प्रथम पटल - लयप्रकरण ३

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


यथा रज्जूरगभ्रांतिर्भवेद्भेदवशाज्जगत् ॥४१॥
तथा जगदिदं भ्रांतिरध्यासकल्पनाजगत् ।
आत्मज्ञानाद्यथा नास्ति रज्जुज्ञानाद्भुजंगम: ॥४२॥

यथा दोषवशाच्छुक्ल: पीतो भवती नान्यथा ।
अज्ञानदोषादित्मपि जगद्भवति दुस्त्यजम् ॥४३॥
दोषनाशे यथा शुक्लो गृह्यते रोगिणा स्वयम् ।
शुक्लज्ञानात्तथाज्ञाननाशादात्मा तथा कृत: ॥४४॥

कालत्रयेsपि न यथा रज्जु: सर्पो भवेदिति ।
तथात्मा न भवेद्भिश्वं गुणातीतो निरंजन: ॥४५॥

आगमाsयिनोsनित्या नाश्यत्वे नेश्वरादय: ।
आत्मबोधेन केनापि शास्त्रादेतद् विनिश्चितम् ॥४६॥

यथा वातवशात्सिन्धावुत्पन्ना: फ़ेनबुद्बुदा: ।
तथात्मनि समुद्भूतं ससारं क्षणभंगुरम् ॥४७॥

अभेदो भासते नित्यं वस्तुभेदो न भासते ।
द्विधात्रिधादिभेदोsयं भ्रमत्वे पर्यवस्यति ॥४८॥

यद्भूतं यच्च भाव्यं वै मूर्तामूर्त तथैव च ।
सर्वमेव जगदिदं विवृतं परमात्मनि ॥४९॥

कल्पकै: कल्पिता विद्या मिथ्या जाता मृषात्मिका ।
एतन्मूलं जगदिदं कथं सत्यं भविष्यति ॥५०॥

चैतन्यात् सर्वमुत्पन्नं जगदेतत् चराचरम् ।
तस्मात् सर्व परित्यज्य चैतन्यं तु समाश्रयेत् ॥५१॥

घटस्याभन्तरे बाह्ये यथाकाशं प्रवर्तते ।
तथात्माभ्यन्तरे बाह्ये ब्रह्माण्डस्य प्रवर्तते ॥५२॥

सततं सर्वभूतेषु यथाकाशं प्रवर्तते ।
तथात्माभ्यंतरे बाह्ये ब्रह्मांडस्य प्रवर्तते ॥५३॥
वर्तते सर्वभूतेषु यथाकाशं समन्तत: ।
तथात्माभ्यन्तरे बाह्ये कार्यवर्गेषु नित्यश: ॥५४॥

असंलग्नं यथाकाशं मिथ्याभूतेषु पंचसु ।
असंलग्नस्तथात्मा तु कार्यवर्गेषु नान्यथा ॥५५॥

ईश्वरादिजगत्सर्वमात्मव्याप्तं समत्नत: ।
एकोsस्ति सच्चिदानन्द: पूर्णो द्वैतविवर्जित: ॥५६॥

यस्मात्प्रकाशको नास्ति स्वप्रकाशो भवेत्तत: ।
स्वप्रकाशो यतस्तस्मादात्मा ज्योति: स्वरूपक: ॥५७॥

अविच्छिन्मो यतो नास्ति देशकालस्वरुपत: ।
आत्मन: सर्वथा तस्मादात्मा पूर्णो भवेत्खलु ॥५८॥

यस्मान्न विद्यते नाश: पंचभूतैर्वृथात्मकै: ।
तस्मादात्मा भवेन्नित्यस्तन्नाशो न भवेत्खलु ॥५९॥

यस्मात्तदन्यो नास्तीह तस्मादिकोsस्ति सर्वदा ।
यस्मात्तदन्यो मिथ्या स्यादात्मा सत्यो भवेत् खलु ॥६०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP