उत्सङ्गेषु दिगङ्गना निदधते ताराः कराकर्षिका -
रागाद्द्यौरवलम्ब्य चुम्बति वियद्गङ्गा समालिङ्गति ॥
लोकालोकदरी प्रसीदति फणी शेषोऽस्य दत्ते रतिं
त्रैलोक्ये गुरुराजकीर्तिशशिनः सौन्दर्यमत्यद्भुतम ॥१०१॥
संप्राप्ता मुनिशेखरस्य हरितामन्तेषु सांकाशिनं
कल्लोला यशसः शशाङ्ककिरणानालक्ष्य सांहासिनम् ॥
कुर्वन्ति प्रथयन्ति दुर्मदसुधावैदग्ध्यसांलोपिनं
सम्यघ्नन्ति च विश्वजाङ्घिकतमःसंघातसांघातिनम् ॥१०२॥
सोत्कण्ठाकुण्ठकण्ठीरवनखरबरक्षुण्णमत्तेभकुम्भ -
प्रत्यग्रोन्मुक्तमुक्तामणिगणसुषमाबद्धदोर्युद्धलीला ॥
मन्थाद्रिक्षुब्धदुग्धाणवनिकटसमुल्लोलकल्लोकमैत्री -
पात्रीभूता प्रभूता जयति यतिपतेः कीर्तिमाला विशाला ॥१०३॥
लोकालोकदरि प्रसीदसि चिरात्किं शंकरश्रीगुरु -
प्रोद्यत्कीर्तिनिशाकरं प्रियतमं संश्लिष्य संतुष्यसि ॥
त्वं चाप्युत्पलिनि प्रहृष्यसि चिरात्कस्तत्र हेतुस्तयो -
रित्थं प्रश्नगिरां परस्परमभूत्स्मेरत्वमेवोत्तरम् ॥१०४॥
दुर्वाराखर्वगर्वाहितबुधजनतातूलवातूलवेगो
निर्बाधागाधबोधामृतकिरणसमुन्मेषदुग्धाम्बुराशिः ॥
निष्प्रत्यूहं प्रसर्पद्भवदवदहनोद्भूतसंतापमेघो
जागर्ति स्फीतकीर्तिर्जगति यतिपतिः शंकराचार्यवर्यः ॥१०५॥
इतिहासपुराणभारत -
स्मृतिशास्त्राणि पुनः पुनर्मुदा ॥
विबुधैः सुबुधोप विलोकय -
न्सकलज्ञत्वपदं प्रपेदिवान् ॥१०६॥
स पुनः पुनरैक्षताऽऽदरा -
द्वरवैयासिकशान्तिवाक्ततीः ॥
समगादुपशान्तिसंभवां
सकलज्ञत्ववदेव शुद्धताम् ॥१०७॥
असत्प्रपञ्चश्चतुराननोऽपि स -
न्न भोगयोगी पुरुषोत्तमोऽपि सन् ॥
अनङ्गजेताऽप्यविरूपदर्शनो
जयत्यपूर्वो जगदद्वयीगुरुः ॥१०८॥
आलोक्याऽऽननपङ्कजेन दधतं वाणीं सरोजासनं
शस्वत्संनिहितक्षमाश्रियममुं विश्वंभरं पूरुषम् ॥
आर्याराधितकोमलाङ्घ्रिकमलं कामद्विषं कोविदाः
शङ्कन्ते भुवि शंकरं व्रतिकुलालंकारमङ्कागताः ॥१०९॥
एकस्मिन्पुरुषोत्तमे रतिमतीं सत्तामयोन्युद्भवां
मायाभिक्षुहृतामनेकपुरुषासक्तिभ्रमान्निष्ठुराम् ॥
जित्वा तान्बुधवैरिणः प्रियतया प्रत्याहरर्द्यश्चिरा -
दास्ते तापसकैतवात्त्रिजगतां त्राता स नः शंकरः ॥११०॥
इति श्रीमाधवीये तदाशुद्धाष्टमवृत्तगः ।
संक्षेपशंकरजये चतुर्थः सर्ग आभवत् ॥४॥

N/A

References : N/A
Last Updated : May 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP