संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|जातकपारिजात| ग्रन्थोपसंहारः जातकपारिजात राशिशिलाध्यायः ग्रहनामस्वरूपगुणभेदाध्शाशः वियोनिजन्माद्यध्यायः अथारिष्टाध्यायः आयुर्दायाध्यायः जातकभङ्गाध्यायः ग्राजयोगाध्यायः द्व्यादिग्रहयोगाध्यायः मान्द्यब्दादिफलाध्यायः अथाष्टकवर्गाध्यायः प्रथमद्वितीयभावफलाध्यायः तृतीयचतुर्थभावफलाध्यायः पङ्चमभावफलम् सप्तमाष्टमनवमभावफलध्यायः दशमैकादशद्वादशभावफलाध्यायः स्त्रीजातकाध्यायः कालचक्रदशाध्यायः दशापहलाध्यायः ग्रन्थोपसंहारः जातकपारिजात - ग्रन्थोपसंहारः दैवज्ञश्रीवैद्यानाथरचित जातक पारिजात या संस्कृत ग्रंथात सूर्य फल, नवग्रह फल, योग पिहित, भाव विचार, विषाख्य कन्या, राज्ययोग, आयुर्बल, व्यत्ययविचार, अरिष्टादि योग आणि सर्व प्रकारचे अरिष्ट नाश होणारे उपाय वर्णन केले आहेत. Tags : horoscopeजातक पारिजातज्योतिषवैद्यनाथशास्त्रसाहित्य ग्रन्थोपसंहारः Translation - भाषांतर शाखाभिरष्टादशसंख्यकाभिरध्यायरूपाभिरतिप्रकाशः ।ज्योतिर्मयः सर्वफलप्रधानः सङ्किर्तितो जातकपारिजातः ॥१॥उक्तं राशिगुणालयं ग्रहगतिस्थानस्वभावाकृति-राधानादिसमस्तजीवजननं बालाद्यनिष्टाकरम् ।आयुर्ज्जातकभङ्गयोगजविधिः श्रीराजयोगादिजोद्विव्यादिग्रहयोगजः शुभकरि मान्द्यब्दजं च क्रमात् ॥२॥पश्चादष्टकवर्गबिन्दुगणितं होराधनस्थानजंदुश्चिक्यावनिभावजं सुतरिपुस्थानप्रयुक्तं फलम् ।कन्दर्पाष्टमधर्मराशिजनितं व्यापारलाभान्त्यजंनारीजातकलक्षणं निगदितं चक्रं दशान्तर्दशा ॥३॥श्रीविद्याधिकवेङ्कटाद्रितनयः श्रीवैद्यनाथः सुधी-रादित्यादिसमस्तखेटकृपया विद्वज्जनप्रीतये ।होरासिन्धुसमुद्धृतामृतमयीमष्टादशाव्यायिनीचक्रे जातकपारिजातसरणिं गीतोत्सुकश्लोकिनीम् ॥४॥इति जातकपारिजातः समाप्तः ।समाप्तोऽथं ग्रन्थः । N/A References : N/A Last Updated : December 12, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP