शुक्रनीतिः - पंचम अध्याय

प्रस्तुत नीति शुक्राचार्यांनी न लिहिता मूळ नीति भगवान् श्रीशंकरांनी लिहिली आहे.


खिल नीति निरुपण
नीति - शेषचे कथन
नीतिशेषं खिले वक्ष्ये ह्यखिलं शास्त्रसंमतम् ।
सप्तांगानां तु राज्यस्य हितं सर्वजनेषु वै ॥१॥

शतसंवस्तरान्तेऽपि करिष्याम्यात्मसाद्रिपुम् ।
इति संचिन्त्य मनसा रिपोश्छिव्राणि लक्षयेत्‍ ॥२॥

राष्ट्रभृत्यविशंकी स्याद्धीनमंत्रबलो रिपुः ।
युक्त्या तथा प्रकुर्वीत सुमंत्रबलयुक्‍  स्वयम् ॥३॥

सेवया वा वणिग्वृत्त्या रिपुराष्ट्रं विमृश्य च ।
दत्ताभयं सावधानो व्यसनासक्तचेतसम्‍ ॥४॥

मार्जारलुब्धबकवत सन्तिष्ठन्नाशयेद रिम् ।

सेनां युद्धे नियुञ्जीत प्रत्यनीकविनाशिनीम् ॥५॥

न युञ्जाद्रिपुराष्ट्रस्थां मिथः स्वदेषिणीं न च ।

दानमानैर्वियुक्तोऽपि न भृत्यो भूपतिं त्यजेच ।
समये शत्रुसान्नैव गच्छेज्जीवधनाशया ॥६॥

शत्रूचे राज्य जिंकण्याचा उपाय
दर्शयन्‍ मार्दवं नित्यं महावीर्यबलो पि च ।
रिपुराष्ट्रे प्रविश्यादौ तत्कार्ये साधको भवेत ॥७॥

सञ्जातबद्धमूलस्तु तद्राज्यमखिलं हरेत ।
अथ तदद्विष्टयादान्‍ सेनपानंशदानतः ॥८॥

तद्राज्ज्यस्य वशीकुर्यान्मूलमुन्मूलयन्‍ बलात् ।

तरो संक्षीणमूलस्य शाखाः शुष्यन्ति वै यथा ॥९॥

सद्यः केचिञ्च कालेन सेनपाद्याः पतिं विना ।

राज्यवृक्ष आणि राजासाठी पाळण्यास योग्य नीति
राज्यवृक्षस्य नृपतिर्मूलं स्कन्धाश्च मंत्रिणः ॥१०॥

शाखाः सेनाधियाः सेना पल्लवाः कुसुमानि च ।
प्रजाः फलानि भूभागा बीजं भूमिः प्रकल्पिता ॥११॥

विश्वस्तान्यनृपस्यापि न विश्वासं समाप्नुयात् ।
नैकान्ने न गृहे तस्य गच्छेदल्पसहायवान ॥१२॥

क्षणं नासावधानः स्याद्‍ भृत्यस्त्रीपुत्रशत्रुषु ॥१३॥

जीवन्‍ सत्‍ स्वामिता पुत्रे न देयाप्यखिलं कचित् ।

स्वभावसदगुणे यस्मान्महानर्थमदावहा ॥१४॥

विष्ण्वाद्यैरपि नो दत्ता स्वपुत्रे स्वाधिकारता ।

स्वायुषः स्वल्पशेषे तु सत्पुत्रे स्वान्यमादिशेत् ॥१५॥

नाराजकं क्षणमपि राष्ट्रं धर्तुं क्षमाः किल ।
युवराजादयः स्वाम्यलोभचापलगौरवात् ॥१६॥

प्राप्योत्तमं पदं पुत्रः सुमीत्या पालयन्‍ प्रजाः ।
पूर्वामात्येषु पितृवद्‍ गौरवम्‍ सम्प्रधारयेत् ॥१७॥

तस्यापि शासनं तैस्तु प्रधार्यं पूर्वतोऽधिकम्‍ ।
युक्तं चेदन्यथा कार्यं निषेध्यं काललम्बनैः ॥१८॥

तदनीत्या न वर्तेयुस्तेन साकं धनाशया ।
वर्तन्ति यदनीत्या ते तेन साकं पतन्त्यरात्‍ ॥१९॥

कुलभक्तांश्च यो द्वेष्टि नवीनं भजने जनम् ।
स गच्छेच्छत्रुसाद्राजा धनप्राणैर्विज्युज्यते ॥२०॥

गुणी सुनीतिर्नव्योऽपि परिपाल्यस्तु पूर्ववत् ।
प्राचीनैः सह तं कार्ये ह्यनुभूय नियोजयेत् ॥२१॥

धूर्त आणि सज्जन यातील अंतर
अतिमृदुस्तुतिनातिसेवादानप्रियोक्तिभिः ।
मायिकैः सेव्यते यादत्‍ कार्य नित्यं तु साधुभिः ॥२२॥

प्रत्यक्षं वा परोक्षं वा सत्यवाग्भिर्नृनोऽपि च ।
याथार्थ्यतस्तयोरीद्दगनारं खभुवोर्यथा ॥२३॥

परस्वहरणं लोके जारचोरौं तु निन्दितौ ।
तावप्रत्यक्षं हरतः प्रत्यक्षं धूर्त एव हि ॥२४॥

हितं त्वहितवच्चान्ते अहितं हितवत् सदा ।
धूर्ताः सन्दर्शयित्वाऽज्ञं स्वकार्य साधयन्ति ते ॥२५॥

विस्त्रंभयित्वा चात्यर्थ मापया घाययन्ति ते ।
यस्य चाप्रियमन्विच्छेत्तस्य कुर्यात्‍ सदा प्रियम्‍ ॥२६॥

व्याधो मृगवंध कर्तुं गीतं गायति सुस्वरम् ।

मायां बिना महाद्रव्यं द्राड्न सम्पाद्यते जनैः ॥२७॥

विना परस्वहरणान्त कश्चित्‍ स्यान्महाधनः ।
मापया तु बिना तद्धि न साध्यं स्याद्यभेक्षितम्‍ ॥२८॥

धर्म आणि अधर्म यातील भेद
बहुभिर्यः स्तुतो धर्मो निन्दितोऽधर्म एव सः ।
धर्मतत्वं हि गहनं ज्ञातुं केनापि नोचितम्‍ ॥२९॥

अतिदानतपः सत्ययोगो दारिद्र्यकृत्विह ।
धर्मार्थो यत्र न स्यातां तद्वाक्‍ कामं निरर्थकम् ॥३०॥

अर्थे वा यदि वा धर्मे समर्थो देशकालवित् ।
निःसंशयो नरः पूज्यो नष्टः संशयिता सदा ॥३१॥

अर्थस्य पुरुषो दासो दासंस्त्वर्थो न कस्यचित् ।
अतोऽर्थाय यतेनैव सर्वदा यत्नमास्थितः ॥३२॥

अर्थाद्धमैश्च कामश्च मोक्षश्चापि भवेन्नृणाम् ।

शस्त्रास्त्राभ्यां बिना शौर्य गार्हस्थ्यं तु स्त्रियं बिना ॥३३॥

एकमत्यं बिना युद्धं कौशल्यं ग्राहकं बिना ।
दुःखाय जायते नित्यं सुसहायं बिना विदत् ॥३४॥

न विद्यते तु विषदि सुसहायं सुह्रत्‍ - समम ।

सुखी राजा कोण ?
नृपसम्बन्धिस्त्रीपुत्र - सुह्रद्‍ भृत्यादिदस्यृभिः ॥३५॥

अतो विभागं दत्त्वैषां भुड्क्तेयस्तृ स्वकं धनम् ।

दर्प, मान, कार्पण्य, भय तसेच उद्वेग यांचे लक्षण
दर्पस्तु परहासेच्छा मानोऽहं सर्वतोऽधिकः ।
कार्पण्यं तु व्यथे दैन्यं भयं स्वोच्छेदांकनम् ॥३६॥

मानसस्यानवस्थान मुद्वेगः परिकीर्तितः ।

लघोरप्यपमानस्तु महावैराय जायते ॥३७॥

दानमानसत्यशौर्यमार्दवं सुसुह्रत्करम्‍ ।

आपत्तीमध्ये राजाच्या कर्तव्याचा निर्देश
सर्वानापदि सदसि समाहूय बुधान्‍ गुरुन् ॥३८॥

भ्रातृन्‍ बन्धूँश्च भृत्यांश्च ज्ञातीन्‍ सभ्यान्‍ पृथक्‍ पृथक् ।
यथार्हं पूज्य विनतः स्वाभीष्टंयाचनेन्नृपः ॥३९॥

आपदं प्रतरिष्यामो यूयं युक्त्या वदिष्यथ ।
भवन्नो मम मित्राणि भवत्सु नास्ति भृत्यता ॥४०॥

न भवत्सदृशास्त्वन्ये सहायाः सन्ति में हयतः ।
तृतीयांशं भूतेर्ग्राह्यामर्धं वा भोजनार्थकम्‍ ॥४१॥

दास्याम्यापत्समुत्तीर्ण शेषं प्रत्युपकारवित् ।

भृति बिना स्वामिकार्यं भृत्यः कुर्यात्‍ समाष्टकम्‍ ॥४२॥

षोडशाब्दां धनी यः स्यादितरोऽर्थानुरुपतः ।

सकृत्‍ सुभुक्तं यस्यापि तदर्थं जीवितं त्यजेत् ।
भृत्यं स एव सुश्लोको नापत्तौ स्वामिनं त्यजेत्‍ ॥४३॥

स्वामी स एव विज्ञेयो भृत्यार्थं जीवितं त्यजेत् ।

न रामसद्दशो राजा पृथिव्यां नीतिमानभूत् ॥४४॥

सुभृत्यता तु यन्नीत्या वानरैरपि स्वीकृता ।

सर्वात मोठा कूटनीतिज्ञ कोण ?
न कूटनीतिरभवच्छोकृष्णसदृशो नृपः ॥४५॥

अर्जुनाद्‍ ग्राहिता स्वस्थ सुभद्रा भगिनी छलान् ।

नीतिमतान्तु सा युक्तिर्था हि स्वश्रेयसेऽखिला ॥४६॥

नात्मसगोपने युक्ति चिन्तयेत्‍ स पशोर्जडः ।
जारसंगोपने छदम संश्रयन्ति स्त्रियोऽपि च ॥४७॥

युक्तिश्छलात्मिका प्रायस्तथान्या याजनात्मिका ।
यच्छदमचारी भवति तेन च्छदम समाचरेत् ॥४८॥

अन्यथा शीलनाशाय महतामपि जायते ।

अस्ति बुद्धिमतां श्रेणिर्न त्वेको बुद्धिमानतः ॥४९॥

देशे काले च पुरुषे नीति युक्तिमनेकधाम्‍ ।
कल्पयन्ति च तद्विद्या दृष्ट्वा रुद्धां तु प्राकृतनीम् ॥५०॥

छळाचे वर्णन
मन्त्रौषधिपृथग्‍ वेष - कालवागर्थ संश्रयात् ।
छदम संजनयन्तीह तद्विद्याकुशला जनाः ॥५१॥

उत्तमादि सेवकांचे लक्षण
स्वामिन्येवानुरक्तो यो भृतकस्तूत्तमः स्मृतः ।
सेवते पुष्टभृतिदं प्रकटं स च मध्यमः ॥५२॥

पुष्टोऽपि स्वामिनाऽव्यक्तं भजनेऽन्यं स चाधमः ।

उपकरोत्यपकृतो ह्युत्तमोऽप्यन्यथाऽधमः ॥५३॥

मध्यम; साम्यमन्विच्छेदपरः स्वार्थतत्परः ।

नोपदेशं बिना सम्यक्‍ प्रमाणैज्ञार्यतेऽखिलम् ॥५४॥

बाल्यं वाऽप्यथ तारुण्यं प्रारम्भितसमाप्तिदम् ।

प्रायो बुद्धिमतो ज्ञेयं न वार्धक्यं कदाचन ॥५५॥

आरम्भं तस्य कूर्याद्धि यत्समाप्तिं सुखं व्रजेत् ।

नारम्भो बहुकार्याणामेव दैव सुखावहः ॥५६॥

नारम्भित समाप्तिं तु बिना चान्यं समाचरेत् ।

सम्पाद्यते न पूर्व हि नापरं लभ्यते यतः ॥५७॥

कृती तत्‍ कुरुते निल्यं यत्‍ समाप्तिं व्रजेत्‍ सुखम् ।

यदि सिद्धयति येनार्थः कलहेन वरस्तु सः ॥५८॥

अन्यथाऽऽयुर्धनसुह्रद्‍ - यशोधर्महरः सदा ।

कार्य करण्यात प्रवृत्ति तसेच दोषाच्या कारणांचा निर्देश
ईर्ष्या लोभो मदः प्रीतिः क्रोधो भीतिश्च साहसम्‍ ॥५९॥

प्रवृतिच्छिद्रहेतूनि कार्ये सप्त बुधा जगुः ।

यथाच्छिद्रं भवेत्‍ कार्यं तथैव हि समाचरेत् ॥६०॥

अविसंवादि विद्वद्‍ भिः कालेऽतीतेऽपि चापदि ।

श्रेष्ठो न मानहीनः स्यान्नयूनो मानाधिकोऽपि नः ॥६१॥

राष्ट्रेनित्यं प्रकुर्वीत श्रेयोऽर्थी नृपतिस्तथा ।

ग्रामाद्‍ बहिर्वसेयुस्ते ये ते त्वधिकृता नृपैः ॥६२॥

नृपकार्य बिना कश्चिन्न ग्रामं सैनिको विक्षेत् ।

तथा न पीडयेत्‍ कुत्र कदापि ग्रामवासिनः ॥६३॥

सैनिकैर्न व्यवहरेन्नित्यं ग्राम्यजनोऽपि च ।

श्रावयेत्‍ सैनिकान्नित्यं धर्मं शौर्यविवधनम् ॥६४॥

सुवाद्यनृत्यगीतानि शौर्यवृद्धिकराण्यपि ।

यदा चतुर्गुणा वृद्धिर्गृहीता धनिकेन च ॥६५॥

अधमर्णान्न दातव्यं धनिने तु धनं तदा ।

शुक्रनीति समाप्त

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP