अक्षेप अलंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


विधिना त्वसत्येन निषेधस्याक्षेपे अपरोऽयमाक्षेप: । अत्रापि अनि-ष्टोऽर्थ: तस्य विधि:, तस्याप्याभासत्वम्‍, अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते । ” इत्याहु: ।
एतेषां मते चेत्थमुदाहरणं निर्माणीयम्‍-
‘ न वयं कवयस्तव स्तवं नृप कुर्वीमहि यन्मृषाक्षरम्‍ । रणसीन्नि तवावलोकने तरुणार्को दिनकौशिकायते ॥ ’
‘ मा पाहीति विधिर्विधेयविषयो वाच्य: स्वतन्त्रे कथं नोपेक्ष्यो भवतास्मि दीन इति गी: श्लाघ्या न संख्यावताम्‍ । एवं दोषविचारणाकुलतया देव त्वयि प्रोन्मुखे वक्तव्यप्रतिभादरिद्रमतय: किंचिन्नहि ब्रूहमे ॥ ’
‘ रे खल तव खलु चरितं विदुषामग्रे विविच्य वक्ष्यामि । अलमथवा पापात्मन्कृतया कथयापि ते हतया । ’
‘ श्वासोऽनुमानवेद्य: शीतान्यड्रानि निश्चला दृष्टि: । तस्या: किं वा पृच्छसि निर्दय तिष्ठत्वसौ हता वार्ता ॥ ’
तत्राद्यपद्ये कवेरुक्तौ कवित्वनिषेधो बाधितो मिथ्यावादित्वनिषेधात्मना
पर्यवस्यन्नुत्तरार्धगतस्यार्थस्य सत्यत्वरूप्म विशेष्म व्यनक्ति । एवं द्वितीय-पद्ये रक्षणदानयो: कथनस्येष्टत्वान्निषेधो बाधितस्तयोर्विवक्षितत्वे पर्य-वस्यन्नवश्यानुष्ठेयताम्‍ । तृतीये खलसंबन्धिवृत्तान्तकथनत्वेन सामान्य-रूपेण प्रकृतपैशुन्यादिवृत्तान्तकथनस्य वक्ष्यमाणस्य निषेध: कथ्यमान-स्तस्य चिन्तितदु: खप्रदताम्‍ । चतुर्थे कंचन तत्संबन्धिन्या वार्ताया अंशं श्र्वासतानवादिकं कथयित्वा क्तियमाणो निषेधो वक्ष्यमाणमरणवार्ताविषय:संस्तस्या मुखादनि:सरणीयताम्‍ । एषु निषेधस्याप्रतिष्ठानान्न विहितनिषेध:, नापि निषेधविधि; ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP