सप्तमाष्टक - सप्तमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ निवर्तध्वं भटा: पुण्यकारिभ्य इति दण्डधृक् ॥
ब्रूतेsतोsधो न यान्त्येव स्वधर्मेणात्मशोषका: ॥१॥
प्रसङ्गेन त्र्यहं स्नानादिपि नाधो व्रजेन्नर: ॥
भक्त्या च विधिवत्स्नानात्कथं माघे त्वधोगति: ॥२॥
संस्नानादुदितेsर्केsर्धे माघे माघा अघा अपि ॥
तस्माद्राजेन्द्र विधिना माघस्नानं चरेन्नर: ॥३॥
शुद्धो भूत्वा पुराचम्य संकल्प्य नियतो जले ॥
मकरस्थे रवौ माघे गोविन्दाच्युत माधव ॥४॥
स्नानेनानेन देवेश शरणं मे भवाच्युत ॥
मासमभ्यर्च्य संप्रीत्यै श्रीविष्णोर्नियमांश्चरेत् ॥५॥
तिलाज्यहोमो भूशय्या हविष्याशनमर्चनम् ॥
विष्णो: कम्बलवस्त्रादिदानं ब्राह्मणभोजनम् ॥६॥
प्रत्यहं श्रवणं भक्त्या कीर्तनं सर्वदा हरे: ॥
कार्यमुद्यापनं चान्ते शक्त्या भोज्या द्विजातय: ॥७॥
तप्ताम्ब्वन्धु: सर: स्रोतो धुनी गङ्गा यथोत्तरम् ॥
फलदा यमुनायोगे स्नानाद्गङ्गाधिपुण्यदा ॥८॥
स्नानास्तितासितायोग उत्पतन्ति दिवं नर: ॥
सर्वपापहरो धात्रा प्रयागो विहित: पुरा ॥९॥
ये माघे मकरस्थेsर्के प्रातर्मज्जन्त्यघा अपि ॥
त्रिवेण्यां दिवि भुक्त्वा ते भोगान्यान्ति हरे: पदम् ॥१०॥
अत्रैव स्नानत: सिद्धा: कृतार्था अमरा अपि ॥
शृण्वेकदाप्सरा काचिन्नाम्ना काञ्चनमालिनी ॥११॥
स्नात्वा प्रयागेsभिषेक्तुं यावद्गच्छति शंकरम् ॥
मार्गे तदार्द्रवस्त्राया शीकरस्पर्शनाद्विधे: ॥१२॥
हिमाद्रिस्थोsसुरो घोरो हिंस्रोsपि सहसाभवत् ॥
शान्तात्मा प्राह तां का त्वं कुतस्ते कान्तिरीदृशी ॥१३॥
स्वर्गगामिनि सुश्रोणि सुभ्रु पीनोन्नतस्तनि ॥
चन्द्रानने विशालाक्षि सुकेशि सुरमोहिनि ॥१४॥
क्क यासि कुत आयासि वस्त्रमार्द्रं कुतस्तव ॥
केन पुण्येन ते भाति सर्वं तेजोमयं वपु: ॥१५॥
त्वद्वस्त्रबिन्दुपातेन कथं क्रूरोsसुरोsप्यहम् ॥
शान्तोsभवं वदस्वैतदाश्चर्यं भाति मेsधुना ॥१६॥
कोsयं तवाङ्गमहिमा महादेवीति भासि मे ॥
क्रूरस्य मेsन्यथा शान्ति: कथं लोकैकसुन्दरि ॥१७॥
श्रुत्वाsसुरवचस्तत्तु तुष्टा काञ्चनमालिनी ॥
प्राहाप्सरा गतास्म्यद्य प्रयागं कामरूपिणी ॥१८॥
सांप्रतं वर्तते माघो महापातकनाशन: ॥
स्नात्वार्धेsभ्युदिते सूर्ये त्रिवेण्यामागतास्म्यहम् ॥१९॥
आर्द्र: परिकरो मेsद्य सुस्नानाद्गाङ्गतोयत: ॥
यास्यामि त्वरया रक्ष: कैलासं पर्वतोत्तमम् ॥२०॥
तत्रास्ते पार्वतीनाथ: सर्वदेवनमस्कृत: ॥
तं पूजयितुमीशानं त्वरयाम्यधुनाsसुर ॥२१॥
त्रिवेण्यम्बुप्रभावेण सद्यस्ते क्रूरता गता ॥
ईदृशं पावनं तीर्थं माघमासे विशेषत: ॥२२॥
जाताsहं येन चार्वङ्गी तत्पुण्यं ते वदाम्यहम् ॥
येन स्वर्गेsप्यहं मान्या रूपलावण्यरञ्जिता ॥२३॥
अहं विलासिनी पूर्वं कलिङ्गेशस्य भूभुज: ॥
रूपलावण्यैकनिधि: सौन्दर्यमदगर्विता ॥२४॥
योषितामपि सर्वासामहमासं शिरोमणि: ॥
तत्र मेsनुग्रहाद्राज्ञो भुक्ता भोगा: सुदुर्लभा: ॥२५॥
स्वीकृतं तत्पुरं सर्वं मया लावण्यसंपदा ॥
चित्राण्यनेकरत्नानि भूषणानि वराणि च ॥२६॥
मनोहराणि वासांसि भोगा अपि च सर्वश: ॥
भूपान्मयार्जितं सर्वं सदा मोहनरूपया ॥२७॥
अनादृता अपि बलाद्रूपसंपत्तिदर्पिता: ॥
संसेवन्ते युवानो मे चरणौ कामकिंकरा: ॥२८॥
मया ते वञ्चिता: सर्वे सर्वस्वेनैव मायया ॥
तेsन्योन्यं सेर्ष्यभावेन घातयन्तोsमिता मृता: ॥२९॥
इत्थं कामवशादेव बहुकालो गतोsसुर ॥
संप्राप्ते स्थाविरे दैवाद्विवेकोsयं ममाभवत् ॥३०॥
न दत्तं न हुतं तप्तं व्रतं नाचरितं मया ॥
नाराधितो मया देव: शिव: स्वर्गापवर्गद: ॥३१॥
नैव संतर्पिता विप्रा न कृतं प्राणिनां हितम् ॥
नाणुमात्रं कृतं पुण्यं सदा मे भोगलुब्धया ॥३२॥
चर्मखण्डं पापकुण्डं क्रीतं मे तेन किंसुखम् ॥
दुर्वाराधं तत: प्राप्तं दह्यते मेsधुना मन: ॥३३॥
नास्यं मेsद्य विवर्णाया: पश्यन्ति मयि ये रता: ॥
किं करोमि क्क याम्यद्य शरणं कुधिय: क्क मे ॥३४॥
एवं विलप्य बहुशो गत्वा निर्वेदमुत्तमम् ॥
दृष्ट्वागमं द्विजं शान्तं शरणं निर्वेदमुत्तमम् ॥३५॥
सर्वं निवेदितं तस्मै जन्मप्रभृति यत्कृतम् ॥
सुशील: सोsवदत्पापे दुराचारासि यद्यपि ॥३६॥
छित्त्वाsसङ्गासिनाssमूलात्संसारद्रुममुन्नतम् ॥
सात्त्विकीं धृतिमास्थाय शंकरं शरणं व्रज ॥३७॥
आबाल्यं पापसंभूतं निषिद्धाचरणं तव ॥
तन्निष्कृत्यै तथाप्यद्य प्रायश्चित्तं वदामि ते ॥३८॥
कालिन्द्या सङ्गता गङ्गा यत्र गुप्ता सरस्वती ॥
तत्र स्नानेन ते शुद्धिस्त्वं कृतार्था भविष्यसि ॥३९॥
न तादृक् पावनं तीर्थं त्रैलोक्ये सद्गतिप्रदम् ॥
पापोsपि मुच्यते स्नानमात्रादेवाशुभादिह ॥४०॥
स्वल्पं पापं महद्वाsपि मनोवाक्कायजं हि यत् ॥
त्रिवेणीस्नानमात्रेण विलयं यात्यसंशयम् ॥४१॥
नानेन सदृशं तीर्थं सदृङ् नानेन पावनम् ॥
आशु स्वर्गतिदं नेदृक् प्रसिद्धं यच्छ्रुतिष्वपि ॥४२॥
नेक्षन्ति दुर्धियोsपीदृगतस्तेषां सुदुर्मति: ॥
पारदार्याघतो मुक्त इन्द्रोsपीह श्रृणुष्व तत् ॥४३॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे सप्तमाष्टके सप्तमोsध्यय: ॥७॥
॥ इति सद्गुरुणा माघस्नानविधिरक्षोप्सरस्संवादकथनं नाम सप्त० सप्त० ॥७।७॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP