शुक्रनीतिः - तृतीय अध्याय

प्रस्तुत नीति शुक्राचार्यांनी न लिहिता मूळ नीति भगवान् श्रीशंकरांनी लिहिली आहे.


नृपराष्ट्रादिची लक्षणे
सर्व प्रवृत्ती आत्मसुखासाठी
अथ साधारणं नीतिशास्त्रं सर्वेषु चोच्चति ।
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः ॥१॥

धर्माशिवाय सुख मिळत नाही
सुखं च न विना धर्मात्तस्मद्धर्मपरो भवेत्‍ ।
त्रिवर्गशून्यं नारम्भं भजेत्तं चाविरोधयन्‍ ॥२॥

अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमः ।

निषिद्धाचरणाचा निर्देश
न वेगितोऽन्यकार्यः स्यान्त वेगानीरयेद्‍ बलान्‍ ।
भवत्या कल्याणमित्राणि संवेतेतरदूरगः ॥३॥

दहा त्याज्य पापकर्म
हिंसास्तेयान्यथाकाम - पैशुन्यं परुषानृतम्‍ ।
सम्मिन्नालापल्यापादममिथ्यादूग्नि पर्यमम्‍ ॥४॥

पापकर्मेति दशया कायवाङमानसैस्त्यजेत्‍ ।

धर्मकार्याचे फळ
धर्मकार्यं यतग्व्‍ शक्त्या नो चेत्‍ प्राप्नोति मानवः ॥५॥

प्राप्तो भवति तत्पुण्यमता वै नास्ति संशयः ।

मनसा चिन्तयत्‍ पापं कर्मणा नाभिरोचयेत्‍ ॥६॥

तत्‍ प्राप्नोति फलं तस्येत्येव धर्मविदो विदुः ।

दुःखी माणसांना मदत
अवृत्ति व्याधि - शोकार्ताननुवर्तेत शक्तितः ॥७॥

अगमवत्‍ सततं पश्येदपि कीटपिपीलिकम ।

शत्रुवरही उपकार करणे
उपकारप्रधानः स्यादपकारपरेऽप्यरौ ॥८॥

संपद्विपत्स्वेकमना हेतावीर्षेत्‍ फले न तु ।

सुकाळात हित आणि मित बोलावे
काले हितं मितं ब्रुयादविसंवादि पेशलम्‍ ॥९॥

पूर्वाभिभाषी सुमुखः सुशीलः करुणामृदुः ।

एकट्याने सुख उपभोगू नये
नैकः सुखी न सर्वत्र विस्मब्धो न य शंकितः ॥१०॥

अपमानाची चर्चा नको
न कञ्चिदात्पनः शत्रुं नात्मानं कस्यचिद्रिपुम्‍ ।
प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभो ॥११॥

जसा देश तसा वेष
जनस्याशयमालक्ष्य यो यथा परितुष्यति ।
तं तथैवानुवर्तेत पराराधनपण्डितः ॥१२॥

इंद्रियाचे संयमन
न पीड्येदिन्द्रियाणि न चैतान्यतिलालयेत्‍ ।
इन्द्रियाणि प्रमायीनि हसन्ति प्रक्षभं मनः ॥१३॥

इंद्रियांचे संयमन न केल्याने अनर्थ होतो
एणो गजः पतंगश्च भृंगो मीनस्तु पञ्चमः ।
शब्दस्पर्शरुपगंधरसैरेत हताः खलु ॥१४॥

एषु स्पर्शो वरस्त्रीणां स्वानाहारी मुनेरपि ।
अतोऽप्रभत्तः सेवेत विषयांस्तु यथोचितान्‍ ॥१५॥

मात्रा स्वस्त्रा दुहित्रा वा नात्यनौकन्तिक वसेन्‍ ।

स्त्रियांचे दोष
सहवासोऽन्यपुरुषैः प्रकाशमपि भाषणम्‍ ॥१६॥

स्वातंत्र्यं न क्षणमपि ह्यावासोऽन्यगृहे तथा ।

भर्त्रा पिताऽथवा राज्ञा पुत्रश्वसुरबान्धवैः ॥१७॥

स्त्रीणां नैव तु देवः गृहकृत्यैर्विना क्षणः ।

चण्डं षण्ढं डण्दशीमकामं सुप्रवासिनम्‍ ॥१८॥

सुदरिद्रं रोगिणं च ह्यन्यस्त्रीनिरतं सदा ।
पति दृष्ट्वा विरक्ता स्यान्तारी वाऽनरुं समाश्रयेत्‍ ॥१९॥

त्यक्त्वातान्‍ दुर्गुणान्‍ यम्नात्ततो रक्षाः स्त्रियो नरैः ।

व्यवहार योग्य नीतिवचन
वस्त्रान्नभूषणं प्रेममृदुवाग्भिश्च श्राक्तितः ॥२०॥

स्वात्यन्तसन्निवषेण स्त्रिथं पुत्रं च रक्षयेत्‍ ।

नासिकां न विकृष्णीयान्नाकस्माद्विलिखेद्‍ भवम्‍ ॥२१॥

न संहताभ्यां पाणिभ्यां कण्डू येदात्मनः शिरः ।

नां गैश्चेष्टेत विगुणं नासितोत्कटुकश्चिरम्‍ ॥२२॥

देहवाक्‍ चेतसां चेष्टाः प्राक्‍ श्रमाद्‍ विनिवर्त्तयेत्‍ ।

नोर्ध्वजानुश्चिरं तिष्ठेन्नक्तं सेवेत न द्रुमम्‍ ॥२३॥

तथा चत्वरचैत्यं न चतुष्पथसुरालयान्‍ ।
शून्यारवीशून्यगृहश्मशानानि दिवापि न ॥२४॥

सर्वथेक्षेत नादित्यं न भारं शिरसा वहेत्‍ ।
नेक्षेत सततं सूक्ष्मं दीप्तामेध्याप्रियाणि च ॥२५॥

आचार्यः सर्व चेष्टासु लोक एव हि धीमतः ।
अनुकुर्यात्‍ तमेवातो लौकिकार्थे परीक्षकः ॥२६॥

राजदेशकुलज्ञानिसद्धर्मान्‍ नैव दूषयेत्‍ ।
शक्तोऽपि लौकिकाचारं मनसापि न लंधयेत्‍ ॥२७॥

अयुक्तं यत्‍ कृतं योक्तं न बलाद्धेतुनोद्धरेत्‍ ।
दुर्गुणस्य च वक्तारः प्रत्यक्षं विरला जनाः ॥२८॥

लोकतः शास्त्रतो ज्ञात्वा ह्यतस्याज्यांस्त्यजेत्‍ सुधीः ।
अनयं नयसंकाशं मनसापि न चिन्तयेत्‍ ॥२९॥

अयं सहस्त्रापराधी किमेकेन भवेन्मम ।
मत्वा नाधं स्मरेदीषदिबन्दुना पूर्यते धरः ॥३०॥

नक्तं दिनानि मे यान्ति कथम्भूतस्य सम्प्रति ।
दुःखभाग्‍ न भवेदेव नित्यं सत्रिहितस्मृतिः ॥३१॥

आततायी माणसाचे लक्षण
अग्निदो गरदश्चैव शस्त्रोन्मत्तो धनापहः ।
क्षेत्रदारहरश्चैतान्‍ षड्‍ विद्यादाततायिनः ॥३२॥

नोपेक्षेत स्त्रियं बालं रोगं दासं पशुं धनम्‍ ।
विद्याभ्यासं क्षणमपि सत्सेवा बुद्धिमान्तरः ॥३३॥

नपुंसकश्च स्त्री बालश्चण्डो मूर्खश्च साहसी ।
यत्राधिकारिणश्चैते न तत्र दिवसं वसेत्‍ ॥३४॥

अविवेकी यत्र राजा सभ्या यत्र तु पाक्षिकाः ।
सन्मार्गोज्झितविद्वांसः साक्षिणोऽनृतवादिनः ॥३५॥

दुरात्मनां च प्राबल्य स्त्रीणां नीचजनस्थ च ।
यत्र नेच्छेद्धनंमानं वसति तत्र जीवितम्‍ ॥३६॥

माता न पालयेद्वाल्ये पिता साधुन शिक्षयेत्‍ ।
राजा यदि हरेद्वित्तं का तत्र परिदेवना ॥३७॥

आप्तवाक्यमनाद्दत्य दर्पेणाचरितं यदि ।
फलितं विपरीतं तत्‍ का तत्र परिदेवना ॥३८॥

सावधानमना नित्यं राजानं देवतां गुरुम्‍ ।
अग्नि तपस्विनं धर्मज्ञानवृद्धं सुसेवयेत्‍ ॥३९॥

मातृपितृगुरुस्वामि भ्रातृपुत्रसखिष्वपि ।
न विरुद्धेन्नापकुर्यान्मनसाऽपि क्षणं कचित्‍ ॥४०॥

स्वजनैर्न विरुद्धयेत न स्पर्धेत बलीयसा ।
न कुर्यात्‍ स्त्रीबालवृद्धमूर्खेषु च विवादनम्‍ ॥४१॥

एकः स्वादु न भुञ्जीत एकोऽर्थान्न विचिन्तयेत्‍ ।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात्‍ ॥४२॥

नान्यधर्म हि संवेत न द्रुक्ष्याद्वै कदाचन ।
हीनकर्मगुणैः स्त्रीभिर्नासीतैकासने कचित्‍ ॥४३॥

सफलता मिळावी म्हणून षड्दोषांचा त्याग आवश्यक
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा क्रोध आलस्यं दीर्घ सूत्रता ॥४४॥

प्रभवन्ति विधाताय कार्यास्यैते न संशयः ।

चिरं संश्रृणुयान्नित्यं जानीयात्क्षिप्रमेव च ।
विज्ञाय प्रभजेदर्थान्न कामं प्रभनेत्‍ कचित्‍ ॥४५॥

क्रयविक्रयातिलिप्सां स्वदैन्यं दर्शयेन्नहि ।
कार्य विनाऽन्यगेहे न नाज्ञातः प्रविशेदपि ॥४६॥

अपृष्टो नैव कथयेद्‍ गृहकृत्यं तुं कं प्रति ।
बह्वर्थाल्पाक्षरं कुर्यात्‍ संल्लापं कार्यसाधकम्‍ ॥४७॥

न दर्शयेत्‍ स्वाभिमतमनुभूताहिना सदा ।
ज्ञात्वा परमतं सम्यक्‍ तेनाज्ञातोत्तरं वदेत्‍ ॥४८॥

दम्पत्यो कलहे साक्ष्यं न कुर्यात्‍ पितृपुत्रयोः ।
सुगुप्तः कृत्यमन्मः स्यान्न त्यजेच्छरणागतम्‍ ॥४९॥

यथाशक्ति चिकीर्षेत्तु कुर्यान्मुह्येश्च नापदि ।
कस्यचिन्न स्पृशेन्मर्म मिथ्यावादं न कस्यचित्‍ ॥५०॥

नाश्लीलं  कीर्तयेत्‍ कञ्चित्‍ प्रलापं न च कारयेत्‍ ।

अस्वर्ग्य स्याद्धर्म्यमपि लोकविद्वेषितं तु यत्‍ ॥५१॥

स्वहेतुभिर्न हन्येत कस्य वाक्यं कदाचन ।
प्रविचार्योत्तरं देयं सहसा न वदेत्‍ कचित्‍ ॥५२॥

शत्रोरपि गुणा ग्राह्या गुरोस्त्याज्यास्तु दुर्गुणाः ।

उत्कर्षो नैव नित्यं स्यान्नापकर्षस्तथैव च ॥५३॥

प्राक्कर्मवशतो नित्यं सधनो निर्धनो भवेत्‍ ।
तस्मात्‍ सर्वेषु भूतेषु मैत्री नैव च हापयेत्‍ ॥५४॥

दीर्घदर्शी सदा च स्यात्‍ प्रत्युत्पन्नमतिः कचित्‍ ।
साहसी सालसी चैव चिरकारी भवेन्न हि ॥५५॥

यः सुदुनिष्फलं कर्म ज्ञात्वा कर्तुं व्यवस्यात ।
द्रागादौ दीर्घदर्शी स्यात्‍ स चिरं सुकमश्नुते ॥५६॥

आळस कधी करु नये
यतते नैव कालेऽपि क्रियां कर्तुं य सालसः ।
न सिद्धिस्तस्य कुत्रापि स नश्यति च सान्वयः ॥५७॥

विचारल्याशिवाय अचानक कार्य करु नये
क्रियाफलमविज्ञाय यतते साहसी च सः ।
दुःखभागी भवत्येव क्रियया तत्फलेन वा ॥५८॥

भृत्यो भ्राताऽपि वा पुत्रः पत्नी कुर्यान्न चैव यत्‍ ।
विधास्यन्ति च मित्राणि तत्कार्यमविशंकितम्‍ ॥५९॥

मित्रता अशी असावी
यो हि मित्रविज्ञाय याथातथ्येन मन्दधीः ॥६०॥

मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति ।

न हि मानसिको धर्मः कस्यचिज्‍ ज्ञायतिऽञ्जसा ॥६१॥

अतो यतेन तत्प्रात्यै मित्रलब्धिर्वस नृणाम्‍ ।

कुणावरही जास्त विश्वास ठेवू नये
नात्यन्तं विश्वसेत्‍ कश्चिद्‍ विश्वस्तमपि सर्वदा ॥६२॥

पुत्रं वा भ्रातरं भार्याममात्यमधिकारिणम्‍ ।
धनस्त्रीराज्यलोभो हि सर्वेषामधिको यतः ॥६३॥

प्रामाणिकं चानुभूतमाप्तं सर्वत्र विश्वसेत्‍ ।

विश्वासित्वात्मवद्‍ गूढस्तत्कार्य विमृशेत्‍ स्वयम्‍ ॥६४॥

तद्वाक्यं तर्कतोऽनर्थ विपरीतं न चिन्तयेत्‍ ।

दानैर्मानैश्च सत्कारैः सुपृज्यान्‍ पूजयेत्‍ सदा ॥६६॥

यशवोऽपि वंश यान्ति दानैश्च मृदुभाषणैः ।

न विद्यया न शौर्येण धनेनाभिजनेन च ॥६७॥

न बलेन प्रमत्तः स्याच्चातिमानी कदाचन ।

नाप्तोपदेषं संवेत्ति विद्यामत्तः स्वहतुभिः ॥६८॥

अनर्थमप्यभिप्रेतं मन्यते परमार्थवत्‍ ।
महाजनैर्धृतः पन्था येन सत्यज्यते बलात्‍ ॥६९॥

बलेन बाधते सर्वानश्वादीनपि ह्यन्यथा ॥७०॥

मानमत्तो मन्यतेस्म तृणवच्चाखिलं जगत्‍ ।
अनर्होपि च सर्वेभ्यस्त्वत्यर्घासनमिच्छति ॥७१॥

मदा एतेऽवलिप्तानां सतामेते दमाः स्मृताः ।

कशाचे फळ काय आहे ?

विद्यायाश्च फलं ज्ञानं विनयश्च फलं श्रियः ॥७२॥

यज्ञदाने बलफलं सद्रक्षणमुद्राह्रतम्‍ ।

नामिताः शत्रवः शौर्यफलं च करदीकृताः ॥७३॥

शमो दमश्चार्जवं चाभिजनस्य फलं त्विदम्‍ ।
मानस्य तु फलं चैतत्सर्वे स्वसद्दश इति ॥७४॥

विद्या कुठेही मिळाली तरी ग्रहण करावी
सुविद्यामन्मभैषज्यस्त्रीदानं दुष्कुलादपि ॥७५॥

गृहणीयात्‍ सुप्रयत्नेन मानमुत्सृज्य साधकः ।
परद्रव्यं क्षुद्रमपि नादत्तं स हरेदणु ॥७६॥

नोश्चारयेदघं कस्य स्त्रियं नैव च दूषयेत्‍ ।

खोटी साक्ष देऊ नये
न ब्रूयादनृतं साक्ष्यं कृतं साक्ष्यं न लोपयेत्‍ ॥७७॥

प्राणात्ययेऽनृतं ब्रूयात्‍ सुमहत्कार्यसाधने ।

लोकांमध्ये भेद पाडू नये
जायापत्योश्च पित्रोश्च भ्रात्रोश्च स्वामिभृत्ययोः ॥७८॥

भगिन्योर्मित्रयोर्भेदं न कुर्याद्‍ गुरुशिष्यायोः ।

ध्यान ठेवावे
न मध्याद्‍ गमनं भाषाशालिनोः स्थितयोरपि ॥७९॥

सुह्रदं भ्रातरं बन्धुमुपयर्चात्‍ सदात्मवत्‍ ।

एकांतात करावे
कुयोद्विहारमाहारं निर्हारं विजने सदा ॥८०॥

व्यवसायी सदा च स्यात्‍ सुखं व्यायाममभ्यसेत्‍ ।

भोजन कधी आणि कसे
अन्नं न निन्द्यात्‍ सुस्वस्थः स्वीकुर्यात्‍ प्रीतिभोजनम्‍ ।
आहारं प्रवरं विद्यात्‍ षड्रसं मधुरोत्तरम्‍ ॥८१॥

विहारं चैव स्वस्त्रीभिर्वेश्याभिर्न कदाचन ।
नियुद्धं कुशलैः सार्धं व्यायामं नतिभिर्वरम्‍ ॥८२॥

हित्वा प्राक्पश्चिमौ यामौ निशि स्वापो वरो मतः ।
दीनान्धपंगुवधिरा नोपहास्याः कदाचन ॥८३॥

असेच करावे
नानिष्टं प्रवदेत्‍ कस्मिन्न च्छिद्रं कस्य लक्ष्येत्‍ ॥८४॥

आज्ञाभंगस्तु महतां राज्ञः कार्यो न वै क्कचित्‍ ।

काय करावे
असत्कार्य नियोक्तारं गुरं वापि प्रबोधयेत्‍ ॥८५॥

नातिक्रामेदपि लघुं कचित्‍ सत्कार्यबोधकम्‍ ।

उपयोगी उपदेश
कृत्वा स्वतन्मां तरुणीं स्त्रियं गच्छेन्त वै क्कचित्‍ ॥८६॥

स्त्रियो मूलमनर्थस्य तरुण्यः कि परैः सह ।

न प्रमाद्येन्मदद्रव्यैर्न विमुह्येत्‍ कुसन्ततौ ॥८७॥

न कुटुम्बं भृतं येन नाशिताः शत्रवोपि न ॥८८॥

प्राप्तं सरक्षितं नैव तस्य कि जीवितेन वै ।

स्त्रीभिजिंतो ऋणी नित्यं सुदरिद्रश्च याचकः ॥८९॥

गुणहीनोऽर्थहीनः सन मृता एते सजीवकाः ।

आयुर्वित्तं गृहच्छिद्रं मन्ममैथुनभेषजम्‍ ॥९०॥

दानमानापमानं च नवैतानि सुगोपयेत्‍ ।

शास्त्रांच्या अध्ययनाचे फळ
नाहंक्करोच धर्मान्धः शास्त्राणां तत्वचिन्तनैः ॥९१॥

एकं शास्त्रमधीयानो न विन्द्यात्‍ कार्यनिर्णयम्‍ ।
स्याद्वहवागमसंदर्शी व्यवहारो महानतः ॥९२॥

बुद्धिमानभ्यसेन्नित्यं बहुशास्त्राण्यतन्द्रितः ।

वेश्या दर्शनाचे फळ
तदर्थंतु तु गृहीत्वापि तदधीना न जायते ॥९३॥

वेश्या तथा विद्या वापि वशीकर्तृं नरं क्षणा ।
नेयात्‍ कस्य वंश तट्‍ वत्‍ स्वाधीनं कारयेज्जगत्‍ ॥९४॥

विद्वानांच्या जवळ मैत्रीचे फळ
श्रृतिस्मृतिपुराणानामर्थ विज्ञानमेव च ।
सहवासात्पण्डितानां बुद्धिं पण्ज प्रजायते ॥९५॥

ह्या सर्वांना करु नये
खादन्न गच्छेदध्वानं न च हस्येन भाषणम्‍ ।
शोकं न कुर्यान्नष्टस्य स्वकृतेरपि जल्पनम्‍ ॥९६॥

स्वशंकितानां सामीप्यं त्यजेद्वै नीचसेवनम्‍ ।
सँल्लापं नैव श्रृणुयाद्‍ गुप्तः कस्यापि सर्वदा ॥९७॥

उत्तमैरननुज्ञातं कार्य नेच्छेच्च तैः सह ।
देवैः साकं सुधापानाद्राहोश्छिन्नं शिरो यतः ॥९८॥

जगाला ताब्यात ठेवण्याचा उपाय
प्रेम्णा समीपवासेन स्तुत्या मत्या च सेवया ॥९९॥

कौशल्येन कलाभिश्च कथाभिर्ज्ञानतोऽपि च ।
आदरेणार्जवनैव शौर्याद्दानेन विद्यया ॥१००॥

प्रत्युत्थानाभिगमनैरानन्दस्मित भाषणैः ।
उपकारेः स्वाशयेन वशीकुर्याज्जगत्‍ सदा ॥१०१॥

एते वश्यकरोपाया दुर्जने निष्फलाः स्मृताः ।
तत्सन्निधि त्यजेत्प्राज्ञः शक्तस्तं दण्डते जयेत्‍ ॥१०२॥

छलभूतैस्तु तद्रुपैरुपायैरेभिरेव वा ।

चार प्रकारची व्यसने
मृगयाक्षाः स्त्रियः पानं व्यसनानि नृणां सदा ॥१०३॥

चत्वार्येतानि सन्त्यज्य युक्त्या संयोजयेत्‍ कचित्‍ ।

कूटेन व्यवहारं तु वृत्तिलोपं न कस्य चित्‍ ॥१०४॥

न कुर्याच्चिन्तयेत्कस्य मनसाप्याहितं क्कचित्‍ ।

तत्कार्य तु सुखं यस्मद्‍ भवेत्त्रैकालिकं दृढम्‍ ॥१०५॥

मृते स्वर्गं जीवति च विन्द्यारकीर्तिं दृढां शुभास्‍ ।

जागर्ति च सचिन्तो च आधिव्याधिनिपीडितः ॥१०६॥

जारश्चोरो बलिद्विष्टो विषयी धनलोलुपः ।
कुसहायी कुनृपतिर्भिन्नामात्य - सुह्रत्प्रजः ॥१०७॥

कुर्याद्यथा समीक्ष्यैतत्‍ सुखं स्वप्याश्चिरं नरः ।

गुरुणां पुरतो राज्ञो न चासीत महासने ॥१०८॥

प्रौढपादो न तद्वाक्यं हेतुभिकृतिं नयेत ।

यत्कर्तव्यं न जानाति कृतं जानाति चेतरः ॥१०९॥

नैव वक्ति च कर्तव्यं कृतं यश्चोत्तमो नरः ।

न प्रियाकथितं सम्मङमन्येतानुभवं बिना ॥११०॥

अपराधं मातृस्नुषा भ्रातृपत्नीसपत्निजम्‍ ।

स्त्रियांचे दुर्गुण
अनृतं साहसं माया मुर्खत्वमतिलोभता ॥१११॥

अशौचं निर्दया दर्पः स्त्रीणामष्टौ स्वदुर्गुणाः ।

षोडशाब्दात्परं पुत्रं द्वादशाब्दातपरं स्त्रियम्‍ ॥११२॥

न ताडयेद्‍ दुष्टवाक्यैः पीडयेन्न स्नुषादिकम्‍ ।

अनृतं साहसं मौर्ख्यं कामाधिक्यं स्त्रियां यतः ॥११३॥

कामाद्विनैकशयने नैव सुप्यात्स्त्रिया सह ।

वर कन्या यांची परीक्षा आणि लक्षण
दृष्ट्वा धनं कुलं शीलं रुपं विद्यां बलं वयः ॥११४॥

कन्यां दद्यादुत्तमं चेन्मैत्रीं कुर्यादभात्मनः ॥

भार्यार्थिनं वयोविद्यारुपिणं निर्धनं त्वपि ॥११५॥

न केवलेन रुपेण वयसा न धनेन च ।

आदौ कुलं परीक्षेत ततो विद्यां ततो वयं ॥११६॥

शीलं धनं ततो रुपं देशं पश्चाद्विवाहयेत्‍ ।

कन्या वरयते रुपं माता वित्तं पिता श्रुतम्‍ ॥११७॥

बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ।

भार्यार्थं वरयेत्कन्यामसमानर्षि गोत्रजा म्‍ ॥११८॥

भ्रातृमतीं सुकुलं च योनिदोविर्जिताम्‍ ।

विद्या आणि धन यासाठी काय करावे ?
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्‍ ॥११९॥

न त्याज्यौ तु क्षणकणौ नित्यं विद्याधनार्थिना ।

धनार्जनाचा उपयोग
सुभार्यापुत्रमित्रार्थं हितं नित्यं धनार्जनम्‍ ॥१२०॥

दानार्थं च बिना त्वेतैः कि धनैश्च जनैश्च किम्‍ ।

भाविसंरक्षणक्षयं धनं यत्नेन रक्षयेत्‍ ॥१२१॥

जीवामि शतवर्षं तु नन्दाभि च धनेन च ।
इति बुध्द्या संचिनुयाद्धनं विद्यादिकं सदा ॥१२२॥

पंचवित्यब्दपूरं तदर्थं वा तदर्धकम्‍ ।

विद्याधनं श्रेष्ठतरं तन्मूलमितरद्धनम्‍ ॥१२३॥

दानेन वर्धते नित्यं न भाराय न नीयते ।

अस्ति यावत्तु सधनस्तावत्सर्वैस्तु सेव्यते ॥१२४॥

निर्धनस्त्यज्यते भार्यापुत्राद्यैः सगुणोप्यतः ।
संसृतौ व्यवहाराय सारभूतं धनं स्मृतम्‍ ॥१२५॥

अतो यतेन तत्प्राप्तयै नरः सूपाय साहसैः ।

सुविद्यया सुसेवाभिः शौर्येण कृषिभिस्तथा ॥१२६॥

कौसीदवृद्ध्या पण्येन कलाभिश्च प्रतिग्रहैः ।
यया कया चापि वृत्त्या धनवान्स्यात्तथा चरेत्‍ ॥१२७॥

तिष्ठन्ति सधनद्वारे गुणिनः किंकरा इव ।

दोषा अपि गुणायन्ते दोषायन्ते गुणा अपि ॥१२८॥

धनवतो निर्धनस्य निन्द्यते निर्धनोऽखिलैः ।

उन्मादमेके पुण्यन्ति यान्त्यन्ये द्विषतां वशम्‍ ॥१२९॥

दास्यमेके च गच्छन्ति परेषामर्थहेतुना ।

नैवास्ति लिखितादन्यत्‍ स्मारकं व्यवहारिणाम्‍ ॥१३०॥

न लेख्येन बिना कुर्याद्‍ व्यवहारं सदा बुधः ।

निर्लोभे धनिके राज्ञि विश्वस्ते क्षमिणां वरे ॥१३१॥

सुसंचितं धनं धार्य गृहीतालिखितं तु वा ।

मैत्र्यर्थे याचितं दद्यादकुसीदं धनं सदा ॥१३२॥

तस्मिन्‍ स्थितं चेन्न बहु हानिकच्च तथाविधम्‍ ।

दृष्ट्वाऽधमर्णं वृद्धयापि व्यवहारक्षमं सदा ॥१३३॥

सबन्धं सप्रतिभुवं धनं दद्याच्च साक्षिमत्‍ ।
गृहीतलेखितं योग्यमानं प्रत्यागमे सुखम्‍ ॥१३४॥

न दद्याद्‍ वृद्धिलोभेन नष्टं मूलधनं भवेत्‍ ।

कृत्वा स्वान्ते तथौदार्य कार्पण्यं बहिरेव च ॥१३५॥

उचितं तु व्ययं काले नरः कुर्यान्न चान्यथा ।

सुभार्यापुत्रमित्राणि शक्त्या संरक्षयेद्धनैः ॥१३६॥

नात्मा पुत्ररतो त्मानं सर्वैः सर्वं पुनर्भवेत्‍ ।
पश्यति स्म स जीवश्चेन्नरो भद्रशतानि च ॥१३७॥

परस्पर विभाजन कां ?
सदाप्रौढपुत्रान्‍ द्राक्‍ श्रेयोऽर्थी विभजेत्‍ पिता ।
सदारभ्रातरः प्रौढा विभजेयुः परस्परम्‍ ॥१३८॥

एकोदश आणि प्रायोविनाशायान्यथा खलु ॥१३९॥

नैकत्र संवसेच्चापि स्त्रीद्वयं मनुजस्य तु ।

सकुसीदमकुसीदं धनं यश्च्यौत्तमर्णिकम्‍ ॥१४०॥

दद्यादगृहीतमिव नोभयोः क्लेशकृद्यथा ।
नासाक्षिमच्चालिखित मृणपत्रस्य पृष्ठतः ॥१४१॥

प्रख्यात कसा समजावा
आत्मपितृमातृगुणैः प्रख्यातश्चोत्तमोत्तमः ।
गुणैरात्मभवैः ख्यातः पैतृकैर्मातृकैः पृथक्‍ ॥१४२॥

उत्तमो मध्यमो नीचोऽधमो भ्रातृगुणैर्नरः ।
कन्यास्त्रिभगिनीभाग्यो नरोऽधमतमो मतः ॥१४३॥

दानासंबंधी विचार
भूत्वा महाधनः सम्यक्‍ पोष्यवर्गं तुं पोषयेत ।
अदत्तवा यक्तिश्चिदपि न नयेद्दिवसं बुधः ॥१४४॥

भवन्ति मित्रा दानेन द्विषनोपि च किं पुनः ॥१४५॥

देवतार्थं च यज्ञार्थ ब्राह्मणार्थं गवार्थकम्‍ ॥१४६॥

यद्दत्तं तत्पारलौक्यं संविद्दत्तं तदुच्चते ।

वन्दिमागधमल्लादिनरनार्थं च दीयते ॥१४७॥

पारितोष्यं यथोर्थं तु श्रिया दत्तं तदुच्चते ।

उपायनीकृतं यत्तु सुह्रत्संबंधिबन्धुषु ॥१४८॥

विवाहादिषु चाचारदत्तं ह्रीदत्तमेव तत्‍ ।

राज्ञे च बलिने दत्तं कार्यार्थं कार्यघातिने ॥१४९॥

पापभीत्याऽथवा यश्च तत्तु भीदत्तमुच्यते ।

यद्दत्तं हिंस्त्रवृद्धयर्थ नष्टं द्यूतविनाशितम्‍ ॥१५०॥

चौरेर्ह्रतं पापदत्तं परस्त्रीसंगमार्थकम्‍ ।

आराधयति यं देवं तमुष्कृष्टतरं वदेत्‍ ॥१५१॥

तन्नयूनतां नैव कुर्याज्जोषयेत्तस्य सेवनम्‍ ।

विना दानार्जवाभ्यां न भुव्यस्त्रि च वशीकरम्‍ ॥१५२॥

दानक्षीणो विवर्धिष्णुः शशी वक्रोऽप्यतः शुभः ।

विचार्य स्नेहं द्वेषं वा कुर्यात्‍ कृत्वा न चान्यथा ॥१५३॥

नापकुर्यान्नोपकुर्याद्‍ भवतोऽनर्थकारिणौ ।

काय करु नये ?
नातिक्रौर्य नातिशाठ्यं धारयेन्नातिमार्दवम्‍ ॥१५४॥

नातिवादं नातिकार्यासक्तिमत्याग्रहं न च ।

केव्हा काय होते ?
सति सर्वं नाशहेतुर्ह्यतोऽत्यन्तं विवर्जयेत्‍ ॥१५५॥

उद्वेजते जनः क्रोर्यात्‍ कार्पण्यादतिनिन्दति ।

मार्दवान्नैव गणयेदपमानोऽतिवादतः ॥१५६॥

अतिदानेन दारिद्र्यं तिरस्कारोऽतिलोभतः ।

अत्याग्रहान्नरस्यैव मौर्ख्यं संजायते खलु ॥१५७॥

मनाचाराद्धर्महानिरत्याचारस्तु मूर्खता ।

पराधीनं नैव कुर्यात्तरुणीधन पुस्तकम्‍ ॥१५८॥

कृतं चेल्लभ्यति दैवाद्‍ भ्रष्टं नष्टं विमर्दितम्‍ ।

लज्जते च सुह्रद्येन भिद्यते दुमना भवेत्‍ ॥१५९॥

वक्तव्यं न तथा किंचिद्विनोदेऽपि च धीमता ।

यस्मिन्‍ सूक्तं दुरुक्तं च समं स्याद्वा निरर्थकम्‍ ॥१६०॥

न तत्र प्रलयेत्‍ प्राज्ञो वधिरोष्विव गायनः ।

शत्रूचे काय करावे ?
वहेदमित्रं स्कन्धेन यावत्स्यात्‍ स्वबलाधिकः ।
ज्ञात्वा नष्टबलम्‍ तं तु भिन्द्याद्‍ घरमिवाश्मनि ॥१६१॥

मनुष्याचे भूषण
न भूषयत्यलंकारो न राज्यं न च पौरुषम्‍ ॥१६२॥

न विद्या न धनं ताद्दग्‍ याद्दक्सौजन्यभूषणम्‍ ।

पैशुन्यं चण्डता चौर्यं मात्सर्यमतिलोभता ॥१६३॥

असत्यं कार्यघातित्वं तथाऽलसकताऽप्यलम्‍ ।
गुणिनामपि दोषाय गुणानाच्छाद्य जायते ॥१६४॥

दुःखप्रद काय असते ?
श्रीमता मनपत्यत्वमघनानां च मूर्खता ।
स्त्रीणां षण्ठपतित्वं च न सौख्यायेष्टनिर्गमः ॥१६५॥

मूर्खः पुत्रोऽथवा कन्या चण्डी भाया दरिद्रता ।
नीचसेवा ऋणं नित्यं नैतत्षट्‍ कं सुखाय च ॥१६६॥

पुत्राचे लक्षण
पित्रोराज्ञां पालयति सेवने च निरालसः ।
छायेव वर्तते नित्यं यतते चागमाय वै ॥१६७॥

कुशलः सर्व विद्यासु स पुत्रः प्रीतिकारकः ।
दुःखदो विपरीतो यो दुर्गुणो धननाशकः ॥१६८॥

स्त्रीचे लक्षण
पत्यौ नित्यं चातुरक्ता कुशला गृहकर्मणि ॥१६९॥

पुत्रप्रसूः सुशीला या प्रिया पत्युः सुयौवना ।

मातेचे लक्षण
पुत्रापराधान्‍ क्षमते या पुत्रपरिपोषिणी ॥१७०॥

सा माता प्रीतिदा नित्यं कुलटाऽन्याऽति दुःखदा ।

पित्याचे लक्षण
विद्यागमार्थं पुत्रस्य वृत्यर्थं यतते च यः ॥१७१॥

पुत्रं सदा साधु शास्ति प्रीतिकृत्स पितऽनृणो ।

मित्राचे लक्षण
यः साहाय्यं सदा कुर्यात्‍ प्रतीपन्न वदेन कचित ॥१७२॥

सत्यं हितं वक्ति याति दत्ते गृण्हाति मित्रताम्‍ ।

मानहानी करणारी कार्ये
नीचस्यातिपरिचयो ह्यन्यगेहे सदा गतिः ॥१७३॥

जातौ संघे प्रातिकूल्यं मानहान्यै दरिद्रता ।

सत्वगुणी श्रेष्ठ असतो
तमोगुणाधिकं क्षात्रं बाह्मं सत्वगुणाधिकम्‍ ॥१७४॥

अन्यद्रजोधिकं तेजस्तुषु सत्वाधिकं वरम्‍ ।

दैनंदिन जीवन कसे आणि देश कुठला श्रेष्ठ ?
न स्यात्‍ स्वधर्महानिस्तु यथा वृत्या च सा वरा ॥१७५॥

स देशः प्रवरो यत्र कुटुम्बपरिपोषणम्‍ ।

गृहस्थी माणसाला काय सुखदायक ?
सुभार्या सुष्ठु चापल्यं सुविद्या सुधनं सुह्रत्‍ ॥१७६॥

सुदासदास्यौ सुद्‍ देह सद्वेश्म सुनृपः सदा ।
गृहिणां हि सुखायालं दशैतानि च चान्यथा ॥१७७॥

कोण मित्र आणि कोण प्रिय ?
दुर्गुणं तु गुणीकृत्य कीर्तयेत्‍ स प्रियो भवेत्‍ ।
गुणाधिक्यं कीर्तयति यः किं स्यान्न पुनः सखा ॥१७८॥

दुर्गुणं वक्ति सत्येन प्रियोऽपि सोऽप्रियो भवेत्‍ ।
गुणं हि दुर्गुणोकृत्य वक्ति यः स्यात्कथं प्रियः ॥१७९॥

संकटांत व्यवहार कसा करावा
मूकोऽन्धो बधिरः खंजः स्वापत्‍ काले भवेन्नरः ।
अन्यथा दुःखमाप्नोति हीयते व्यवहारतः ॥१८०॥

सर्वात मोठे दुःख कोणते ?
पारतंत्र्यात्परन्दुःखं न स्वातंत्र्यात्परं सुखम्‍ ।
अप्रवासी गृही नित्यं स्वतन्त्र सुखमेधते ॥१८१॥

नूतन प्राक्तनानां चव व्यवहारविदां धिया ।
प्रतिक्षणं चाभिनवो व्यवहारो भवेदतः ॥१८२॥

वक्तुंन शक्यते प्रायः प्रत्यक्षादनुपदेशतः ।
उपमानेन तंज्ञानं भवेदाप्तोपदेशतः ॥१८३॥

कथितं तु समासेन सामान्यं नृपराष्ट्र्यौः ॥१८४॥

नीतिशास्त्रं हितायालं यद्विशिष्टं नृपे स्मृतम्‍ ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP