अष्टमाष्टक - द्वितीयोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ ये यज्ञेनैव गृहिणो भूत्वाsभ्यर्चन्ति भक्तित: ॥
अधियज्ञं क्रमाद्यान्ति कैवल्यं पदमव्ययम् ॥१॥
धीरूपशीललक्ष्माढ्यामसमानार्षगोत्रजाम् ॥
यवीयसीं भ्रातृमतीं सुगुणां चोद्वहेद्वर: ॥२॥
उद्वाहिता समानार्षादिजा चेन्मातृवत्सदा ॥
पाल्योद्वाह्या वा विधिना प्रायश्चित्तादिना पुन: ॥३॥
दोषे ज्ञाते सप्तपद्या अग्रे देया वरे मृते ॥
कन्याsन्यत्राविद्धयोनिश्चेत्तथैव हठाद्धृता ॥४॥
ब्राह्म: प्रशस्तो दैवार्षकाया वा तदसंभवे ॥
गान्धर्वासुरपैशाचराक्षरा इतरस्य तु ॥५॥
ग्राह्या: स्वगृह्यविषयग्रामधर्मा विवाहके ॥
छत्रोष्णीषोपानहादियुग्दण्डी गमने द्विज: ॥६॥
द्व्युपवीतो द्विवासा: सन्बद्धचूडश्च कर्मणि ॥
पवित्रपाणिर्यतामा सोत्तरीयकमण्डलु: ॥७॥
प्रतिमासं कृत्तकेशनखादिस्त्वाहिताग्निक: ॥
प्रतिपक्षं च तीर्थादौ नित्यं क्षौरं न मङ्गले ॥८॥
नक्तं नग्रश्च न स्नायाद्गृही नग्नश्च न स्वपेत् ॥
नेक्षेन्नग्नां स्त्रियं रत्या विनाsपि स्वां न वर्षति ॥९॥
धावेत वृक्षं नारोहेन्न बाहुभ्यां नदीं तरेत् ॥
नावरोहेत कूपं नाभ्यापद्येत्प्राणसंशयम् ॥१०॥
परान्नं परवादं च परवस्त्रादि संत्यजेत् ॥
पादाक्रमो न पादेन निर्माल्योच्छिष्टलङ्घनम् ॥११॥
शिर: संहतहस्ताभ्यां घर्षणीयं न कर्हिचित् ॥
नापसव्यं व्रजेत्पूज्यदेवालयशुभद्रुमान् ॥१२॥
स्वपुण्यं परपापं नो वाच्यं गोप्यं स्वभायुषी ॥
दु:शास्त्रं द्यूतमद्यादिसेविनं च विवर्जयेत् ॥१३॥
मद्यार्द्रास्थ्युच्छिष्टशूद्रचितितत्काष्ठभोगिन: ॥
स्पृष्ट्वा देवलकं स्नायाच्च्चण्डालं पतितं तथा ॥१४॥
वर्ज्या दुष्कृद्दीपमञ्चच्छायावस्त्रनखोदकम् ॥
मार्जाराजरज: शूर्पवात: शूद्रान्नभोजनम् ॥१५॥
वृषलीपतिसङ्गश्च चितिधूम: कुभाषणम् ॥
न मूर्धाभ्यङ्गावशिष्टतैलाभ्यङ्गोsपि शस्यते ॥१६॥
नाद्यात्ताम्बूलमशुचिर्नार्चेद्गुर्वग्निदेवता: ॥
वामहस्तेन न पिबेन्न निन्द्याद्विप्रसद्यतीन् ॥१७॥
गुरोश्छायामनुज्ञां च नाक्रमेत्प्रत्यहं द्विज: ॥
ब्राह्मे मूहूर्त उत्थाय ध्यायद्ब्रह्म सनातनम् ॥१८॥
ग्रामाद्बहिस्तु नैरृत्यां देवाम्ब्वध्वादिवर्जिते ॥
स्वलेsम्बु दूरात्संस्थाप्य यतनासाक्षिवाक् ॥१९॥
उदड्मुखोsन्यथा नक्तमासीनो वस्त्रमस्तक: ॥
आर्षसूत्रं दक्षकर्णे कृत्वा मूत्रविशौ त्यजेत् ॥२०॥
लिङ्गं सहाद्भिरप्स्वार्द्रधात्रीमात्रमृदा गुदम् ॥
त्रिर्वामो दशवारं च कर: शोध्या: कराङ्घ्रय: ॥२१॥
प्रत्येकं सप्तवारं द्विगुणं वीर्येsर्धमन्यत: ॥
वर्णिवानप्रस्थभिक्षो: शौचं द्वित्रिचतुर्गुणम् ॥२२॥
अर्धार्धार्धं निशाsशक्तिमार्गेष्वज्ञाबलासु तु ॥
गन्धलेपान्तावधि: स्याद्गण्डूषान्वामतस्त्यजेत् ॥२३॥
द्विजो द्वादश चान्योsल्पान् तर्जन्याssस्यं न शोधयेत् ॥
क्षीरिकण्टकिवृक्षाम्रनिम्बापामार्गदारुणा ॥२४॥
द्वादशाङ्गुलमात्रेण द्विजोsन्योsल्पेन मन्त्रवत् ॥
दन्तान्विशोधयेत्पर्णैर्निषिद्धाहेsम्बुनाsथवा ॥२५॥
अशौचस्य क्रिया मोघा शौचमूलाsखिला क्रिया ॥
तद्वाह्यशौचं स्नानादि कुर्याध्द्यानं तथाsन्तरम् ॥२६॥
मुक्ताङ्गुष्ठाल्पगोकर्णाकृतिहस्तेन कं त्रिभि: ॥
केशवाद्यै: प्राश्य हस्तौ द्वाभ्यां प्रक्षाल्य चाधरौ ॥२७॥
द्वाभ्यां प्रोक्ष्यास्यमेकैकात्करं पादौ शिरोsपरै: ॥
आस्यं नासेक्षिणी कर्णौ नाभिं हृत्के भुजौ स्पृशेत् ॥२८॥
नासां साङ्गुष्ठतर्जन्याङ्गुष्ठेनास्यां च दृक्श्रुती ॥
सानामिकेन साल्पेन नाभिं करतलाग्रत: ॥२९॥
हृद्बाहून्कं च सर्वाभि: स्पृशेदाचमनं त्विदम् ॥
शुद्धौ कर्माद्यन्तयोश्च माषमज्जाम्ब्विहाशने ॥३०॥
द्विजोsप्सु गोविशा प्रात: स्नायान्मध्यंदिने मृदा ॥
भिक्षुर्व्रती त्रिकालं नो चिरंटी शिरसा सदा ॥३१॥
स्रवत्यात्मा सरन्ध्रोsतो नित्यस्नानं विशोधनम् ॥
मान्त्राग्नेयाद्यशक्तस्य संध्योपास्याsथ भूषितै: ॥३२॥
भाढ्या हीनाsर्कयुक्ता तूत्तमा मध्यमाsधमा ॥
प्रात:संध्या परा तद्वत्सार्कार्कोना च भान्विता ॥३३॥
त्रिनाडयधस्तामकृत्वा चतुर्थार्घ्यं प्रदापयेत् ॥
अध्यर्धयामादासायं संध्या मध्याह्निकी स्मृता ॥३४॥
प्राणायामोsघनिघ्न: प्राक्कार्य: सर्वेषु कर्मसु ॥
गृह्योक्तवन्मार्जनाघमर्षणार्घ्यार्पणादिकम् ॥३५॥
उपविश्य क्षमां प्रार्थ्य भूतान्युत्सार्य भावयेत् ॥
यथाङ्गमात्मन्यात्मानं देव्या तद्रूपमेकधी: ॥३६॥
आर्षदैवतच्छन्दांसि स्मरन्नक्षरपूर्वकान् ॥
न्यासान्कृत्वा स्थितो ध्यात्वा देवीमष्टशतं जपेत् ॥३७॥
उपस्थाय प्रणम्येशानभिवाद्य गुरुं तत: ॥
संध्यां विसृज्य होमौ च सायंप्रातश्चरेद्विधे: ॥३८॥
क्लिन्नवस्त्रोsपवित्रो नो विपुण्ड्रश्च क्रियाश्चरेत् ॥
ततो देवार्चनं कार्यं स्ववृत्त्या पोष्यपोषणम् ॥३९॥
स्ववृत्त्या जीवनाभावाद्गुर्वापद्यन्यवार्तया ॥
जीवेतानिन्द्यया नैव हीनवृत्त्या कुटुम्ब्यपि ॥४०॥
कृतसंध्य: कृतोपस्थो जानस्थसकुशाञ्जलि: ॥
सोंकारव्याहृतिं देवीं रोदसीदत्तदृग्जपेत् ॥४१॥
तां पच्छोsर्धर्चश: सर्वां वेदान्साङ्गान्स्वशक्तित: ॥
तिष्ठन्नासीनो व्रजन्वाsनध्यायेsल्पं जपेत्तत: ॥४२॥
त्रिर्नमोब्रह्मण इति तर्पयेत्साक्षञ्जलि: ॥
देवानृषींस्तिलै: पितॄन्स्वगृह्योक्तविधानत: ॥४३॥
निवीतं कण्ठलम्ब्यार्षं दक्षांसस्थं तु पित्र्यकम् ॥
प्राचीनावीतमन्यांसस्थं सूत्रं तूपवीतकम् ॥४४॥
तर्जन्यल्पाध:कराग्रमध्यादिषु यथाक्रमम् ॥
तीर्थं पैत्रं कायदैवमाग्नेयं ब्राह्ममुच्यते ॥४५॥
पित्रार्षिदेवा दानोपस्पर्शकार्यं चरेत्तु तै: ॥
नाहोsतीयाद्विना दानं शक्त्या दद्यात्किमप्युत ॥४६॥
पञ्चयज्ञपरित्यागी ब्रह्महा पापभुक् च स: ॥
ब्रह्मयज्ञ: सकृद्देवभूतपितृन्रुयज्ञका: ॥४७॥
कार्या: प्रात: सायमन्नै: फलाम्ब्वाद्यैरसंभवे ॥
आयान्तमतिथिं सूक्त्या भोजयेच्छक्तितो मुदा ॥४८॥
अज्ञातगोत्रनामापि भोज्य: पङाक्तें विवर्जयेत् ॥
भुञ्जीत वृद्धबालाद्यै: शुद्धान्नं वाग्यतोsञ्जसा ॥४९॥
खादितार्धं पुनर्नाद्यात्सशब्दं न पिबेज्जलम् ॥
नान्नं निन्द्याद्धितमितशुद्धान्नाशी ह्यलोलुप: ॥५०॥
शुद्धास्यकर आचान्तो दद्यादद्याच्च वीटकम् ॥
नयेच्छेषाह: श्रवणाद्यामोर्ध्वं च स्वपेन्निशि ॥५१॥
कार्या निशाद्ययामान्तं संकटान्तरिता क्रिया ॥
नैशा निशीथपर्यन्तं प्रायश्चित्तं तत: परम् ॥५२॥
अनिन्द्याहे रहो रात्रौ पत्नीमुपगमेन्निजाम् ॥
तत: पथक् शतीतैवमाह्निकं तारकं परम् ॥५३॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे अष्टमाष्टके द्वितीयोsध्याय़: ॥२॥
॥ इति गालवर्षिसुतेन गृहस्थधर्मवर्णनं नामाष्टमाष्टके द्वितीयोsध्याय: ॥८।२॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP