जननशांत्यादयः - कृष्णचतुर्दशीजननशांतिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


कृष्णपक्षे चतुर्दश्यां प्रसूतेः षडविधं फलम् । चतुर्दशीं च पडूभागां कुर्यादादौ शुभं स्मृतम् ॥ द्वितीये पितरं हंति तृतीये मातरं तथा ॥ चतुर्थे मातुलं हंति पंचमे वंशनाशनम् । तस्मात्सर्वत्र यत्नेन शांतिं कुर्याद्विधानवत् ॥ अथ तत्प्रयोगः - षडभागचतुर्दश्याद्वितीयतृतीयांशयोरुत्पतौ गोमुखप्रसवशांतिरप्यादौ कार्यां । नामकरणात्पूर्वं द्वादशे शुभेऽन्हिवा कर्ताऽऽचम्य देशकालौ निर्दिश्य ‘ ममास्य बालकस्य कृष्णचतुर्दशीजन्मसूचितसर्वारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं सनवग्रहमखां कृष्णचतुर्दशीजनऩशांतिं करिष्ये । तदंगतयादौ गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यादिवरणं च करिष्ये इति संकल्प्य तानि आचार्यवरणांतानि कुर्यात् । तत आचार्यो देशकालौ स्मृत्वा अस्मिन् कृष्णचतुर्दशीजननशांत्याख्ये कर्मणि यजमानेन वृतो‍ऽहं आचार्यकर्म करिष्ये इति संकल्प्य सर्षपविकिरणादिभूप्रादेशांतं कुर्यात् । तत आग्नेयीमारभ्य नैऋत्यां वायव्यामैशान्यां च चतुरः कुंभान् मध्ये शतच्छिद्रं कुंभं च संस्थापयेत् । यथा - ‘ सर्वेषामाश्रया भूमिर्वराहेण समुद्धृता । अनंतसस्यदात्री या तां नमामि वसुंधराम् ॥ ’ इति मंत्रावृत्त्या भूमिं स्पृष्ट्वा ‘ यासामाप्यायकः सोमो राजा याः शोभनाः स्मृताः । ओषध्यः प्रक्षिपाम्यत्र ता अद्य कलशार्चने ’ ॥ इति मंत्रेण धान्यराशीन् कृत्वा कलशस्य मुखे विष्णुरिति कलशान् संस्थाप्य मध्ये च शतच्छिद्रं कुभं संस्थाप्य ततो गंगेच यमुने चैवेति बहिः कुंभेषु जलं पूरयित्वा मध्यमे कुंभे - गजाश्वरथ्यावल्मीक संगमादह्नदगोकुलात् । चत्वरान्मृदमानीय कुंभेऽस्मिन्प्रक्षिपाम्यहम् ’ ॥ इति मंत्रेण सप्तमृदः ‘ उदुंबरवटाश्वत्थचूतन्यग्रोधपल्लवाः । पंचभंगा इति ख्याताः सर्वकर्मसु शोभनाः ’ ॥ इति मंत्रेण पंच पल्लवान् ‘ उदुंबरवटाश्वत्थ - ’ इति पंच त्वचः ‘ कनकं कुलिशं नीलं पद्मरागोऽथ मौक्तिकम् । एतानि पंचरत्नानि कुंभेऽस्मिन्प्रक्षिपाम्यहम् ’ ॥ इति पंचरत्नानि । यवगोधूमधान्यानि तिलाः कंगुस्तथैव च । एतानि पंच धान्यानि कुंभेस्मिन् प्रक्षिप्राम्यहम् - इति पंचधान्यानि । हिरण्यगर्भगर्भस्थमिति हिरण्यं शतौषधानि च प्रक्षिप्य तदभावे शतावरीं वा त्रिभिर्वस्त्रैर्माल्यादिभिश्च वेष्टयित्वा पूर्णपात्रमिदं दिव्यमिति पूर्णपात्रं निधाय तस्मिन् कर्षतदर्धतदर्धान्यतममानेन सौवर्णीं रुद्रप्रतिमां - रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः । त्रिशूलखट्वावरदाभयपाणिर्नमामि तम् ॥ इति मंत्रेण संस्थाप्य संपूज्य च सर्वे समुद्राः सरित इति मंत्रेण कुंभमभिमंत्र्य तत आग्नेयादिषु चतुर्षु कलशेषु प्रत्येकं मलयाचलसंभूतमिति गंधं यासामाप्यायकः सोमो इति सर्वौषधीः अश्वत्थोदुंबरप्लक्षेति पल्लवान् त्वं दूर्वेऽमृतजन्मासीति दूर्वाः कनकं कुलिशमिति पंचरत्नानि हिरण्यगर्भेति हिरण्यं फलेन फलितमिति फलं - सितं सूक्ष्मं सुखस्पर्शमीशानादेः प्रियं सदा । वासो हि सर्वदैवत्यं देहालंकरणं परम् ॥ इति वस्त्रवेष्टनं पूर्णपात्रमिदं दिव्यमिति पूर्णपात्रं निधाय तेषु स्थापनक्रमेण पाशहस्तं च वरुणमिति मंत्रेण वरुणमावाह्य संपूज्य ‘ सर्वे समुद्राः सरितः ’ इति मंत्रेण ‘ देवदानवसंवादे ’ इत्यादिमंत्रैश्चाभिमंत्रयेत् । ततः अद्येत्यादि० कृष्णचतुर्दशीजननशांतिहोमं कर्तुं स्थंडिलादि कर्म करिष्ये इति संकल्प्य स्थंडिले वरदनामानमग्निं प्रतिष्ठाप्य तदीशान्यां ग्रहानावाह्य संपूज्यान्वाधानं कुर्यात् । समिद्वयमादाय देशकालौ स्मृत्वा क्रियमाणे कृष्णचतुर्दशीजननशांतिहोमे देवतापरिग्रहार्थमित्यादिचक्षुषी आज्येनेत्यंतमुक्त्वा अत्र प्रधानम् - अदित्यादिनवग्रहान् प्रत्येकं प्रतिद्रव्यं अष्टाष्टसंख्याभिर्यथालाभमर्कादिजातीयसमित्तंदुलाज्याहुतिभि; आधिदेवताः प्रत्यधिदेवताश्च पूर्वोक्तद्रव्याहुतिभिः गणपत्यादिदेवताः इंद्राद्यष्टौ लोकपालाश्च प्रत्येकं प्रतिद्रव्यं द्वाभ्यां पूर्वोक्तद्रव्याहुतिभ्यां यक्ष्ये । यद्वा अधिदेवताः प्रत्यधिदेवताः गणपत्यादिदेवताः इंद्राद्यष्टौ लोकपालाश्च प्रत्येकं प्रतिद्रव्यं पूर्वोक्तद्रव्यैरेकैकया हुत्या यक्ष्ये । पुनरत्र प्रधानं - रुद्रं प्रतिद्रव्यं अष्टोत्तरशतसंख्याभिः अश्वत्थप्लक्षपलाशखदिरसमित्तंडुलाज्यतिलमिश्रसर्षपयुतमाषाहुतिभिः, प्रजापतिं अष्टोत्तरशतसंख्याभिरष्टाविंशतिरष्टसंख्याभिर्वा तिलाहुतिभिर्यक्ष्ये । शेषेण स्विष्टकृतमित्यादिपर्युक्षणांतं कृत्वा पात्रासादने तंडुलतिलमिश्रसर्षपयुतमाषस्थालीप्रोक्षण्यौ दर्वीस्रुवावित्यादि चक्षुषीहोमांतं कृत्वा यजमानेन त्यागे कृते यथान्वाधानं ग्रहहोमं समाप्य रुद्रं - रुद्रो देवो वृषारुढश्चतुर्बाहु स्त्रिलोचनः । त्रिशूलखट्वावरदाभयपाणिर्नमामि तम् ॥ इति मंत्रेण हुत्वा प्रजापतिं तिलैः प्रजापतये नम इति नाममंत्रेण हुत्वा स्विष्टकृदादिप्रायश्चित्तहोमांतं कृत्वा बलिदानं कुर्यात् । अद्येत्यादि० कृतस्य कृष्णचतुर्दशीजननशांतिकर्मणः सांगतासिद्ध्यर्थं इंद्रादिलोकपालप्रीत्यर्थं सूर्यादिनवग्रहप्रीत्यर्थं श्रीरुद्रप्रीत्यर्थं क्षेत्रपालप्रीत्यर्थं च बलिदानानि करिष्ये इति संकल्प्य इंद्रादिभ्यो बलीन् ग्रहमखोक्तविधिना दद्यात् । ततः चतुः कलशोदकैर्ग्रहकलशोदकेन च शतच्छिद्रकलशेन सर्त्विगाचार्यो यजमानमभिषिंचेत् यजमानो धौतवाससी परिधाय सकुटुंबो ‘ आज्यं तेजः समुद्दिष्टं आज्यं पापहरं परम् । आज्यं सुराणामाहार आज्ये यज्ञाः प्रतिष्ठिताः ॥ इति मंत्रेणाज्येऽवलोक्य तत्पात्रं सदक्षिणं ब्राह्मणाय दत्त्वा पूर्णाहुतिं हुत्वा पूर्णपात्रनिनयनादि कर्मशेषं समाप्य यजमानः अद्येत्यादि० कृतस्य कृष्णचतुर्दशीजननशांतिकर्मणः सांगतासिद्ध्यर्थं अग्निदेवताचार्यादिपूजां करिष्ये इति संकल्प्य अग्निं संपूज्य विभूतिं धृत्वा देवता अभ्यर्च्य आचार्याय पूजनपूर्वकं यथासोपस्करां गां तन्मूल्यं वा दत्त्वा ऋत्विग्भ्यो दक्षिणां दत्त्वा सदक्षिणं पीठदानं कृत्वा तेभ्यः श्रेयोग्रहणं ( पृ० १२ ) कृत्वा यथाशक्ति भूयसीं आमान्नानि च ब्राह्मणेभ्यो दत्त्वा यस्य स्मृत्येति कर्म रुद्राय समर्प्य सुह्रद्युतो भुंजीत ॥ इति कृत्यदिवाकरे मध्यमांशौ कृष्णचतुर्दशीजननशांतिप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP