शिव-पूजा

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


शिव-पूजा
सर्वप्रथम पहलेकी तरह आचमन कर पवित्री धारण करे । अपने ऊपर ओर पूजा-सामग्रीपर जलक प्रोक्षण करे । इसके बाद संकल्प करे । हाथमें फ़ूल लेकर अञ्जलि बाँधकर शड्करभगवानका ध्यान करे । ध्यानका मन्त्र पञ्च-देवपूजा में आ चुका है ।

आवाहन-
आगच्छ भगवन् ! देव ! स्थाने चात्र स्थिरो भव ।
यावत् पूजां करिष्येऽहं तावत् त्वं संनिधौ भव ॥
श्रीभगवते साम्बशिवाय नम: आसनार्थे बिल्वपत्रं समर्पयामि ।
( पुष्प चढाये )

आसन-
अनेकरत्नसंयुक्तं नानामणिगणान्वितम्‍ ।
इदं हेममयं दिव्यमासनं प्रतिगृह्यताम् ॥
( बिल्वपत्र दे । )

पाद्य-
गड्गोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम् ।
पादप्रक्षालनार्थाय दत्तं मे प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नम: । पादयो: पाद्यं समर्पयामि ।
(जल चढाये ।)

अर्घ्य-
गन्धपुष्पाक्षतैर्युक्तमर्घ्य सम्पादितं मया ।
गृहाण भगवन् शम्भो प्रसन्नो वरदो भव ॥
श्रीभगवते साम्बशिवाय नम: । हस्तयो: अर्घ्य समर्पयामि ।
(चन्दन, पुष्प, अक्षतयुक्त अर्घ्य समर्पण करे ।)

आचमन-
कर्पुरेण सुगन्धेन वासितं स्वादु शीतलम् ।
तोयमाचमनीयार्थ गृहाण परमेश्वर ॥
श्रीभगवते साम्बशिवाय नम: । आचमनीयं जलं समर्पयामि ।
(कर्पुरसे सुवासित शीतल जल चढाये ।)

स्नान-
मन्दाकिन्यास्तु यद्‍वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं देव स्नानार्थ प्रतिगृह्यताम ॥
श्रीभगवते साम्बशिवाय नम: । स्नानीयं जलं समर्पयामी । (गड्गाजल चढाये ।)
स्नानाड्ग आचमन-स्नानान्ते आचमनीयं जलं समर्पयामि । (जल चढाये )

दुग्धस्नान-
कामधेनुसमुभ्दूतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पय: स्नानाय गृह्यताम् ॥
श्रीभगवते साम्बशिवाय नम: । पय:स्नानं समर्पयामि ।
(गोदुग्धसे स्नान कराये ।)

दधिस्नान-
पयसस्तु समुभ्दूतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानार्थ प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नम: । दधिस्नानं समर्पयामि ।
(गोदधिसे स्नान कराये ।)

घृतस्नान-नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ।
        घृतं तुभ्यं प्रदास्यामि स्नायार्थ प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नम: । घृतस्नानं समर्पयामि । ( गोघृतसे स्नान कराये ।)
मधुस्नान-
पुष्परेणुसमुत्पन्नं सुस्वादु मधुरं मधु ।
तेज:पुष्टिकरं दिव्यं स्नानार्थ प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नम: । मधुस्नानं समर्पयामि ।
(मधुसे स्नान कराये ।)

शर्करास्नान-
इक्षुसारसमुभ्दूतां शर्करां पुष्टिदां शुभाम् ।
मलापहारिकां दिव्यां स्नानार्थ प्रतिगृह्यताम् ॥
श्रीभगवते साम्बसदाशिवाय नम: । शर्करास्नानं समर्पयामि ।
(शक्करसे स्नान कराये ।)

पञ्चामृतस्नान-
पयो दधि घृतं चैव मधु च शर्करान्वितम ।
पञ्चामृतं मयाऽऽनीतं स्नानार्थ प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नम: । पञ्चामृतस्नानं समर्पयामी ।
(अन्य पात्रमें पृथक् निर्मित पञ्चामृतसे स्नान कराये ।)

गंन्धोदकस्नान-
(केसरको चन्दनसे घिसकर पीला द्रव्य बना ले और उस गन्धोदकसे स्नान कराये ।)
मलयाचलसम्भूतचन्दनेन विमिश्रितम् ।
इदं गन्धोदकस्नानं कुड्कुमाक्तं नु गृह्यताम् ॥
श्रीभगवते साम्बशिवाय नम: । गंन्धोदकस्नानं समर्पयामि ।

शुध्दोदकस्नान-
शुध्दं यत् सलिलं दिव्यं गड्गाजलसमं स्मृतम् ।
समर्पितं मया भक्त्या शुध्द्स्नानाय गृह्यताम् ॥
श्रीभगवते साम्बशिवाय नम: । शुध्दोदकस्नानं समर्पयामि ।
(शुध्द जलसे स्नान कराये ।)

स्नानान्त आचमन-
शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल चढाये ।)

वस्त्र-
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् ।
देहालड्करणं वस्त्रं धृत्वा शान्तिं प्रयच्छ मे ॥
श्रीभगवते साम्बशिवाय नम: । वस्त्रं समर्पयामि । (वस्त्र चढाये ।)

आचमन-
श्रीभगवते साम्बशिवाय नम: । वस्त्रान्ते आचमनीय जल समर्पयामि ।
(आचमनके लिये जल चढाये ।)

उपवस्त्र-
उपवस्त्रं प्रयच्छामि देवाय परमात्मने ।
भक्त्या समर्पितं देव प्रसीद परमेश्वर ॥
श्रीभगवते साम्बशिवाय नम: । उपवस्त्र (अथवा उपवस्त्रार्थ सूत्राम् ) समर्पयामि । (उपवस्त्र चढाये ।)

यज्ञोपवीत-
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं मया दत्तं गृहाण परमेश्वर ॥
श्रीभगवते साम्बशिवाय नम: । यज्ञोपवीतं समर्पयामि । (यज्ञोपवीत चढाये ।)
आचमनीय-यज्ञोपवीतान्ते आचमनीयं जल समर्पयामि । (आचमनके लिये जल चढाये ।)

चन्दन-
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नम: । चन्दनानुलेपनं समर्पयामि । (मलय चन्दन लगाये ।)

अक्षत-
अक्षताश्च सुरश्रेष्ठ कुंकुमाक्तां: सुशोभिता: ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ॥
श्रीभगवते साम्बशिवाय नम: । अक्षतान् समर्पयामि । (कुड्कुमयुक्त अक्षत चढाये ।)

पुष्पमाला-
माल्यादीनि सुगन्धीनि मालत्यादीनि भक्तित: ।
मयाऽऽह्र्तानि पुष्पाणि गृहाण परमेश्वर ॥
श्रीभगवते साम्बशिवाय नम: । पुष्पमालां समर्पयामि । ( फ़ूल एवं फ़ूलमाला चढाये ।)

बिल्वपत्र-
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम् ।
त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥
श्रीभगवते साम्बशिवाय नम: । बिल्वपत्र समर्पयामि । (बिल्वपत्र चढाये ।)

दूर्वा-
दूर्वाड्कुरान् सुहरितानमृतान् मड्गलप्रदान् ।
आनीतांस्तव पूजार्थ गृहाण परमेश्वर ॥
श्रीभगवते साम्बशिवाय नम: । दुर्वाड्कुरान् समर्पयामि । (दुर्वाड्कुर चढाये ।)

शमी -
अमड्गलानां शमनीं शमनीं दुष्कृतस्य च ।
दु:स्वप्ननाशिनीं धन्यामर्पयेऽहं शमीं शुभाम् ॥
श्रीभगवते साम्बशिवाय नम: । शमीपत्राणि समर्पयामि । (शमीपत्र चढाये ।)

आभूषण-
वज्रमाणिक्यवैदूर्यमुक्ताविद्रुममण्डितम् ।
पुष्परागसमायुक्तं भूषण प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नम: । रत्नाभूषणं समर्पयामि । (रत्नाभूषण समर्पित करे ।)

परिमलद्रव्य-
दिव्यगन्धसमायुक्तं नानापरिमलान्वितम् ।
गन्धद्रव्यमिदं भक्त्या दत्तं स्वीकुरु शोभनम् ॥
श्रीभगवते साम्बशिवाय नम: । परिमलद्रव्याणि समर्पयामि । ( परिमल द्रव्य चढाये ।)
भगवानके आगे चौकोर जलका घेरा डालकर उसमें नैवेद्यकी वस्तुओंको रख दे, इसके बाद धूप-दीप निवेदन करे ।

धूप-
वनस्पतिरसोभ्दूतो गन्धाढ्यो गन्ध उत्तम: ।
आघ्रेय: सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नम: । धूपमाघ्रापयामि । (धूप दिखाये ।)

दीप-
साज्य़ं च वर्तिसंयुक्तं वह्रिना योजितं मया ।
दीपं गृहाण देवेश ! त्रैलोक्यतिमिरापहम् ॥
श्रीभगवते साम्बशिवाय नम: । धूपमाघ्रापयामि । (धूप दिखाये ।)

दीप-
साज्यं च वर्तिसंयुक्तं वह्रिना योजितं मया ।
दीपं गृहाण देवेश ! त्रैलोक्यतिमिरापहम् ॥
श्रीभगवते साम्बशिवाय नम: । दीपं दर्शयामि । (घृतदीप दिखाये, हाथ धो ले ।)

नैवेद्य-
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्य़ं च नैवेद्यं प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नम: । नैवेद्यं निवेदयामि । (नैवेद्य निवेदित करे ।)
आचमनीय-नैवेद्यान्ते ध्यानम् आचमनीयं जलं उत्तरापोऽशनं हस्तप्रक्षालनार्थ मुखप्रक्षालनार्थ च जल समर्पयामि । ( जल चढाये ।)

ऋतुफ़ल-
इदं फ़लं मया देव स्थापितं पुरतस्तव ।
तेन मे सफ़लावाप्तिर्भवेज्जन्मनि जन्मनि ॥
श्रीभगवते साम्बशिवाय नम: । ऋतुफ़लं निवेदयामि । मध्ये आचमनीयं जलम् उत्तरापोऽशनं च  समर्पयामि । (ऋतुफ़ल चढाये ।
और आचमन तथा उत्तरापोऽशनके लिये जल दे ।)

ताम्बूल-
पूगीफ़लं महद्‍दिव्यं नागवल्लीदलैर्युतम् ।
एलालवड्गसंयुक्तं ताम्बुलं प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नम: । ताम्बूलं समर्पयामि । (इलायची, लौंग, सुपारीके साथ पान समर्पित करे ।)

दक्षिणा-
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो :।
अन्तन्तपुण्यफ़लदमत: शान्ति प्रयच्छ मे ॥
श्रीभगवते साम्बशिवाय नम: । दक्षिणां समर्पयामि  । (दक्षिणा चढाये ।)

आरती-
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मां वरदो भव ॥
श्रीभगवते साम्बशिवाय नम: । आरार्तिक्यं समर्पयामि । (कर्पूरसे आरती करे और आरतीके बाद जल गिराये ) ।

प्रदक्षिणा-
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥
श्रीभगवते साम्बशिवाय नम: । प्रदक्षिणां समर्पयामि । ( प्रदक्षिणा करे ।)

मन्त्रपुष्पाञ्जली-
श्रध्दया सिक्तया भक्त्या हार्दप्रेम्णा समर्पित: ।
मन्त्रपुष्पाञ्जलिश्चायं कृपया प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नम: । मन्त्रपुष्पाञ्जलिं समर्पयामि । (पुष्पाञ्जली समर्पण करे ।)
नमस्कार-
नम: सर्वहितार्थाय जगदाधारहेतवे ।
साष्टाड्गोऽयं प्रणामस्ते प्रयत्नेन मया कृत: ॥
श्रीभगवते साम्बशिवाय नम: । नमस्कारान्‍ समर्पयामि ( नमस्कार करे ।)

क्षमा-याचना-
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्ण तदस्तु मे ॥
श्रीभगवते साम्बशिवाय नम: । क्षमायाचनां समर्पयामि । (क्षमा-याचना करे ।)
अन्तमें चरणोदक और प्रसाद ग्रहण कर पूजाकी साड्गता करे ।

अर्पण-ॐ तत्सद् ब्रम्हार्पणमस्तु ।
विष्णवे  नम: , विष्णवे  नम: , विष्णवे  नम: ।

N/A

References : N/A
Last Updated : December 02, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP