सिद्धसिद्धान्तपद्धतिः - षष्ठोपदेशः

सिद्धसिद्धान्तपद्धतिः हा ग्रंथ गोरक्षनाथांनी हठ योगावर लिहीला आहे.
The Siddha Siddhanta Paddhati is a very early extant Hatha Yoga Sanskrit text attributed to Gorakshanath.


अथ अवधूतयोगिलक्षणं कथ्यते :-
अवधूतयोगी नाम क इत्यपेक्षायामाह ।
यः सर्वान् प्रकृतिविकारान् अवधूनोतीत्यवधूतः । योगोs
स्यास्तीति योगी । धूञ् कम्पने इति धातुः कम्पनार्थे वर्तते ।
कम्पनं चालनं देह - दैहिक - प्रपंचादिषु विषयेषु संगतं मनः
परिगृह्य तेभ्यः प्रत्याहृत्य स्वधाममहिम्नि परिलीन -
चेताः प्रपञ्चशून्य आदिमध्यान्तनिधनभेदवर्जितः ॥१॥
यकारो वायुबेजं स्याद्रकारो वह्निबीजकम् ।
तयोरभेदओंकारश्चिदाकारः प्रकीर्तितः ॥२॥
तदेतद् व्यक्तमुच्यते :-
क्लेशपाशतरङ्गाणां कृन्तनेन विमुण्डनम् ।
सर्वावस्थाविनिर्मुक्तः सोsवधूतोsभिधीयते ॥३॥
निजस्मरविभूतिर्यो योगी स्वाङ्गे विभूषितः ।
आधारे यस्य वा रुढः ( ढः ) सोsवधूतोsभिधीयते ॥४॥
लोकमध्ये स्थिरासीनः समस्त - कलनोज्झितः ।
कौपिनं खर्परोsदैन्यं सोsवधूतोsभिधीयते ॥५॥
शं सुखं खं परं ब्रह्म शंखं सघंट्टानादवत् ।
सिद्धान्तं धारितं येन सोsवधूतोsभिधीयते ॥६॥
पादुका पदसंवित्ति र्मृगत्वच्च महाव्रतम् ।
वेला यस्य परा संवित्सोsवधूतोsभिधीयते ॥७॥
मेखला निवृत्तिर्नित्यं स्वस्वरूपं कटासनम्
निवृत्तिः षड्विकारेभ्यः सोsवधूतोsभिधीयते ॥८॥
चित्प्रकाश - परानन्दौ यस्य वै कुण्डलद्वयम् ।
जपमालाक्षविश्रान्तिः सोsवधूतोsभिधीयते ॥९॥
यस्य धैर्यमयो दण्डः पराकाशं च खर्परम् ।
योगपट्टं निजा शक्तिः सोsवधूतोsभिधीयते ॥१०॥
भेदाभेदौ स्वयं भिक्षां षड्रसास्वादने रतः
जारणात्तन्मयीभावः सोsवधूतोsभिधीयते ॥११॥
अचिंन्त्ये निज - दिग्देशे स्वान्तरं यस्तु गच्छति ।
एकादेशान्तरीयो यः सोsवधूतोsभिधीयते ॥१२॥
स्वपिण्डममरं कर्तुमनन्ताममरीं च यः ।
स्वयमेव पिवेदेतां सोsवधूतोsभिधीयते ॥१३॥
अचिन्त्यं वज्रवद्गाढा वासनामलसंकुला ।
सा वज्री भक्षिता येन सोsवधूतोsभिधीयते ॥१४॥
आवर्त्तयति यः सम्यक् स्वस्वमध्ये स्वयं सदा ।
समत्वेन जगद्वेत्ति सोsवधूतोsभिधीयते ॥१५॥
स्वात्मानमवगच्छेद्यः स्वात्मन्येवावतिष्ठते ।
अनुत्थानमयः सम्यक् सोsवधूतोsभिधीयते ॥१६॥
अनुत्वा(त्था) धारसम्पन्नः परविश्रान्तिपारगः ।
धृतिचिन्मयतत्त्वज्ञः सोsवधूतोsभिधीयते ॥१७॥
अव्यक्तं व्यक्तमाधत्ते व्यक्तं सर्वं ग्रसत्यलम् ।
स्व(स)त्यं स्वान्तरे सन् यः सोsवधूतोsभिधीयते ॥१८॥
अवभासात्मको भासः स्वप्रकाशे सुसंस्थितः ।
लीलया रमते लोके सोsवधूतोsभिधीयते ॥१९॥
क्कचिद्भोगी क्कचित्त्यागी क्कचिन्नग्नः पिशाचवत् ।
क्कचिद्राजा क्कचाचारी सोsवधूतोsभिधीयते ॥२०॥
एवं - विध नानासंकेतसूचकनित्यप्रकाशे ( वस्तुनि ) सुनिज -
स्वरूपी सर्वेषां सिद्धान्तदर्शनानां स्वस्वरोपदर्शन सम्यक् सद्वेधकोs-
वधूतयोगी - त्यभिधीयते स सद्गुरुर्भवति । यतः सर्वदर्शनानां
स्वस्वरूपदर्शने समन्वयं करोति सोsवधूतो योगी स्यात् ॥
अत्याश्रमी च योगी च ज्ञानी सिद्धश्च सुव्रतः ।
ईश्वरश्च तथा स्वामी धन्यः श्रीसाधुरेव च ॥२१॥
जितेन्द्रियश्च भगवान् स सुधीः कोविदो बुधः ।
चार्वाकश्चार्हतश्चेति तथा बौद्धः प्रकाशवित् ॥२२॥
तार्किकश्चेति सांख्यश्च तथा मीमांसको विदुः ।
देवतेत्यादिविद्वाद्भिः कीर्तितः शास्त्रकोटिभिः ॥२३॥
आत्मेति परमात्मेति जीवात्मेति पुनः स्वयम् ।
अस्तितत्त्वं परं साक्षाच्छिव - रुद्रादि - संज्ञितम् ॥२४॥
शरीरपद्मकुहरे यत्सर्वेषामवस्थितम् ॥
तदवश्यं महायासाद्वेदितव्यं मुमुक्षुभिः ॥२५॥
ब्रह्मा विष्णुश्च रुद्रश्च सोsक्षरः परमः स्वराट् ।
स एव इन्द्रः स प्राणः स कालाग्निः सचन्द्रकः ॥२६॥
स एव सूर्यः स शिवः स एव परमः शिवः ।
स एव योगगम्यस्तु सांख्यशास्त्रपरायणैः ॥२७॥
स एव कर्म इत्युक्तः सर्वकर्ममीमांसकैरपि ।
सर्वत्र सत्परानन्द इत्युक्तो वैद्कैरपि ॥२८॥
व्यवहारैरयं भेदः तस्मादेकस्य नान्यथा ।
मुदू - मोदे तु रानन्दो ( ? तुरीयानन्दो ) जीवात्मपरमात्मनोः ॥२९॥
उभयोरैक्यं संवित्ति र्मुद्रेति परिकीर्तिता ॥३०॥
मोदन्ते देवसंघाश्च द्रावन्तेsसुरराशयः ।
मुद्रेति कथिता साक्षात्सदा भद्रार्थदायिनी ॥३१॥
अस्मिन् मार्गेsदीक्षिता ये सदा संसाररागिणः ।
ते हि पाषण्डिनः प्रोक्ताः संसारपरिपेलवाः ॥३२॥
अवधूत - तनुर्योगी निराकारपदे स्थितः ।
सर्वेषां दर्शनानां च स्वस्वरूपं प्रकाशते ॥३३॥
तत्र ब्राह्मणेषु ब्रह्मचर्याश्रममाह :-
सर्वतो भरिताकारं निजबोधेन बृंहितम् ।
चरते ब्रह्मविद्यस्तु ब्रह्मचारी स कथ्यते ॥३४॥
गृहिणी पूर्णता नित्या गेहं व्योम सदाचलम् ।
यस्तयोर्निवसत्यत्र गृहस्थः सोsभिधीयते ॥३५॥
सदान्तःप्रस्थितो योsसौ स्वप्रकाशमये वने ।
वानप्रस्थः स विज्ञेयो न वने मृगवच्चरन् ॥३६॥
परमात्माथ जीवात्मा आत्मन्येव स्फुरत्यलम् ।
तस्मिन् न्यस्तः सदा येन संन्यासी सोsभिधीयते ॥३७॥
मायाकर्मकलाजालमनिशं येन दण्डितम् ।
अचलो नगवद्भाति त्रिदण्डी सोsभिधीयते ॥३८॥
एकं नानाविधाकारमस्थिरं चञ्चलं सदा ।
तच्चित्तं दण्डितं येन एकदण्डी स कथ्यते ॥३९॥
शुद्धं शान्तं निराकारं परानन्दं सदोदितम् ।
तं शिवं यो विजानाति शुद्धशैवो भवेत्तु सः ॥४०॥
सन्तापयति दीप्तानि स्वेन्द्रियाणि च यः सदा ।
तापसः स तु विज्ञेयो न च गोभस्मधारकः ॥४१॥
क्रियाजालं पशु हत्वा पतित्वं पूर्णतां गतम् ।
यस्तिष्ठेत्पशुभावेन स वै पाशुपतो भवेत् ॥४२॥
परानन्दमयं लिङ्गं निजपीठे सदाsचले ।
तल्लिङ्ग पूजितं येन स वै कालमुखो भवेत् ॥४३॥
विलयं सर्वतत्त्वानां कृत्वा संधार्यते स्थिरम् ।
सर्वदा येन वीरेण लिङ्गधारी भवेत्तु सः ॥४४॥
अन्तकादीनि तत्त्वानि त्यक्त्वा नग्नो दिगम्बरः ।
यो निर्वाणपदे लीनः स निर्वाणपरो भवेत् ॥४५॥
स्वस्वरूपात्मकं ज्ञानं समन्त्रं ( समन्तात् ) प्रतिपालितम् ।
अनन्यत्वं सदा येन स वै कापालिको भवेत् ॥४६॥
महाव्याप्तिपरं तत्त्वमाधाराधेयवर्जितम् ।
तद्व्रतं धारितं येन स भवेद्वै महाव्रतः ॥४७॥
कुलं सर्वात्मकं पिण्डमकुलं सर्वतोमुखम् ।
तयोरैक्यपदं शक्तिर्यस्तां वेद स शक्तिभाक् ॥४८॥
कौलं सर्वकलाग्रासः स कृतः सततं यया ।
तां शक्तिं ( यो ) विजानाति शक्तिज्ञानी स कथ्यते ॥४९॥
ज्ञात्वा कुलाकुलं तत्त्वं स क्रमेण क्रमेण तु ।
स्वप्रकाशमहाशक्त्या ततः शक्तिपदं लभेत् ॥५०॥
मदो मद्यं मतिर्मुद्रा माया मीनं मनः पलम् ।
मूर्च्छनं मैथुनं यस्य तेनाsसौ शाक्त उच्यते ॥५१॥
यया भासस्फुरद्रूपं कृतं चैव स्फुटं बलात् ।
तां शक्तिं यो विजानाति शाक्तः सोsत्राभिधीयते ॥५२॥
यः करोति निरुत्थानं कर्तृचित्प्रसरेत्सदा ।
तद्विश्रान्तिस्तया शक्त्या शाक्तः सोsत्राभिधीयते ॥५३॥
व्यापकत्वे परं सारं यद्विष्णोराद्यमव्ययम् ।
विश्रान्तिदयकं देहे तज्ज्ञात्वा वैष्णवो भवेत् ॥५४॥
भास्वत्स्वरूपो यो भेदादू भेदाभेदभवोज्झितः ।
भाति देहे सदा यस्य स वै भागवतो भवेत् ॥५५॥
यो वेत्ति वैष्णवं भेदं सर्वासर्वमयं निजम् ।
प्रबुद्धं सर्वदेहस्थं भेदवादी भवेत्तु सः ॥५६॥
पञ्चानामक्षया हानिः ( पञ्चानामक्षपातानां ) पञ्चत्वं रात्रिरुच्यत ।
तां रात्रिं यो विजानाति स भवेत्पांचरात्रिकः ॥५७॥
येन जीवन्ति जीवा वै मुक्तिं यान्ति च तत्क्षणात् ।
स जीवो विदितो येन सदाजीवी स कथ्यते ॥५८॥
यः करोति सदा प्रीतिं प्रसन्ने पुरुषे परे
शासितानीन्द्रियाण्येव सात्त्विकः सोsभिधीयते ॥५९॥
सर्वाकारं निराकारं निर्निमित्तं निरञ्जनम् ।
सूक्ष्मं हंसञ्च यो वेत्ति स भवेत्सूक्षासात्त्विकः ॥६०॥
सत्यमेकमजं नित्यमनन्तञ्चाक्षयं ध्रुवम् ।
ज्ञात्वा यस्तु वदेद्धीरः सत्यवादी स कथ्यते ॥६१॥
ज्ञानज्ञेयमयाभ्यां तु योगिनः स्वस्वभावतः ।
कलङ्की स तु विज्ञेयो व्यापकः पुरुषोत्तमः ॥६२॥
मुक्तिचारे मतिर्या वै व्यापिका स्वप्रकाशिका ।
एषा ज्ञानवती यस्य ज्ञाताsसौ सात्विको भवेत् ॥६३॥
क्षपणं चित्तवृत्तीनां रागद्वेषविलुण्ठनम् ।
कुरुते व्योमवन्नग्नो योsसौ क्षपणको भवेत् ॥६४॥
प्रसरं भासते शक्तिः संकोचं भासते शिवः ।
तयोर्योगस्य कर्ता यः स भवेत् सिद्धयोगिराट् ॥६५॥
विश्वातीतं यथा विश्वमेकमेव विराजते ।
संयोगेन सदा यस्तु सिद्धयोगी भवेत्तु सः ॥६६॥
सर्वासां निजवृत्तीनाम प्रसृति र्भजते लयम् ( तु यः ) ।
स भवेत् सिद्धसिद्धान्ते सिद्धयोगी महाबलः ॥६७॥
उदासीनः सदा शान्तः स्वस्थोsन्तर्निजभासकः ।
महानन्दमयो धीरः स भवेत् सिद्धयोगिराट् ॥६८॥
परिपूर्णः प्रसन्नात्मा सर्वासर्वपदोदितः ।
विशुद्धो निर्भरानन्दः स भवेत् सिद्धयोगिराट् ॥६९॥
परिपूर्णः प्रसन्नात्मा सर्वानन्दकरः सुधीः ।
सर्वानुग्रहधीः सम्यक् स भवेत् सिद्धयोगिराट्‍ ॥७०॥
गते न शोकं विभवे न वांछां प्राप्ते च हर्षं न करोति योगी ।
आनन्दपूर्णो निजबोधलीनो न बाध्यते कालपथेन
नित्यम् ॥७१॥
एवं सर्वसिद्धान्तदर्शनानां पृथक् पृथक् भूतानामपि ब्रह्मणि
समन्वयसूचनशीलोपदेशकर्ताsवधूत एव सद्गुरुः प्रशस्यते ।
एषामुपदेशानां पृथक् पृथक् सूचितानां जायते यत्र विश्रान्तिः सा
विश्रान्तिरभिधीयते ॥७२॥
लीनतां च स्वयं याति निरुत्थानचमत्कृतेः ।
यतो निरुत्थानमयात् ( मयः ) सोsयं स्यादवधूतराट् ॥७३॥
तस्मात्तं सद्गुरुं साक्षाद्वन्दयेत् पूजयेत्सदा ।
सम्यक् सिद्धपदं धत्ते तत्क्षणात्स्वात्मभासितम् ॥७४॥
न वन्दनीयास्ते काष्ठाः दर्शनभ्रान्तिकारकाः ।
वर्जयेत् तान् गुरून् दूरे धीरः सिद्धमताश्रयः ॥७५॥
परपक्षं निरासं करोति :-
वेदान्ती बहुतर्ककर्कशमतिर्ग्रस्तः परं मायया ।
भाट्टाः कर्मफलाकुला हतधियो द्वैतेन वैशेषिकाः ॥
अन्ये भेदरताः विवादविकला स्ते तत्त्वतोवाञ्चिताः
( सत्तत्त्वतोवञ्चिताः ) ।
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ॥७६॥
सांख्या वैष्णवा वैदिका विधिपराः संन्यासिनस्तापसाः ।
सौरा वीरपराः प्रपञ्चनिरता बौद्धा जिनाः श्रावकाः ॥
एते कष्टरता वृथापथगतास्ते सत्तत्त्वतो वञ्चिताः ।
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ॥७७॥
आचार्या बहुदीक्षिता हुतिरता नग्नव्रतास्तापसाः ।
नानातीर्थनिषेवका जपपरा मौनस्थिता नित्यशः ॥
एते ते खलु दुःखभारनिरताः सत्तत्त्वतो वञ्चिताः ।
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ॥७८॥
आदौ रेचक - पूरक - कुम्भक - विधौ नाडीपथा शोधितम् ।
कृत्वा हृत्कमलोदरे तु सहसा चित्तं महामूर्च्छितम् ॥
पश्चादव्ययमक्षरं परकुले चोंकारदीपाङ्कुरे ।
ये पश्यन्ति समाहितेन मनसा तेषां न नित्यं पदम् ॥७९॥
( तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् )
चार्वाकाश्चतुराश्च तर्कनिपुणा देहात्मवादे रताः ।
ते सर्वे न तरन्ति दुःसहतरं ये ते परं सात्विका ॥
ते सर्वे प्रभवन्ति ये च यवनाः पापे रता निर्दयाः ।
तेषामैहिकमल्पमेव फलदं तत्त्वं न मोक्षप्रदम् ॥८०॥
श्रीहट्टे मस्तकान्ते त्रिपुटपुटबिले ब्रह्मरन्ध्रे ललाटे ।
भ्रूनेत्रे नासिकाग्रे श्रवणपथरवे घण्टिका राजदन्ते ॥
कण्ठे हृन्नाभिमध्ये त्रिकमलकुहरे चोड्डियाणे च मूले ।
एवं ये स्थानलग्नाः परमपदमहो नास्ति तेषां निरुत्थम् ॥८१॥
कोल्लाटे दीप्तिपुंजे प्रलयशिखिनिभे सिद्धजालन्धरे वा ।
शृङ्गाटे ज्योतिरेकं तडिदिव तरलं ब्रह्मनाड्यन्तराले ॥
भालान्ते विद्युदाभं तदुपरि शिखरे कोटिमार्तण्डचण्डे ।
ये नित्यं भावयन्ते परमपदमहो नास्ति तेषां निरुत्थम् ॥८२॥
लिङ्गाद्दण्डांकुरान्तर्मनःपवनगमात् ब्रह्मनाड्यादिभेदम् ।
कृत्वा बिन्दुं नयन्तः परमपदगुहां शंखगर्भोदरोर्ध्वम् ॥
तत्रान्तर्नादघोषं गगनगुणामयं वज्रदण्डीक्रमेण ।
ये कुर्वन्तीह कष्टात् परमपदमहो नास्ति तेषां निरुत्थम् ॥८३॥
सम्यक् चालनदोहनेन सततं दीर्घी कृतां लिम्बिकाम् ।
तां ताल्वभ्यंतरवेशितां च दशमद्वारेsपि चोल्लंघिनीम् ॥
नीत्वा मध्यम - सन्धि - संघट - घटात्प्राप्तां शिरोदेशतः
पीत्वा षड्विधपानकाष्टितजनां मूर्च्छां चिरं मोहिताः ॥८४॥
गुह्यात्पश्चिमपूर्वमार्गमुभयं रुध्वानिलं मध्यमम् ।
नीत्वा ध्यानसमाधिलक्षकरणैर्नानासनाभ्यासनैः ॥
प्राणापानसमागमेन सततं हंसोदरे संघटा ।
एवं येsपि भजन्ति ते भवजले मज्जन्त्यहो दुःखितः ॥८५॥
शक्त्याकुञ्चनमग्निदीप्तिकरणं त्वाधारसंपीडानात्
स्थानात्कुण्डलिनीप्रबोधनूमनः ( तः ) कृत्वा ततो मूर्धनि ॥
नीत्वा पूर्णगिरिं निपातनमधः कुर्वन्ति तस्याश्च ये ।
खण्डज्ञानरतास्तु ते निजपदं तेषां हि दूरं पदम् ॥८६॥
बन्धं भेदं च मुद्रां गल - बिल - चिबुका - बद्धमार्गेषु वन्हिम् ।
चन्द्रार्कौ सामरस्यं शमदम नियमानादबिन्दुं कलान्ते ।
ये नित्यं मेलयन्ते ह्यनुभवमनसाप्युन्मनीयोगयुक्ताः ।
ते लोकान् भ्रामयन्ती निजसुखविमुखाः कर्मदुःखाध्वमाजः ॥८७॥
अष्टाङ्गं योगमार्गं कुलपुरुषमतं षण्मुखीचक्रभेदम् ।
ऊर्ध्वाधो वायुमध्ये रविकिरणनिभं सर्वतो व्याप्तिसारम् ॥
दृष्ट्या ये वीक्षयन्ते तरलजलसमं नीलवर्णं नभो वा ।
एवं ये भावयन्ते निगदितमतयस्तेsपि हा कष्टभाजः ॥८८॥
आदौ धारण शंख धारणमतः कृत्वा महाधारणम् ।
सम्पूर्णं प्रतिधारणं विधिबलात् दृष्टिं तथा निर्मलां ॥
अर्धोली बहुलीह दृष्टासनमथो घण्टी वसन्तोलिका ।
ये कुर्वन्ति च कारयन्ति च सदा भ्राम्यन्ति खिद्यन्ति ते ॥८९॥
शंखक्षालनमन्तरं रसनया ताल्वोष्ठनासारसम् ।
वान्तेरुल्लटनं कवाटममरीपानं तथा खर्परी ॥
वीर्यद्रावितमात्मजं पुनरहो ग्रासं प्रलेपञ्च वा ।
ये कुर्वंति जडास्तु ते नहि फलं तेषां तु सिद्धान्तजम् ॥९०॥
घण्टाकादल - कालमर्दल - महा - भेरीनिनादं यदा ।
सम्यङ् नादमनाहतध्वनिमयं श्रृण्वन्ति चैतादृशम् ॥
पिण्डे सर्वगतं निरन्तरतया ब्रह्माण्डमध्येsपि वा ।
तेषां सिद्धपदं ततः समुचितं तत्त्वं परं लभ्यते ॥९१॥
वैराग्यात्तृणशाकपल्लवजलं कन्दं फलं मूलकम् ।
भुक्त्वा ये वनवासमेव भजन्ते चान्ये च देशान्तरम् ॥
बालोन्मत्तपिशाचमूकजडवत् चेष्टाश्च नानाविधा ।
ये कुर्वन्ति पदं विना मतिबलाद्भ्रष्टा विमुह्यन्ति ते ॥९२॥
कथा दर्शनमद्भुतं बहुविधं भिक्षाटनं नाटकम् ।
भस्मोलद्धूनमङ्गकर्कशतरं कृत्वाथ वर्षं चरेत् ॥
क्षेत्रं क्षेत्रमटन्ति दुर्गमतरं छित्वाथ सर्वेंन्द्रियम् ।
नो विन्दन्ति परं पदं गुरुमुखाद्गर्वेण कष्टाश्च ते ॥९३॥
वाणीं ये च चतुर्विधां स्वरचितां सिद्धैश्च वा निर्मितां ।
गायत्रीचतुराश्च पाठनिरता विद्याविवादे रताः ॥
नो विन्दन्ति तदर्थमात्मसदृशं खिद्यन्ति मोहाद्धलात् ।
दण्डैः कर्तरिशूलचक्रलगुडैर्भण्डाश्च दुष्टाश्चये ॥९४॥
एवं शून्यादिशून्यं परमपरपदं पञ्चशून्यादिशून्यम् ।
व्योमातीतं ह्यनाद्य निजकुलमकुलं चाद्भुतं विश्वरूपम् ॥
अव्यक्तं चान्तरालं निरुदयमपरं भासनिर्नाममैक्यम् ।
वाड्मात्राद्भासयन्तो बहुविधमनसो व्याकुला भ्रामितास्ते ॥९५॥
आज्ञासिद्धिकरं सदा समुचितं सम्पूर्णमाभासकम् ।
पिण्डे सर्वगतं विधानममलं सिद्धान्तसारं वरम् ॥
भ्रान्तेर्निर्हरणं सुखातिसुखदं कालान्तकं शाश्वतम् ।
तन्नित्य कलनोद्गतं गुरुमयं ज्ञेयं निरुत्थं पदम् ॥९६॥
आत्मेति परमात्मेति जीवात्मेति विचारणे ।
त्रयाणामेक्यसंभूतिः आदेश इति कीर्तितः ॥९७॥
आदेश इति सद्वाणीं सर्वद्वन्द्वक्षयापहाम् ।
यो योगिनं प्रतिवदेत् स यात्यात्मानमैश्वरम् ॥९८॥
आशादहनं भसितं कुण्डलयुगलं विचारसन्तोषः ।
कौपीनं स्थिरचित्तं खर्परमाकाशमात्मनो भजनम् ॥९९॥
एतच्छास्त्रं महादिव्यं रहस्यं पारमेश्वरम् ।
सिद्धान्तं सर्वसारस्वं नानासंकेतनिर्णयम् ॥१००॥
सिद्धानां प्रकटं सिद्धं सद्यःप्रत्ययकारकम् ।
आत्मानंदकरं नित्यं सर्वसंदेहनाशनम् ॥१०१॥
न देयं परशिष्येभ्यः नान्येषां सन्निधौ पठेत् ।
न स्नेहान्न बल्लाल्लोभान्न मोहान्नानृताच्छलात् ॥१०२॥
न मैत्रीभावनाद्दानान्न सौन्दर्यान्न चासनात् ।
पुत्रस्यापि न दातव्यं गुरुशिष्यक्रमं विना ॥१०३॥
सत्यवन्तो दयाचित्ताः दृढभक्ताः सदाचलाः
निस्तरङ्गाः महाशान्ताः सदाज्ञानप्रबोधकाः ॥१०४॥
भयदैन्यघृणालज्जातृष्नाशाशोकवर्जिताः ।
आलस्यमदमात्सर्यदम्भमायाछलोज्झिताः ॥१०५॥
अहङ्कारमहामोहरागद्वेषपराड्मुखाः
क्रोधेच्छाकामुकासूयाभ्रान्तितालोभवर्जिताः ॥१०६॥
निस्पृहा निर्मला धीराः सदाद्वैतपदे रताः ।
तेभ्यो देयं प्रयत्नेन धूर्तानां गोपयेत् सदा ॥१०७॥
निन्दका ये दुराचाराश्चुम्बकाः गुरुतल्पगाः ।
नास्तिका ये शठाः क्रूरा विद्यावादरतास्तथा ॥१०८॥
योगाचारपरिभ्रष्टाः निद्राकलहयोः प्रियाः ।
स्वस्वकार्ये परानिष्ठाः गुरुकार्येषु निस्पृहाः ॥१०९॥
एतान् विवर्जयेदू दूरे शिष्यत्वेन गतानपि ॥११०॥
सच्छास्त्रं सिद्धमार्गञ्च सिद्धसिद्धान्तपद्धतिम् ।
न देयं सर्वदा तेभ्यो यदीच्छेच्चिरजीवनम् ॥१११॥
गोपनीयं प्रयत्नेन तस्करेभ्योधनं यथा ।
तेषां यो बोधयेत् मोहादपरीक्षितमन्दधीः ॥११२॥
न हि मुक्तिर्भवेत्तस्य सदा दुःखेन सीदतः ।
खेचरी भूचरी योगी शाकिनी च निशाचरी ॥११३॥
एतेषामद्भुतं शापः सिद्धानां भैरवस्य च ।
मस्तके तस्य पतति तस्माद्यत्नेन रक्षतेत् ॥११४॥
गुरुपादाम्बुजस्थाय परीक्ष्य प्रवदेत्सदा ।
कुतो दुःखं च भीतिश्च तत्त्वज्ञस्य महात्मनः ॥११५॥
कृपयैव प्रदातव्यं सम्प्रदायप्रवृत्तये ।
सम्प्रदायप्रवृत्तिर्हि सर्वेषां सम्मता यतः ॥११६॥
मायाशंकरनाथाय नत्वा सिद्धान्तपद्धतिम् ।
लिखित्वा यः पठेद्भक्त्या स याति परमां गतिम् ॥११७॥
विदधात्वत्यर्थनिचयं भक्तानुग्रहमूर्तिमत् ।
स्मरानन्दपरं चेतो गणपत्यभिधं महः ॥११८॥
॥ इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ अवधूतयोगिलक्षणं नाम षष्ठोपदेशः ॥६॥

N/A

References : N/A
Last Updated : November 25, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP