माला-वन्दना

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


माला-वन्दना --
निन्मलिखित मन्त्रसे मालाकी बन्दना करे --

ॐ मां माले महामाये सर्वशक्तिस्वरुपिणी ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिध्दिदा भव ॥
ॐ अविघ्नं कुरु माले त्वं गृह्मामि दक्षिणे करे ।
जपकाले च सिद्ध्यर्थं प्रसीद मम सिध्दये ॥

देवमन्त्रकी करमाला

अन्गुल्यग्रे च यज्जप्तं यज्जप्तं मेरुलंघनात् ।
पर्वसन्धिषु यज्जप्तं तत्सर्व निष्फलं भवेत् ॥

अँगुलियोंके अग्रभाग तथा पर्वकी रेखाओंपर और सुमेरुका उल्लंघन कर किया हुआ जप निष्फल होता है ।

यस्मिन् स्थाने जपं कुर्याध्दरेच्छक्रो न तत्फलम् ।
तन्मृदा लक्ष्म कर्वीत ललाटे तिलकाकृतिम्‍ ॥
जिस स्थानपर जप किया जाता है, उस स्थानकी मृतिका जपके अनन्तर मस्तकपर लगाये अन्यथा उस जपका फल इन्द्र ले लेते हैं ।
==

नित्यकर्म-पूजाप्रकाश
आरभ्यानामिकामध्यं पर्वाण्युक्तान्यनुक्रमात् ।
तर्जनीमूलपर्यन्तं जपेद् दशसु पर्वसु ॥
मध्यमान्ग्ड़्लिमूले तु य्त्पर्व द्वितयं भवेत् ।
तद वै मेरुं विजानीयाज्जपे तं नातिलघ्ड़्येत् ॥

N/A

References : N/A
Last Updated : November 26, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP