संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|व्यतिरेक अलंकारः| लक्षण १० व्यतिरेक अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० व्यतिरेक अलंकारः - लक्षण १० रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १० Translation - भाषांतर अलंकारान्तरोत्थापितोऽप्ययं संभवति । यथाईश्वरेण समो ब्रह्मा पिता साक्षान्महेश्वर: । पार्वत्या सदृशी लक्ष्मीर्माता मातु: समा भुवि ॥ पितास्य काष्ठसदृश: स्वयं पावकसंनिभ: ॥ ’अत्र रूपकानन्वयोपमा उपमेयोत्कर्षस्योपमा एवोपमानापकर्षस्य च हेतव: ।अस्य चालंकारस्य सादृश्यगर्भत्वात् सादृश्यस्य च त्रिविधधर्मोत्थापित-‘ अरुणमपि विद्रुमद्रुं मृदुलतरं चापि किसलयं बाले । अधरीकरोति नितरां तवाधरो मधुरिमातिशयात् ॥ ’अत्रारुण्यम्रदिमानावनुगामिनौ ।बिम्बप्रतिबिम्बभावापन्ने यथा-‘ जलजं ललितविकासं सुन्दरहासं तवाननं हसति ’ । अत्र हासविकासयोर्बिम्बप्रतिबिम्बभाव: , ललित्यसौन्दर्य यो: शुद्धसामान्यता । श्लेषोपात्तं जडजत्वं स्वाश्रायापकर्षहेतु: ।एवं सादृश्यनिषेधालीढो व्यतिरेको निरूपित: । अभेदालीढोऽप्येष संभवति यथा-‘ निष्कलड्क निरातड्क चतु: षष्टिकलाधर । सदापूर्ण महीप त्वं चन्द्रोऽसीति मृषा वच: ॥ ’इति रसगंगाधरे व्यतिरेकप्रकरणम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP