संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|पञ्चमस्थानम्| प्रथमोऽध्यायः पञ्चमस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः पञ्चमस्थानम् - प्रथमोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता प्रथमोऽध्यायः Translation - भाषांतर हिमवच्छिखरे रम्ये सिद्धगन्धर्वसेवितेतत्रस्थं तपस्तेजस्थमत्रिञ्च मुनिपुङ्गवम् ॥१॥कल्पानाञ्च प्रयत्नने हारीतः परिपृच्छति ॥२॥ज्ञातं चैतन्मया तात समासेन चिकित्सितम्इदानीं श्रोतुमिच्छामि कल्पस्थानं तु सुव्रत ॥३॥अत्रिरुवाचकल्पानामभया श्रेष्ठा तस्याः शृणु गुणागुणम् ॥४॥स्वर्गस्थामराध्यक्षस्य अमृतं पिबतस्ततःपतिता बिन्दवो भूमौ तेभ्यो जाता हरीतकी ॥५॥रसैः पञ्चभिः संयुक्ता रसेनैकेन वर्जिताकषायाम्ला च कटुका तिक्ता स्वादुरसा स्मृतालवणेन वर्जिता च शृणु तस्याः पृथक्पृथक् ॥६॥त्वचाश्रितञ्च कटुकं मेदस्तस्याः कषायकम्मेदोऽन्तरे तथा चाम्लं मधुरं चास्थिसंश्रितम् ॥७॥तिक्तञ्चान्तरे तावत् तु रसैः पञ्चभिः संयुताआम्लत्वान्मारुतं हन्ति पित्तं मधुरतिक्ततःकफं कटुकषायत्वात्त्रिदोषघ्नी हरीतकी ॥८॥हरीतकी देहभृतां हिता स्यान्मातेव चैषा हितकारिणी च ।वरं कदाचित्कुपितापि माता न कुप्यते चाचरितापि पथ्या ॥९॥तस्या उत्पत्तिनामानि वक्ष्यामि शृणु कोविद ॥१०॥विजया रोहिणी चैव पूतना चामृता तथाचेतकी चाभया चैव जीवन्ती चैव सप्तमी ॥११॥विन्ध्ये च विजया जाता अभया च हिमालयेरोहिणी वैदिशे जाता पूतना मगघे स्मृता ॥१२॥जीवन्तिका सुराष्ट्रयां चम्पायां चेतकी मताअमृता सरयूतीर इत्येताः सप्त जातयः ॥१३॥अभया नेत्ररोगेषु शिरोरोगेषु कालिकासर्वप्रयोगे विजया रोहिणी क्षतरोहिणी ॥१४॥पूतना लेपनार्थे च अमृता च तथा मताचेतकी सर्वतो योज्या जीवन्ती चूर्णयोगतः ॥१५॥बालानामुपकारार्थं विजयां परिलक्षयेत्त्र्यस्रा च रोहिणी प्रोक्ता अमृता स्थूलमांसला ॥१६॥पञ्चास्रा चाभया प्रोक्ता पूतना चतुरस्रकात्र्यस्रा तु चेतकी प्रोक्ता जीवन्ती दीर्घमांसला ॥१७॥विजया नीलवर्णा च पीता स्याद्रोहिणी भिषक्अमृता कृष्णवर्णा च किञ्चिच्छुभ्राभया तथा ॥१८॥सार्द्धद्व्यंगुलमानेन अमृतां लक्षयेद् बुधः ॥१९॥पथ्या भवेत्पथ्यतमा नराणां रोगांश्च सर्वान्विनिहन्ति सद्यः ।आयुःप्रदा तुष्टिमतीवमेधावर्णौजतेजःस्मृतिमातनोति ॥२०॥उन्मूलिनी पित्तकफानिलानां सन्मीलिनी बुद्धिबलेन्द्रियाणाम्विस्रंसिनी मूत्रशकृन्मलानां हरीतकी रोगहरा नराणाम् ॥२१॥इत्यात्रेयभाषिते हारीतोत्तरे कल्पस्थाने हरीतकीकल्पोनाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP