द्विसाहस्त्रीसंहितामंत्र - २

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


द्वितीये हि तथाध्याये द्यादौ षट् श्लोकमंत्रका: ॥
सप्तम: खलु सिद्धोक्तिस्तत: श्लोकात्मकोष्टम: ॥१॥
नवमो हि मनुर्नामधारकोक्ति: प्रकीर्तित: ॥
दशमश्लोकमंत्रश्च सिद्धोक्त्यैकादश स्मृता: ॥२॥
ततो द्वौ श्लोकमंत्रौ च ह्यथोक्तिर्नामधारिण: ॥
रुष्टेपि लौकिके मंत्र: सिद्धोक्तिश्च तत: परम् ॥३॥
ब्रह्मोक्तिश्च ततो मंत्रा: पूर्णश्लोकात्मकाश्च षट् ॥
गुरूक्तिश्च ततो ज्ञेया विंशतिश्लोकमंत्रका: ॥४॥
ततश्च दीपकोक्त्याख्यो द्विषष्टितमसन्मनु: ॥
श्रीसद्गुरुर्देवदेव इत्यादिश्लोकमंत्रकौ ॥५॥
ततो विष्णुरुवाचेति दशमंत्रास्तत: स्मृता: ॥
पूर्णश्लोकात्मका वक्तृश्रोतॄणामिष्टदायका: ॥६॥
द्वितीयेsस्मिन्तथाध्याये मंत्राणां पंचसप्तति: ॥
श्लोकमंत्रा: ६३ उवाचमंत्रा: १२ आहत्य ७५

N/A

References : N/A
Last Updated : December 16, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP