अधिकरणम् ६ - अध्यायः २

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


संयुक्ता नायकेन तद्रण्जनार्थं एकचारिणीवृत्तं अनुतिष्ठेत्((१६६)) ॥१॥

रञ्जयेन्न तु सज्जेत सक्तवच्च विचेष्टेतेति संक्षेपोक्तिः ॥२॥

मातरि च क्रूरशीलायां अर्थपरायां चायत्ता स्यात् ॥३॥

तदःभावे मातृकायाम् ॥४॥

सा तु गम्येन नातिप्रीयेत ॥५॥

प्रसह्य च दुहितरं आनयेत् ॥६॥

तत्र तु नायिकायाः संततं अःरतिर्निर्वेदो व्रीडां भयं च ॥७॥

न त्वेव शासनातिवृत्तिः ॥८॥

व्याधिं चैकं अःनिमित्तं अःजुगुप्सितं अःचक्षुर्ग्राह्यं अःनित्यं च ख्यापयेत् ॥९॥

सति कारणे तदपदेशं च नायकानःअभिगमनम् ॥१०॥

निरःमाल्यस्य तु नायिका चेटिकां प्रेषयेत्ताम्बूलस्य च ॥११॥

व्यवाये तदुपचारेषु विस्मयः ॥१२॥

चतुःषष्ट्यां शिष्यत्वम् ॥१३॥

तदुपदिष्टानां च योगानां आभीक्ष्ण्येनानुयोगः ॥१४॥

तत्सात्म्याद्रहसि वृत्तिः ॥१५॥

मनोरथानां आख्यानम् ॥१६॥

गुह्यानां वैकृतप्रच्छादनम् ॥१७॥

शयने परावृत्तस्यानुपेक्षणम् ॥१८॥

आनुलोम्यं गुह्यस्पर्शने ॥१९॥

सुप्तस्य चुम्बनं आलिङ्गनं च ॥२०॥

प्रेक्षणं अन्यमनस्कस्य । राजमार्गे च प्रासादस्थायास्तत्र विदिताया व्रीडा शाठ्यनाशः ॥२१॥

तद्द्वेष्ये द्वेष्यता । तत्प्रिये प्रियता । तद्रम्य रतिः । तं अनु हर्षशोकौ । स्त्रीषु जिज्ञासा । कोपश्चाःदीर्गः ॥२२॥

स्वकृतेष्वपि नखदशनचिह्नेष्वन्याशङ्का ॥२३॥

अनुरगस्याःवचनम् ॥२४॥

आकारतस्तु दर्शयेत् ॥२५॥

मदस्वप्नव्याधिषु तु निर्वचनम् ॥२६॥

श्लाघ्यानां नायककर्मणां च ॥२७॥

तस्मिन्ब्रुवाणे वाक्यार्थग्रहणम् । तदवधार्य प्रशंसाविषये भाषणम् । तद्वाक्यस्य चोत्तरेण योजनम् । भक्तिमांश्चेत् ॥२८॥

कथास्वनुवृत्तिरन्यत्र सःपत्न्याः ॥२९॥

निःश्वासे जृम्भते स्खलिते पतिते वा तस्य चार्तिं आशंसीत ॥३०॥

क्षुतव्याहृतविस्मितेषु जीवेत्युदाहरणम् ॥३१॥

दौर्मनस्ये व्याधिदौर्हृदापदेशः ॥३२॥

गुणतः परस्याःकीर्तनम् ॥३३॥

न निन्दा समानदोषस्य ॥३४॥

दत्तस्य धारणम् ॥३५॥

वृथापराधे तद्व्यसने वालङ्कारस्याःग्रहणं अःभोजनं च ॥३६॥

तद्युक्ताश्च विलापाः ॥३७॥

तेन सह देशमोक्षं रोचयेत्राजनि निष्क्रयं च ॥३८॥

सामर्थ्यं आयुष्यस्तदवाप्तौ ॥३९॥

तस्यार्थाधिगमेऽभिप्रेतसिद्धौ शरीरोपचये वा पूर्वसंभाषित इष्टदेवतोपहारः ॥४०॥

नित्यं अलङ्कारयोगः । परिमितोऽभ्यवहारः ॥४१॥

गीते च नामगोत्रयोर्ग्रहणम् । ग्लान्यां उरसि ललाटे च करं कुर्वीत । तत्सुखं उपलभ्य निद्रालाभः ॥४२॥

औत्सङ्गे चास्योपवेशनं स्वपनं च । गमनं वियोगे ॥४३॥

तस्मात्पुत्रार्थिनी स्यात् । आयुषो नाधिक्यं इच्छेत् ॥४४॥

एतस्याःविज्ञातं अर्थं रहसि न ब्रूयात् ॥४५॥

व्रतं उपवासं चास्य निर्वर्तयेत्मयि दोष इति । अःशक्ये स्वयं अपि तद्रूपा स्यात् ॥४६॥

विवादे तेनाप्यःशक्यं इत्यर्थनिर्देशः ॥४७॥

तदीयं आत्मीयं वा स्वयं अःविशेषेण पश्येत् ॥४८॥

तेन विना गोष्ठ्यादीनां अःगमनं इति ॥४९॥

निरःमाल्यधारणे श्लाघा उच्छिष्टभोजने च ॥५०॥

कुलशीलशिल्पजातिविद्यावर्णवित्तदेशमित्रगुणवयोमाधुर्यपूजा ॥५१॥

गीतादिषु चोदनं अभिज्ञस्य ॥५२॥

भयशीतोष्णवर्षाण्यनःअपेक्ष्य तदभिगमनम् ॥५३॥

स एव च मे स्यादित्यौर्ध्वदेहिकेषु वचनम् ॥५४॥

तदिष्टरसभावशीलानुवर्तनम् ॥५५॥

मूलकर्माभिशङ्का ॥५६॥

तदभिगमने च जनन्या सह नित्यो विवादः ॥५७॥

बलात्कारेण च यद्यन्यत्र तया नीयेत तदा विषं अनःअशनं शस्त्रं रज्जुं इति कामयेत ॥५८॥

प्रत्यायनं च प्रणिधिभिर्नायकस्य । स्वयं वात्मनो वृत्तिग्रहणम् ॥५९॥

न त्वेवार्थेषु विवादः ॥६०॥

मात्रा विना किं चिन्न चेष्टेत ॥६१॥

प्रवासे शीघ्रागमनाय शापदानम् ॥६२॥

प्रोषिते मृजानियमश्चालङ्कारस्य प्रतिषेधः । मङ्गलं त्वपेक्ष्यम् । एकं शङ्खवलयं वा धारयेत् ॥६३॥

स्मरणं अतीतानाम् । गमनं ईक्षणिकोपश्रुतीनाम् । नक्षत्रचन्द्रसूर्यताराभ्यः स्पृहणम् ॥६४॥

इष्टस्वप्नप्रदर्शने तत्सङ्गमो ममास्त्विति वचनम् ॥६५॥

उद्वेगोऽनःइष्टे सान्तिकर्म च ॥६६॥

प्रत्यागते कामपूजा ॥६७॥

देवतोपहाराणां करणम् ॥६८॥

सखीभिः पूर्णपात्रस्याहरणम् ॥६९॥

वायसपूजा च ॥७०॥

प्रथमसमागमानःअन्तरं चैतदेव वायसपूजावर्जम् ॥७१॥

सक्तस्य चानुमरणं ब्रूयात् ॥७२॥

निसृष्टभावः समानवृत्तिः प्रयोजनकारी निरःआशङ्को निरःअपेक्षोऽर्थेष्विति सक्तलक्षणानि ॥७३॥

तदेतन्निदर्शनार्थं दत्तकशासनादुक्तम् । अनःउक्तं च लोकतः शीलयेत्पुरुषप्रकृतितश्च ॥७४॥

भवतश्चात्र श्लोकौ ॥७५॥

व्सूक्ष्मत्वादतिःलोभाच्च प्रकृत्याज्ञानतस्तथा । कामलक्ष्म तु दुरःजानं स्त्रीणां तद्भावितैरपि ॥७५॥

व्कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च । कर्षयन्त्योऽपि सर्वार्थाञ् ज्ञायन्ते नैव योषितः((१६७)) ॥७६॥

 इति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे कान्तानुवृत्तं द्वितीयोऽध्यायः ॥२॥


References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP