द्विसाहस्त्रीसंहितामंत्र - ७

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


सप्तमेsस्मिमन्तथाध्याये प्रथमो मनुरीरित:
नामधारकवागाख्य: श्लोकमंत्रस्तत: परम् ॥१॥
तत्ळ सुद्ध उवाचेति तृतीय: संप्रकीर्तित: ।
ततो नव श्लोकमंत्रा ब्राह्मण्युक्तिस्त्रयोदश: ॥२॥
ततश्चैक: श्लोकमंत्र: श्रीपादोक्तिस्तत: परम् ।
ततश्चैक: श्लोकमंत्रो ब्राह्मण्युक्तिस्तत: परम् ॥३॥
त्वयोक्तमित्ययं मंत्रो ह्यष्टादशतमस्तत: ।
श्रीपादोक्तिस्तत: सप्त श्लोकमंत्रा: प्रकीर्तिता: ॥४॥
शिव उवाचेति ततस्सप्तविंश: स्मृतो मनु: ।
भक्त्येति षट् श्लोकमंत्रा ब्राह्मण्युक्तिस्तत: परम् ॥५॥
ततश्च मनवस्सप्त श्लोकरूपा: प्रकीर्तिता: ।
नामधारक उवाच द्विचत्वारिंशत्तमो मनु: ॥६॥
तत: षट् श्लोकमंत्राश्च सिद्धोक्तिश्च तत: परम् ।
तत: षोडशसंख्याका: श्लोकमंत्रा: प्रकीर्तिता: ॥७॥
इत्थं हि सप्तमेsध्याये मनूनां षष्ठिरुत्तमा (६०)

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP