प्रायश्चित्ताध्यायः - आपद्धर्मप्रकरणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः ।
निस्तीर्य तां अथात्मानं पावयित्वा न्यसेत्पथि ॥३.३५॥

फलोपलक्षौमसोम मनुष्यापूपवीरुधः ।
तिलौदनरसक्षारान्दधि क्षीरं घृतं जलम् ॥३.३६॥

शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः ।
मृच्चर्मपुष्पकुतप केशतक्रविषक्षितिः ॥३.३७॥

कौशेयनीललवण मांसैकशफसीसकान् ।
शकार्द्रौषधिपिण्याक पशुगन्धांस्तथैव च ॥३.३८॥

वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन ।
धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः ॥३.३९॥

लाक्षालवणमांसानि पतनीयानि विक्रये ।
पायो दधि च मद्यं च हीनवर्णकराणि तु ॥३.४०॥

आपद्गतः संप्रगृह्णन्भुञ्जानो वा यतस्ततः ।
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥३.४१॥

कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः ।
सेवानूपं नृपो भैक्षं आपत्तौ जीवनानि तु ॥३.४२॥

बुभुक्षितस्त्र्यहं स्थित्वा धान्यं अब्राह्मणाद्हरेत् ।
प्रतिगृह्य तदाख्येयं अभियुक्तेन धर्मतः ॥३.४३॥

तस्य वृत्तं कुलं शीलं श्रुतं अध्ययनं तपः ।
ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् ॥३.४४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP