पञ्चमस्थानम् - तृतीयोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


अभया द्व्यंगुला प्रोक्ता पूतना चतुरंगुला
सार्द्धांगुला च जीवन्ती चेतकी स्यात्षडंगुला ॥१॥
चेतकी द्विविधा प्रोक्ता आकारवर्णतस्तथा
षडङ्गुला सिता प्रोक्ता शुक्ला चैकांगुला स्मृता ॥२॥
श्रेष्ठा कृष्णा समाख्याता रेचनार्थे जिगीषुणा ॥३॥
चेतकी वृक्षशाखायां यावत्तिष्ठति तां पुनः
भिन्दन्ति पशुपक्ष्याद्या नराणां कोऽत्र विस्मयः ॥४॥
चेतकीं यावद्विधृत्य हस्ते तिष्ठति मानवः
तावद्भिनत्ति रोगांस्तु प्रभावान्नात्र संशयः ॥५॥
नृपाणां सुकुमाराणां तथा भेषजविद्विषाम्
कृशानां हितमेवं स्यात्सुखोपायविरेचनम् ॥६॥
हरीतकी दरिद्राणामनपायरसायनम्
पथ्यस्यान्तेऽथवा चादौ भक्षेच्चामयनाशिनीम् ॥७॥
तृषातुराणां हृदि कण्ठशोषे हनुग्रहे चापि गलग्रहे च
नवज्वरे क्षीणबलेन्द्रियाणां न गर्भिणीनां कथिता प्रशस्ता ॥८॥
हरीतकी वा गुडनागरेण सिन्धूत्ययुक्ता कथिता प्रयोगे
आमाशयस्या जठरामयञ्च जघान चेन्द्रायुधवद्द्रुमाणाम् ॥९॥
सशारदे वा सितया प्रयुक्ता शुण्ठी गुडेनापि हिमे प्रयोज्या
ससैन्धवपिप्पली शैशिरे च हितो वसन्ते त्रिकटुर्गुडेन ॥१०॥
ग्रीष्मे सितानागरकैश्च पथ्या वर्षासु सिन्धूत्थयुता हिता च
निहन्ति सर्वामयमेव सद्यो घृतेन पथ्या विहिता हरीतकी ॥११॥
घृतेन देयं मनुजाय कल्कं आमानिलं हन्ति नरस्य कोष्ठे
दुष्टान्विकारान्हरतीति सद्य एरण्डतैलेन विपाच्य पथ्यम् ॥१२॥
खादेत्तदेवानुपिबेच्च तैलं सशूलविष्टम्भकृतान्विकारान्
सर्वाञ्जयेत्पित्तकफानिलोत्थान्मूत्रे स्थितं सप्तदिनं महिष्याः ॥१३॥
पञ्चाभया मूत्रपलानि पञ्च क्षीरेण सप्ताहमतिप्रशस्तम्
क्षीरोदशोषी परतस्तथान्ये एष त्रिसप्तादपरः प्रयोगः ॥१४॥
वातोदरं शीघ्रमियं निहन्यात्प्लीहानमानाहमुरोग्रहञ्च
सपाण्डुरोगञ्च क्रिमींश्च हन्ति हरीतकी धान्यतुषाम्बुसिद्धा ॥१५॥
सपिप्पलीसैन्धवयुक्तचूर्णं सोद्गारधूपं भृशमप्यजीर्णम्
निहन्ति सद्यो जनयेत्क्षुधाञ्च कल्कञ्च तस्याः सह नागरेण ॥१६॥
ज्वरं जहाति सह सैन्धवेन दध्ना च तक्रेण हितातिसारे
सराजयक्ष्मे मधुनावलिह्यान्मूत्रेण शोफोदरनाशहेतोः ॥१७॥
सपाण्डुरोगे समशर्करायाः शोषे सदाहे सह मातुलुङ्ग्या
रसेन युक्ता विहितातिपथ्या कल्कं समाप्तं कथितं मुनीन्द्रैः ॥१८॥

इत्यात्रेयभाषिते हारीतोत्तरे कल्पस्थाने हरीतकीकल्पवर्णनभेदो नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP