सप्तमाष्टक - षष्ठोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ अयं सर्वोत्तमो धर्मो वर्णाश्रमपर: सदा ॥
सेवानीय: प्रयत्नेन तद्विष्णो: स्मरणं परम् ॥१॥
स्मरणं वासुदेवस्य सर्वाघौघनिदानहृत् ॥
हृत्स्थैर्यदं ज्ञानकरं वासनाजालनाशनम् ॥२॥
कृताघघ्नानि सर्वाणि प्रायश्चित्तमुखानि तु ॥
विष्णो: स्मृत्याsनया भाविपापेच्छाविर्भवोsपि नो ॥३॥
तपस्तप्तं व्रतं चीर्णं दानं दत्तं क्रिया कृता ॥
कृतं सर्वं च तेनैव श्रीहरिर्येन संस्मृत: ॥४॥
पूज्यो विष्णुर्यथा भक्त्या तद्भक्ता अपि तादृशा: ॥
अतो विष्णो: प्रियतरा सेव्या भक्ताश्च विष्णुवत् ॥५॥
भूत्वाsपि वैष्णवो मूढो यो निन्दति स दुर्मति: ॥
शैवादीन्स तु नाप्नोति सद्गतिं तस्य दुर्गति: ॥६॥
तस्मात्सर्वप्रयत्नेन निन्दासूयादिवर्जित: ॥
कामपीशकलां भक्त्या पूजयेत्स विमुक्तिभाक् ॥७॥
शृणु सर्वोत्तमं धर्मं निरयादिनिवारणम् ॥
सर्वाभयार्पणं सत्त्वशोधनं गोनिरोधनम् ॥८॥
अद्रोह: सर्वभूतानां मनोवाक्कयकर्मभि: ॥
स्ववर्णाश्रमधर्मोक्तचरणं पापवारणम् ॥९॥
सत्यमेव प्रवक्तव्यं न चौर्यं यस्य कस्यचित् ॥
शक्त्या पात्रे प्रदातव्यं संत्याज्या विषयस्पृहा ॥१०॥
अयमेव परो धर्म इदमेव परं तप: ॥
इयमेव परा पूजा विष्णोर्विश्वात्मनो हरे: ॥११॥
आचारप्रभवो धर्मो विभुस्तत्प्रभुरच्युत: ॥
तुष्टेsस्मिन्नुभयर्द्धीशे भक्तानां दुर्लभं किमु ॥१२॥
सत्संगत्याsपि ते वैश्य माघस्नानेन तोषित: ॥
श्रीविष्णुस्तत्प्रसादात्त्वं शुद्धो वैकुण्ठभागसि ॥१३॥
धर्म: पृष्टस्त्वयाsस्माभि: प्रोक्त एवं सनातन: ॥
आबाल्यं ये चरन्त्येनं नैषां स्वप्नेsपि दुर्गति: ॥१४॥
श्रुत्वा विकुण्डल: प्राह तद्वचोsमृतसंनिभम् ॥
स्वभ्रातुर्दुर्गतिं चित्त आनीयाह सुदीनवाक् ॥१५॥
हृत्प्रसादकरं सौम्या: श्रुतं वो मङ्गलं वच: ॥
गङ्गेव पापहृत्सद्य: सतां संगतिरुत्तमा ॥१६॥
वक्तुं प्रियं चोपकर्तुं सतां स्वाभाविको गुण: ॥
शीतलीक्रियतेsर्को यैस्तापतप्तस्य का कथा ॥१७॥
देवदूता यथा भ्राता निरयादुद्गतिं व्रजेत् ॥
तथोद्योगोsद्य कार्यो यदुदारा: साधवो बुधा: ॥१८॥
कर्तैव केवलं भुङ्क्ते कृतं सर्वं शुभाशुभम् ॥
एवं चेन्निष्फलो भाव्यो दैवाप्त: सदनुग्रह: ॥१९॥
इति तस्य वच: श्रुत्वा क्षणं ध्यात्वाsवदन्भटा: ॥
तद्भ्रातृमुक्त्युपायं ते तन्मैत्रीकृतबन्धना: ॥२०॥
पुरा मधुवने सौम्य शाकल्याखोsवसन्मुनि: ॥
तपोध्ययनसंपन्नास्तस्य पुत्रा नवाभवन् ॥२१॥
तत्र तेजस्विन: पञ्च बभुवुर्गृहमेधिन: ॥
परिव्राजोsस्पृहा: शिष्टा नि:सङ्गा निष्परिग्रहा: ॥२२॥
वातशीतादिसहना जिताहारा जितेन्द्रिया: ॥
अक्रिया नष्टसंदेहा दृढज्ञाना महाव्रता: ॥२३॥
पश्यन्तो विष्णुरूपेण विश्वं मौनं समाश्रिता: ॥
विस्मृत्य भौतिकं रूपं परमानन्दनिर्वृता: ॥२४॥
येन केनचिदाच्छन्ना भोजिता येन केनचित् ॥
स्वापिता येन केनापि न ते वारब्धभोगिन: ॥२५॥
एवं ते दैवयोगेन मत्स्यदेशे त्वदाश्रमे ॥
आगता वैश्वदेवान्ते वेदा रूपधरा इव ॥२६॥
अष्टमे जन्मनि त्वं तु पूर्वमासीर्द्विजोत्तम: ॥
कुटुम्बवान् शीलवृत्तश्रुतयुक्तो महाव्रत: ॥२७॥
तान्दृष्ट्वाभ्यागतान्सिद्धान्प्रत्युद्गत्वा प्रणम्य च ॥
सगद्गदं साश्रुनेत्रं सहर्षं प्रार्थ्य सद्गिरा ॥२८॥
त्वयाभिनन्दितास्ते तु त्वद्गृहे समवस्थिता: ॥
संपूजिता भोजिस्तास्ते ध्यायन्तोsस्थु: परं मुदा ॥२९॥
पादावनेजनं तीर्थं तेषां पीतं त्वया धृतम् ॥
शीर्ष्णाते तेन सर्वाघं नष्टं तत्स्तवनादपि ॥३०॥
तेषामातिथ्यजं पुण्यं जातं वाचोsप्यगोचरम् ॥
भूतानां प्राणिन: श्रेष्ठास्तेभ्यो विध्युपजीविन: ॥३१॥
ततोsपि मानवा: श्रेष्ठा: श्रेष्ठास्तेभ्योsपि च द्विजा: ॥
श्रेष्ठास्तेम्योsपि विद्वांसस्तेभ्योsपि कृतबुद्धय: ॥३२॥
श्रेष्ठास्ततोsपि कर्तारस्ततोsपि ब्रह्मवित्तमा: ॥
अत: परं परं भूतं न भूतं न भविष्यति ॥३३॥
अत: सत्संगति: श्रेष्ठा तारिणी पापहारिणी ॥
इति ते संचितं पुण्यं वर्णितं पूर्वजन्मजम् ॥३४॥
केनचिद्दैवयोगेन भ्रष्टस्यापि तत: पुन: ॥
जन्मन्यत्रैव सत्सङ्गात्पूर्वपुण्यप्रभावत: ॥३५॥
माघस्नानं द्विवारं ते जातमेकेन पातकम् ॥
प्रणष्टमपरेणातो विष्णुलोक: सनातन: ॥३६॥
ब्रह्मिष्ठातिथ्यजं पुण्यं भ्रात्रेsर्पय तत: स तु ॥
भूत्वा विपापो वैकुण्ठं यास्यत्यद्यं त्वया सह ॥३७॥
इत्युक्त: स ददौ तेन स पापोsपि समुद्धृत: ॥
अथोर्ध्वं जग्मतुरुभौ नृपैवं पुण्यमुत्तमम् ॥३८॥
तस्मादध्रुवदेहेन प्राप्नुवन्ति ध्रुवं नरा: ॥
इदमेव सदा कार्यमन्यथाधोगतिर्नृणाम् ॥३९॥
मकरस्थेsरुणेsघघ्न्य आप: शुद्धा मयोभुव: ॥
रमणीयं महो द्रष्टुं यासां शिवतमो रस: ॥४०॥
ईशानावार्यपापानां चर्षणीनां क्षयन्त्य उत् ॥
भेषजं ददते शंभुर्यास्वग्निर्भेषजानि च ॥४१॥
प्रवहन्तीदमापोsमूर्यत्किंचिद्दुरितं नरे ॥
शापद्रोहानृताद्युत्थं माघमासे विशेषत: ॥४२॥
यासूर्जं वरुण: सोमो विश्वेदेवा मदन्ति च ॥
वैश्वानरो यास्वाविष्टस्ता: सत्यो न पुनन्ति किम् ॥४३॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे सप्तमाष्टके षष्ठोsध्याय: ॥६॥
॥ विकुण्डलेन प्रसादितैर्विष्णुदूतैस्तद्भ्रातृमोक्षोपायकथनं नाम सप्तमा० षष्ठो० ॥७।६॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP