वैशाखमास: - अक्षय्यतृतीया

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


वैशाखशुक्लतृतीयाऽक्षय्यतृतीया । तस्यामुदकुम्भदानविधि: । देशकालौ० र्थमक्षय्यपितृतृप्तिपूर्वकशिवलोकमहीयमानत्वसिद्धि० श्री० ब्राह्मणाय उदकुम्भदान करिष्ये । कुम्भं विप्रं च सम्पूज्य, एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मक: । अस्य प्रदानात्तृप्यन्तु पितरोऽपि पितामहा: । गन्धोदकतिलैर्मिश्रं सान्नं मुम्भं फलान्वितम्‌ । पितृभ्य: सम्प्रदास्यामि ह्यक्षय्यमुपतिष्ठतु ॥ इतिमन्त्राभ्यां दत्वा अनेन उद० पितर: प्रीयन्ताम्‌ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP