द्वितीय पटल - तत्त्वज्ञानोपदेश १

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.

देहेsस्मिन् वर्तते मेरु: सत्पद्वीपसमन्वित: ।
सरित: सागरा: शैला: क्षेत्राणि क्षेत्रपालक: ॥१॥

ऋषयो मनुय: सर्वे नक्षत्राणि ग्रहास्तथा ।
पुण्यतीर्थानि पीठानि वर्तन्ते पीठदेवता: ॥२॥

सृष्टिसंहारकर्तारौ भ्रमन्तौ शशिभास्करौ ।
नभोवायुश्च वहिनश्च जलं पृथ्वी तथैव च ॥३॥

त्रैलोक्ये यानि भूतानि तानि सर्वाणि देहत: ।
मेरुं संवेष्ट्य सर्वत्र व्यवहार: प्रवर्तते ।
जानाति य: सर्वमिदं स योगी नात्र संशय: ॥४॥

ब्रह्माण्डसंज्ञके देहे यथादेशं व्यवस्थित: ।
मेरुश्रृंगे सुधारश्मिर्बहिरष्टकलायुत: ॥५॥

वर्ततेsहर्निशं सोsपि सुधां वर्षत्पधोमुख: ।
ततोsमृतं द्विधाभूतं याति सूक्ष्मं यथा च वै ॥६॥

इडामार्गेण पुष्ट्यर्थ याति मन्दाकिनीजलम् ।
पुष्णाति सकलं देहमिडामार्गेण निश्चितम् ॥७॥
एष पीयूषरश्मिर्हि वामपार्श्वे व्यवस्थित: ॥८॥

अपर: शुद्धदुग्धामो हठात्कर्षति मण्डलात् ।
रन्ध्रमार्गेण सृष्ट्यर्थ मेरौ संयाति चन्द्रमा: ॥९॥

मेरुमूले स्थित: सूर्य: कलाद्वादशसंयुत: ।
दक्षिणे पथि रश्मिभिर्वहत्यूर्ध्व प्रजापति: ॥१०॥

पीयूषरश्मिनिर्यासं धातूंश्च ग्रसति ध्रुवम् ।
समीरमण्डले सूर्यो भ्रमते सर्वविग्रहे ॥११॥

एषा सूर्यपरामूर्तिर्निर्वाणं दक्षिणेपथि ।
वहते लग्नयोगेन सृष्टिसंहारकारक: ॥१२॥

सार्धलक्षत्रयं नाड्य: सन्ति देहान्तरे नृणाम् ।
प्रधानभूता नाड्यस्तु तासु मुख्याश्चतुर्दश ॥१३॥

सुषुम्णेडा पिंगला च गान्धारी हस्तिजिह्वका ।
कुहू सरस्वती पूषा शंखिनी च पयस्विनी ॥१४॥

वारुणालम्बुषा चैव विश्वोदरी यशस्विनी ।
एतासु तिस्रो मुख्या: स्यु: पिंगलेडा सुषुम्णिका ॥१५॥

तिसृष्वेका सुषुम्णैव मुख्या सा योगिवल्लभा ।
अन्यास्तदाश्रयं कृत्वा नाडय: सन्ति हि देहिनाम् ॥१६॥

नाड्यस्तु ता अधोवदना: पद्मतन्तुनिभा: स्थिता: ।
पृष्ठवंशं समाश्रित्य सोमसूर्याग्निरूपिणी ॥१७॥

तासां मध्ये गता नाडी चित्रा सा मम वल्लभा ।
ब्रह्मरन्ध्रं च तत्रैव सूक्ष्मात् सूक्ष्मतरं शुभम् ॥१८॥

पञ्चवर्णोज्ज्वला शुद्धा सुषुम्णा मध्यरूपिणी ।
देहस्थोपाधिरूपा सा सुषुम्णा मध्यरूपिणी ॥१९॥

दिव्यमार्गमिदं प्रोक्तममृतानन्दकारकम् ।
ध्यानमात्रेण योगीन्द्रो दुरितौघं विनाशयेत् ॥२०॥

गुदात्तु द्वयङ्गुलादूर्ध्व मेढ्रात्तु द्वयङ्गुलादध: ।
चतुरङ्गुलविस्तारमाधारं वर्तते समम् ॥२१॥

तस्मिन्नाधारपद्मे च कर्णिकायां सुशोभना ।
त्रिकोणा वर्त्तते योनि: सर्वतंत्रेषु गोपिता ॥२२॥

तत्र विद्युल्लताकारा कुण्डली परदेवता ।
सार्द्धत्रिकारा कुटिला सुषुम्णामार्गसंस्थिता ॥२३॥

जगत्संसृष्टिरूपा सा निर्माणे सततोद्यता ।
वाचामवाच्या वाग्देवी सदा देवैनमस्कृता ॥२४॥

इडानाम्नी तु या नाडी वाममार्गे व्यवस्थिता ।
सुषुम्णायां समाश्लिष्य दक्षनासापुटे गता ॥२५॥

पिंगला नाम या नाडी दक्षमार्गे व्यवस्थिता ।
सुषुम्णा या समाश्लिष्य वामनासापुटे गता ॥२६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP