संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| अक्षेप अलंकारः| लक्षण ४ अक्षेप अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ अक्षेप अलंकारः - लक्षण ४ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ४ Translation - भाषांतर ‘ तपोनिधे कौशिक रामचंद्रं निनीषसे चेन्नय किं विकल्पै: । निरन्तरालोकनपुण्यधन्या भवन्तु वन्या अपि जीवभाज: ॥ ’अत्र पुत्रस्नेहाकुलस्य दशरथस्य वाक्ये नयेति विधिर्बाधितो मा नयेति निषेधे पर्यवसितोऽन्यथा तु मम प्राणवियोगो भविष्यतीत्यर्थं व्यनक्तीति विध्याभासरूपोऽयमाक्षेप: । एवमुदाहरणेषु स्थितेषु प्राचीन-मतानुसारीण्याक्षेपोदाहरणान्येतेषां मतेऽनुदाहरणान्येव । इत्थं च प्राथमिकमतसिद्ध आक्षेप: प्रतीपप्रभदे: । द्वितीयमतसिद्धस्तु विहित-निषेध एव । न पुनराक्षेप: । तत्र निषेधस्यानाभासरूपत्वात्-इति तदाशय: । इतरे तु-“-‘ निषेधमात्रमाक्षेप: । ’चमत्कारित्वं चालंकारसामान्यलक्षणप्राप्तमेव । तच्च व्यड्रयार्थे सति संभवतिति सव्यड्रयो निषेध: सर्वोऽप्याक्षेपालंकार: । एवं चोपमेयकृतो-पमानकैमर्थक्य-पक्षान्तरालब्मनकृतप्राचीनपक्षकैमर्थक्य-विशेषप्रतिपादन-प्रयोजकोक्तवक्ष्यमाणकथनकैमर्थक्यानामनुपदोक्तनिषेधविध्याभासयोश्च-संग्रह: ”इत्यप्याहु: ।अथाक्षेपध्वनिस्तन्मतानुसारेणोदाह्लियते-‘ त्वामवश्यं सिसृक्षन्य: सृजति स्म कलाधरम् । किं वाच्यं तस्य वैदुष्यं पुराणस्य महामुने: ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP