पञ्चमस्थानम् - प्रथमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


हिमवच्छिखरे रम्ये सिद्धगन्धर्वसेविते
तत्रस्थं तपस्तेजस्थमत्रिञ्च मुनिपुङ्गवम् ॥१॥
कल्पानाञ्च प्रयत्नने हारीतः परिपृच्छति ॥२॥
ज्ञातं चैतन्मया तात समासेन चिकित्सितम्
इदानीं श्रोतुमिच्छामि कल्पस्थानं तु सुव्रत ॥३॥
अत्रिरुवाच
कल्पानामभया श्रेष्ठा तस्याः शृणु गुणागुणम् ॥४॥
स्वर्गस्थामराध्यक्षस्य अमृतं पिबतस्ततः
पतिता बिन्दवो भूमौ तेभ्यो जाता हरीतकी ॥५॥
रसैः पञ्चभिः संयुक्ता रसेनैकेन वर्जिता
कषायाम्ला च कटुका तिक्ता स्वादुरसा स्मृता
लवणेन वर्जिता च शृणु तस्याः पृथक्पृथक् ॥६॥
त्वचाश्रितञ्च कटुकं मेदस्तस्याः कषायकम्
मेदोऽन्तरे तथा चाम्लं मधुरं चास्थिसंश्रितम् ॥७॥
तिक्तञ्चान्तरे तावत् तु रसैः पञ्चभिः संयुता
आम्लत्वान्मारुतं हन्ति पित्तं मधुरतिक्ततः
कफं कटुकषायत्वात्त्रिदोषघ्नी हरीतकी ॥८॥
हरीतकी देहभृतां हिता स्यान्मातेव चैषा हितकारिणी च ।
वरं कदाचित्कुपितापि माता न कुप्यते चाचरितापि पथ्या ॥९॥
तस्या उत्पत्तिनामानि वक्ष्यामि शृणु कोविद ॥१०॥
विजया रोहिणी चैव पूतना चामृता तथा
चेतकी चाभया चैव जीवन्ती चैव सप्तमी ॥११॥
विन्ध्ये च विजया जाता अभया च हिमालये
रोहिणी वैदिशे जाता पूतना मगघे स्मृता ॥१२॥
जीवन्तिका सुराष्ट्रयां चम्पायां चेतकी मता
अमृता सरयूतीर इत्येताः सप्त जातयः ॥१३॥
अभया नेत्ररोगेषु शिरोरोगेषु कालिका
सर्वप्रयोगे विजया रोहिणी क्षतरोहिणी ॥१४॥
पूतना लेपनार्थे च अमृता च तथा मता
चेतकी सर्वतो योज्या जीवन्ती चूर्णयोगतः ॥१५॥
बालानामुपकारार्थं विजयां परिलक्षयेत्
त्र्यस्रा च रोहिणी प्रोक्ता अमृता स्थूलमांसला ॥१६॥
पञ्चास्रा चाभया प्रोक्ता पूतना चतुरस्रका
त्र्यस्रा तु चेतकी प्रोक्ता जीवन्ती दीर्घमांसला ॥१७॥
विजया नीलवर्णा च पीता स्याद्रोहिणी भिषक्
अमृता कृष्णवर्णा च किञ्चिच्छुभ्राभया तथा ॥१८॥
सार्द्धद्व्यंगुलमानेन अमृतां लक्षयेद् बुधः ॥१९॥
पथ्या भवेत्पथ्यतमा नराणां रोगांश्च सर्वान्विनिहन्ति सद्यः ।
आयुःप्रदा तुष्टिमतीवमेधावर्णौजतेजःस्मृतिमातनोति ॥२०॥
उन्मूलिनी पित्तकफानिलानां सन्मीलिनी बुद्धिबलेन्द्रियाणाम्
विस्रंसिनी मूत्रशकृन्मलानां हरीतकी रोगहरा नराणाम् ॥२१॥

इत्यात्रेयभाषिते हारीतोत्तरे कल्पस्थाने हरीतकीकल्पोनाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP