द्विसाहस्त्रीसंहितामंत्र - १८

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


अष्टाशीत्युत्तरशतश्लोकेsष्टादशके तथा ।
आदिमो हि मनुर्नामधारकोक्ति: प्रकीर्तित: ॥१॥
ततश्चैक: श्लोकमंत्र: सिद्धोक्तिश्च तत: स्मृता ।
ततो नव श्लोकमंत्रा: विप्रोक्तिश्च तत: स्मृता
निष्ठेति श्लोकमंत्रश्च श्रीगुरूक्तिस्तत: परम् ॥३॥
तत: श्लोकमनू द्वौ च विप्रोक्तिश्च तत: स्मृता ।
परान्नेति श्लोकमंत्र: श्रीगुरूक्तिस्तत: परम् ॥४॥
षट् श्लोकमंत्रा: विप्रोक्ति: सप्तविंशो मनुर्मत: ।
ततश्चैक: श्लोकमनु: श्रीगुरूक्तिस्तत: परम् ॥५॥
तत: पंचदश श्लोकमनव: परिकीर्तिता: ॥
खेर्को मनुस्ततश्चार्धश्लोकात्मा क्षेपक: स्मृत: ॥६॥
श्लोकरूपास्तत: सप्तनवतिर्मनव: स्मृता ।
यजेत्पौराणिकैर्मंत्र: सार्धश्लोकात्मक: स्मृत: ॥७॥
त्रिचत्वारिंशदाधिकसंख्याक: क्शेपकस्तथा ।
चतु:पंचाशन्मिताथ श्लोकमंत्रास्तत: परम् ॥८॥
मंत्रा ह्यस्मिन्मता: सप्तनवतिश्च शतोत्तरम् ॥ (११७)

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP