥८३॥
न च प्रमाणतोऽन्या स्यात्प्रमितिर्नाम कुत्रचित् ।
मानाभावाद्गौरवाच्च कल्पनायाः किमेतया ॥८४॥
मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् ।
ज्ञानमेव ततोऽन्या न प्रमितिर्नाम दृश्यते ॥८५॥
मानामातृप्रमेयाणां तदुच्छित्तिर्नहि क्वचित् ।
स्वप्नानामपि चैतेषां न बाधो दृश्यते क्वचित् ॥८६॥
जाग्रत्त्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् ।
अतो मिथ्या न च स्वप्नो जाग्रद्वज्जाग्रदेव च ॥८७॥
आत्मवत्क्वचिदात्मा च स्यादेव भ्रमगोचरः ।
एतावता न मिथ्यासौ स्वप्ने जागरिते तथा ॥८८॥
यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद्भवेत् ।
अबाधितानुवृत्तेस्तु स्वप्नादेर्भ्रान्तता कुतः ॥८९॥
न च काचित्प्रमा विश्वभ्रान्तत्वे सर्वमेव च ।
अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्रान्तिता भवेत् ॥९०॥
किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च ।
अङ्गीकरोति नियतं तत्र सम्प्रतिपन्नता ।
वादिनोस्तेन चाभ्रान्तं विश्वमेव भविष्यति ॥९१॥
भ्रान्तित्वभ्रान्तता चेत्स्यात्कथं नाभ्रान्तिसत्यता ।
अशेषदोषदुष्यं तन्मतं हेयं बुभूषिभिः ॥९२॥
येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा ।
भ्रान्तित्वाद्दुर्घटत्वस्य भूषणत्वाच्च केवलम् ॥९३॥
उन्मत्तोऽपि कथं तस्य मतं स्वीकर्तुमिच्छति ।
ईशशक्तेरचिन्त्यत्वान्महोन्मत्तैः प्रवर्तितम् ॥९४॥
अतः प्रज्ञात्र मायोक्ता जैव्युपादानमेव सा ।
निमित्तमैश्वरी मुख्यं निर्मितं त्रातमेव च ॥९५॥
ताभ्यां सह पृथक्चैव मायामात्रमितीर्यते ।
उभाभ्यां मातमैश्वर्या त्रातं सह पृथक्ततः ॥९६॥
प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः ।
धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा ॥९७॥
चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः ।
तेनावस्था इमाः सर्वा जीवः पश्यति सर्वदा ॥९८॥
मनोविकारा विषयाः स्वाप्ना यद्बह्यवन्न ते ।
स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित् ॥९९॥
क्वचित्स्पष्टा अपि स्युष्ये वासना मानसी च सा ।
ईशेच्छयान्तर्दधाति व्यज्यते च पुनस्तया ॥१००॥
सृष्ट्वैव वासानभिश्च प्रपञ्चं स्वाप्नमीश्वरः ।
वासनामात्रतां तस्य नीत्वान्तर्धापयत्यजः ॥१०१॥
सुषुप्तिमोहबोधांश्च स्ववशस्तद्वशं सदा ।
जीवं नयति देवेशो नान्यः कर्तास्य कश्चन ॥१०२॥
न स्थानभेदतोऽप्यस्य भेदः कश्चित्परेशितुः ।
सर्वत्राशेषदोषोज्खपूर्णकल्याणचिद्गुणः ॥१०३॥
तद्विरुद्धं तु यत्तत्र मानं नैव भवेत्क्वचित् ।
महातात्पर्यरोधेन कथं तन्मानमत्र तु ॥१०४॥
दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् ।
भवेन्मानं तदीशानात्प्रसन्नादेव नान्यथा ॥१०५॥
प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् ।
निर्दोषतापरिज्ञानादपि नान्येन केनचित् ॥१०६॥
यो मामशेषदोषोज्खं गुणसर्वस्वबृंहितम् ।
जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं नचान्यथा ॥१०७॥
यो मामशेषाभ्यधिकं विजानाति स एव माम् ।
विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम् ॥१०८॥
यो मामेवमसम्मूढः किं मा निन्दन्ति शत्रवः ।
इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते ॥१०९॥
लोकतश्च प्रसादेन मुक्तिः स गुणवेदनात् ।
महातात्पर्यमुख्यस्य विरोधादत एव हि ॥११०॥
दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन ।
नार्थः श्रुतिपुराणादेस्तद्विरुद्धोऽखिलस्य च ।
अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम् ॥१११॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥११२॥
इत्यतोऽखिलसच्छास्त्रविरुद्धत्वेन नानुमा ।
वर्तते तत्र तेनेशो निर्णीतोऽखिलसद्गुणः ॥११३॥
न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ।
यत आभासतामेव श्रुतिरस्य वदत्यलम् ॥११४॥
यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ।
छाया यथा पुंसदृशा पुमाधीना च दृश्यते ।
एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः ॥११५॥
सत्ताप्रतीतिकार्येषु पुमधीनो यथेयते ।
आभास एव पुरुषा मुक्ताश्च परमात्मनः ॥११६॥
छाया विष्णो रमा तस्याश्छाया धाता विशेषकौ ।
तस्येन्द्रकामौ च तयोस्तयोरन्येऽखिला अपि ॥११७॥
हरेर्ब्रह्मास्य गीस्तस्या विशेषाविन्द्र एतयोः ।
मारश्चाभासकाः सर्व एतयोस्तदधीनतः ॥११८॥
सर्वेऽल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः ।
चेतनत्वेऽपि भिन्नास्ते तस्मादेतेन सर्वदा ।
इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि ॥११९॥
आभासत्वं हि निर्णीतं जीवस्य परमात्मनः ।
तन्न युक्तं यदाभास उपाध्यायत्त ईयते ॥१२०॥
उपाध्यायत्तताभावादाभासत्वविरोधतः ।
चेतनत्वेन चांशत्वात्समुदायैक्यमापतेत् ॥१२१॥
अतः पृथक्तवमुदितं समुदायांशयोर्भवेत् ।
ईशाख्या समुदाये स्यादीशरूपेष्विवोदिता ॥१२२॥
अतो देहाद्युपाधीनामपाये समता भवेत् ।
ईशरूपैरथाभासा मुख्यतः सूर्यकादिवत् ॥१२३॥
यदा तदोपाध्यायत्तरूपाणां नाशिता भवेत् ।
इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः ।
अत एवोपमेत्येव चान्याभासविशेषिताम् ॥१२४॥
यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः ।
जीवस्य सदृशत्वं च चित्त्वमात्रं नचापरम् ॥१२५॥
तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् ।
नोपाध्यधीनताद्यैश्च नातिसाम्यं निदर्शने ॥१२६॥
किञ्चित्सुखादिसादृश्यमपीशेनेसुरानृते ।
तत आभासते नित्यं तद्वदाभासतेऽपि च ॥१२७॥
भानमस्तित्वमपिचैवासमन्ताद्यतस्ततः ।
जीव आभास उद्दिष्टः सदैव परमात्मनः ॥१२८॥
न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः ।
तदधीनत्वमेवेति किञ्चित्सादृश्यमेव च ।
सम्प्रकाशयतः सूत्रगतावखिलमानतः ॥१२९॥
जीवेशभेददृष्टयैव समुदायैकता कुतः ।
अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः ॥१३०॥
सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा ।
अशेषशक्तियुक्तश्चेत्स्वातन्त्र्याद्दोषवान् कथम् ॥१३१॥
अनुसन्धानरहितमैक्यं चेदेकता न तत् ।
चेतनैक्येऽनुसन्धानं प्रमाणं नैव चापरम् ॥१३२॥
अनुसन्धानरहितसमुदायैक्यमेव चेत् ।
चेतनेष्वस्तु तन्नाममात्रमेव यतस्ततः ॥१३३॥
मुक्तौ स्यादनुसन्धानं चेन्मिथ्याज्ञानिता भवेत् ।
सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः ॥१३४॥
पश्चात्स्यादनुसन्धानं चेन्मिथ्याज्ञानिता भवेत् ।
विद्यमानानुसन्धानं न चेदज्ञत्वमापतेत् ॥१३५॥
असदैक्यं भवेत्पश्चाद्यदि स्यात्सप्तमो रसः ।
समुदायैक्यमेतस्माद्दूरतोऽपाकृतं सदा ॥१३६॥
अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि ।
तावदेवेश्वरो नाम तत्र भेदोऽपि न क्वचित् ॥१३७॥
नेह नानास्ति किमपि हरयोऽयमयं हि सः ।
इत्यादिश्रुतिमानेन जीवांशाः सर्व एव च ॥१३८॥
नियमेनानुसन्धानवन्तो यद्येकता स्वतः ।
अंशिनोऽशेषसन्धानमत्यल्पस्यापि विद्यते ॥१३९॥
भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ।
अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत् ॥१४०॥
ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते ।
सेशतानुपपन्नैव यदि जीवैकतास्य हि ।
अनीशस्येशतेत्येव विरुद्धं सर्वमानतः ॥१४१॥
ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः ।
अनीशत्वेन विज्ञातमीशत्वेनाथवा दिशेत् ॥१४२॥
उपजीव्यविरोधेन नैव मानत्वमेष्यति ।
अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च ॥१४३॥
ईशत्वेऽनीशभेदेन श्रुत्या सम्यक्प्रकाशिते ।
अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् ॥१४४॥
अतोऽन्यत्रापि यद्दृष्टं तदीशेनैव कल्प्यते ।
श्रुत्याभासाप्तमपि नहीशत्वपरिपन्थि यत् ॥१४५॥
ईशोऽनीशो जगन्मिथ्या दुःखी मुक्तो भिदा न हि ।
इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः ॥१४६॥
इति हि ब्रह्मतर्कोक्तिरतिहेयमतोऽखिलैः ।
बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः ॥१४७॥
नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् ।
यदीशित्वविरोधि स्यात्तदेवायुक्तमञ्जसा ॥१४८॥
ईशित्वस्याविरोधेन योजयित्वाखिलाः प्रमाः ।
सिद्धेशित्वेन चायुक्तमपि हीशे न योजयेत् ॥१४९॥
मानतः प्राप्तमखिलं नामानं योजयेत्क्वचित् ।
इति हि ब्रह्मतर्कोक्तिरतो युक्तमिहोदितम् ॥१५०॥
स चाप्राकृतरूपत्वादरूपः स्वगुणशत्मकम् ।
रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते ॥१५१॥
अतो नानित्यता नैव श्रुतिद्वयविरोधिता ।
यथा हि तैजसस्यैव प्रकाशस्योज्खितावपि ।
आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा ॥१५२॥
तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् ।
ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ॥१५३॥
प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा ।
नारायणगुणाधीनश्चात्यल्पस्तदपेक्षया ॥१५४॥
तस्माद्भिन्नश्च सततमन्यज्ज्ञानं परस्य च ।
अन्यज्ज्ञानं तु जीवानामन्य आनन्द ईशता ॥१५५॥
मुख्येशता परेशस्य गौणी जीवस्य सा यतः ।
इति श्रुतेः सृष्टिनाशौ तदधीनावितीरिते ।
स्वभावत्वात्स्थितेर्नैतदपेक्षेति न युज्यते ॥१५६॥
यतः स्वभावोऽखिल ईशायत्तोऽखिलस्य च ।
अव्यक्तोऽपि स्वक्तयैव भक्तानां दृश्यते हरिः ॥१५७॥
तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः ।
गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः ॥१५८॥
विशेषात्मतया तेषां नित्यशक्तयात्मना तथा ।
नित्यस्थितेर्न धर्माणां क्रियादीनामनित्यता ॥१५९॥
न विशेषात्मता चेयमनित्या शक्तिरूपता ।
सैव यत्सविशेषा स्याद्विशेषोऽन्यो नचाप्ययम् ॥१६०॥
स्वनिर्वाहकताहेतोस्तथापि स्याद्विशेषतः ।
विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि ॥१६१॥
ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते ।
श्रुत्यैव स स एवेति तदभेदश्च गम्यते ॥१६२॥
भेदो यदि विशेषस्य स भेदो भेदिना कथम् ।
भिन्नश्चेदनवस्था स्यादभिन्नश्चेत्पुरा न किम् ॥१६३॥
विशेषोऽभिन्न एवेति तेन नाभ्युपगम्यते ।
अभिन्नो निविर्शेषश्चेद्भेदस्तद्भेदता कुतः ॥१६४॥
अनेनानेन भिन्नोऽयमिति यत्स विशेषतः ।
भेद एवैष बहुधा दृश्यते तत्किमुत्तरम् ॥१६५॥
अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिना ।
तयोरप्यविशेषत्वे पर्यायत्वं हि शब्दयोः ॥१६६॥
अभेदभेदशब्दौ च पर्यायाविति को वदेत् ।
भेदोऽन्योन्यमभेदश्च भेदिना चेद्विशेषता ॥१६७॥
निर्विशेषे कथं भेदो भेदिनैकस्तथाभिदा ।
पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत् ॥१६८॥
भेदिनश्चैव भेदस्य विशेषो यदि गम्यते ।
अभेदाभेदिनोश्चैव किं भेदोऽभेदभेदयोः ॥१६९॥
विशेषेणैव सर्वत्र यदि व्यवहृतिर्भवेत् ।
कल्पनागौरवायैव किं भेदः कल्प्यते तदा ॥१७०॥
ऐक्यप्रतीत्यभावेन भेद एव गवश्वयोः ।
स एवेति प्रतीतौ हि विशेषो नाम भण्यते ॥१७१॥
सच्चिदादेरपर्यायसिद्धयर्थं मायिनापि हि ।
अङ्गीकार्यो विशेषोऽयं यद्यसत्यविशेषणम् ।
पृथक्पृथग्वारयितुं शब्दान्तरमितीष्यते ॥१७२॥
मायाविशेषराहित्यविशेषेण विशेषिता ।
सत्यस्यापि भवेत्सा च तथा चेदनवस्थितिः ॥१७३॥
यदि सत्ये विशेषो न न तदुक्तिर्भवेत्तदा ।
लक्ष्यते चेत्तेन लक्ष्यमित्यपि स्याद्विशेषिता ॥१७४॥
पुनःपुनर्लक्षणायामपि स्यादनवस्थितिः ।
यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते ॥१७५॥
असार्वज्ञ्यादिराहित्यमप्येवं ते भविष्यति ।
तदा सार्वज्ञ्यमेव स्याद्भावार्थत्वान्नञोर्द्वयोः ॥१७६॥
यदि नैतादृशं ग्राह्यमसुखत्वानिवर्तनात् ।
असत्त्वज्ञानतादेश्च स्यादसत्त्वादिकं तदा ॥१७७॥
अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते ।
अनैश्वर्यविरोधित्वमप्येवं किं निवार्यते ॥१७८॥
अखण्डखण्डनादेवं विशेषोऽखण्डवादिना ।
खण्डितेनापि मनसा स्वीकार्योऽनन्यथागतेः ॥१७९॥
अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् ।
महादरेण शिरसि विशेषो धार्य एव हि ॥१८०॥
निदर्शनत्रयेणातो भगवानत्यभिन्नताम् ।
गुणानामादरेणाह तच्च नाभिहितान्वयः ॥१८१॥
यदाशेषविशेषाणमुक्तिः सामान्यतो भवेत् ।
पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत् ॥१८२॥
यतोऽशेषविशेषाणां वस्तुनास्त्येव चैकता ।
अतः सामान्यतो ज्ञातः पदान्तरबलात्पुनः ।
भवेद्विशेषतो ज्ञानस्तेन स्यादन्वितोक्तिता ॥१८३॥
स्वार्थ एवान्वितो यस्मात्केनचित्तद्विशेषतः ।
अनेनेति तदुक्तयैव ज्ञायतेऽनुभवेन हि ॥१८४॥
यद्यनन्वितमेवैतत्पदं स्वार्थं वदेदिह ।
तथान्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः ॥१८५॥
व्यापारो न हि शब्दस्य परः स्वार्थप्रकाशनात् ।
पुमानप्येकवारोक्तया कृतकृत्यो यदा भवेत् ॥१८६॥
अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदास्य न ।
यदैवानन्वितार्थस्य वचनं तैः पदैभर्वेत् ॥१८७॥
अनन्वितः स्याच्छब्दार्थो न तदर्थो हि सोऽन्वयः ।
निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः ॥१८८॥
तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा ॥१८९॥
अपूर्तेस्तावदर्थानामाकाङ्क्षा पूर्वमिष्यते ।
कर्मकर्तृक्रियाणां तु पूर्तौ कोऽन्योऽन्वयो भवेत् ॥१९०॥
अपूर्तिश्चेत्पदैरुक्तैः किं नृशृङ्गेण पूर्यते ।
व्यापारश्चेत्पुनस्तेषामनुक्तावपि किं न सः ॥१९१॥
उक्ते बुद्धिस्थताहेतोर्यदि व्यापार इष्यते ।
बुद्धिस्थत्वाय यत्नं न कथं कुर्युः पुरैव च ।
पुरुषाधीनता तेषां यदि पश्चाच्च सा समा ॥१९२॥
पुमानेवान्वयायैषां पश्चाद्यदि विचेष्यते ।
अनन्विताभिधानानां स एवार्थान्तरोक्तिषु ।
यततां शब्दशक्तिश्चेत्तत्र नैवान्वये कथम् ॥१९३॥
तत्कल्पनागुरुत्वादिदोषेतोऽभिहितान्वयः ।
अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः ॥१९४॥
कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् ।
विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति ॥१९५॥
गुणक्रियादिधर्माणां विशेषे कथिते पुनः ।
निराकाङ्क्षो भवेद्यस्माच्छब्दा अन्वितवाचकाः ॥१९६॥
अतोऽनन्तगुणात्मैको भगवानेक एव तु ।
उच्यते सर्ववेदैश्च ते चाखिलविलक्षणाः ॥१९७॥
सर्वे सर्वगुणात्मानः सर्वकर्तार एव च ।
तथापि सविशेषाश्च विद्वद्य्वुत्पत्तितोऽपिच ॥१९८॥
तैस्तैः शब्दैश्च भण्यन्ते युज्यते चोपदेशतः ।
अन्यानन्दादिसादृश्यमानुकूल्यादिना परम् ॥१९९॥
पूर्णत्वादि महत्तेषां वैलक्षण्यं श्रुतौ श्रुतम् ।
पूर्णेऽशेषनियन्ता च सुखादुतम एककलः ॥२००॥
गुणोरुसमुदायोऽयं वासुदेवः स निष्कळः ।
वासुदेवश्रुतिः सैषा गुणान् वक्ति हरेः परान् ॥२०१॥
स एवाशेषजीवस्थनिस्सङ्खयानादिकालिकान् ।
धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः ॥२०२॥
कांश्चित्तेषां फलं चैव ददाति स्वयमच्युतः ।
न ते विशेषं कमपि प्रेरणादिकमुच्यते ।
कुर्युः कदापि तेनायं स्वतन्त्रोऽनुपचारतः ॥२०३॥
कर्माणि तानि च पृथक्चेतनान्येव सर्वशः ।
अचेतनशरीराणि स्वकर्मफलभाञ्चि च ॥२०४॥
प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च ।
तानि चैवमितीशस्य निस्सीमा शक्तिरुत्तमा ॥२०५॥
एकैव ब्रह्महत्या हि वराहहरिणोदिता ।
ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः ॥२०६॥
स्तोत्रस्य तस्य माहात्म्याद्व्याधत्वं गमिता पुनः ।
प्राप्य ज्ञानं परं चाप तथान्यान्यपि सर्वदा ॥२०७॥
अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि ।
संसारे पच्यमानानि कर्माण्यपि पृथक्पृथक् ॥२०८॥
तस्मादनन्तमाहात्म्यगुणपूगो जनार्दनः ।
भक्त्या परमयाऽराध्य इति पादार्थ ईर्यते ॥२०९॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य द्वितीयः पादः॥

N/A

References : N/A
Last Updated : July 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP