जातकपारिजात - अथाष्टकवर्गाध्यायः

दैवज्ञश्रीवैद्यानाथरचित जातक पारिजात या संस्कृत ग्रंथात सूर्य फल, नवग्रह फल, योग पिहित, भाव विचार, विषाख्य कन्या, राज्ययोग, आयुर्बल, व्यत्ययविचार, अरिष्टादि योग आणि सर्व प्रकारचे अरिष्ट नाश होणारे उपाय वर्णन केले आहेत.


चक्रं विलिव्य मह लग्नदिवाकराद्यैः सूर्यादिलग्नभवनान्तवियच्चराणाम् ।
वाक्याष्टकोपगनवर्णनियोजिनाश्चेद्भिन्नाष्टवर्गजनिनाग्विलबिन्धवः स्युः ॥१॥

देवो धवो धीगवशस्तमो रमा धूलिः क्रमाडुणकादिबिन्दवः ।
सालोलमंख्याः भमुदायांबन्दवः भवाष्टवर्ग गमुदायसंङ्य़कः ॥२॥

मेषादियद्गृहगता वसुसङ्ख्ययातास्तद्भावपुष्टिबलवृद्धिकरा भवन्ति ।
षद्पङ्चसप्तसंहितानि शुभ्रप्रदानि त्रिद्व्येकबिन्दुयुतभानि न शोभनानि ॥३॥

मिश्रं फलं भवति सागरबिन्दुयोगे रोगापवादभयदा यदि शून्यभावाः ।
एकादिबिन्दुयुतभानुमुखग्रहाणां भिन्नाष्टवर्गजनि सर्वफलं प्रवचिम् ॥४॥

करोति नानाविधरोगदुःखभयाटनादीनि च सैकबिन्दुः ।
द्विको मनस्तापनृपालचोरकुताण्वादाशननाशनानि ॥५॥

त्रिकस्त्वसङ्चारकृशावलम्बकतेञ्रव्यकुलमानसानि ।
सुखासुखार्थव्ययवित्तलाभफलदः सागरबिन्दुकः स्यात् ॥६॥

सद्वस्त्रलाभसुतलालनसाधुसङ्गविद्याधननि कुरुते च सपङ्चबिन्दुः ।
षड्बिन्दुकस्तु नवमोहनरूपशीलसङ्ग्रामजिद्धनयशोबलवाहनानि ॥७॥

ससप्नबिन्दुस्तुरगादियानसेनाधनप्राभवशोभनानि ।
बिन्द्वष्टकः सप्तगुणाभिरामराजप्रतापं प्रकटीकरोति ॥८॥

शरादिबिन्दुस्थितराशियातः स्वकीयवर्गे शुभदस्तु नित्यम् ।
अतोऽन्यथा चेदफलप्रदाता गोचारतः शुन्यफले प्रमादी ॥९॥

स्वोच्चमित्रादिवर्गस्थाः केन्द्रादिबलसंयुताः ।
अनिष्टफलदाः सर्वे स्वल्पबिन्दुयुता यदि ॥१०॥

दुष्टस्थानस्थिता ये च ये च नीचारिभांशगाः ।
ते सर्वे शुभदा नित्यमधिबिन्दुयुता यदि ॥११॥

दिनेशमुख्यग्रहवर्गकेषु यदा शनिः शून्यगृहं प्रयातः ।
करोति पित्रादिकभावजानामतीव रोगारिभयाकुलानि ॥१२॥

लग्नं गते दिनकरे रिपुनीचभागे जातः कृशानुयुगबिन्दुयुते च रोगी ।
वाणादिबिन्दुसहितोदगे दिनेशे स्वोच्चेऽथवा निजगृहे नृपतिश्चिरायुः ॥१३॥

केन्द्रत्रिकोणोपगते दिनेशे षट्पङ्चसप्ताष्टकबिन्दुवर्गे ।
रुद्रामलानीचलाब्दकेषु जातस्य् वा तज्जनकस्य मृत्युः ॥१४॥

शोध्यावशिष्टद्वयबिन्दुयाते केन्द्रस्थिते सेन्दुशनीन्दुसूनौ ।
भानौ दशाब्दात्परतः समृद्धां तातस्य राज्यश्रियमाहुरार्याः ॥१५॥

अथ चन्द्रफलम् ।

शून्यागारं तरणिशशिनोरष्टवर्गे तदीयो
मासो राशिः सकलशुभदे कर्मणि त्याज्य आहुः ।
यक्ष्मालस्यं शशिनि तनुगे सौकलोकाक्षिबिन्दौ
सप्तत्रिंशच्छरदि मरणं वित्र्खेटान्विते च ॥१६॥

केन्द्रत्रिकोणायगते शशाङ्के निचारिगे वृद्धिकलाविहीने ।
बिन्दुद्विके वा यदि सत्रिबिन्दौ तद्भावनाशं कथयन्ति तज्ङ्य़ाः ॥१७॥

देवादिबिन्दुयुतकोणचतुष्टये वा लाभे विधौ बलयुते यदि भाववृद्धिः ।
बिन्दुद्वष्टके शशिनि केन्द्रगते तु जाता विद्यायशोधनबलप्रबला नरेन्द्राः ॥१८॥

अथ भौमफलम् ।

स्वोच्चस्वके गुरुसुखोदयमानयाते बुन्द्वष्टके च यदि कोटिघनप्रभुः स्यात् ।
चापाजसिंहमृगकीटविलग्नसंस्थे भौमे चतुष्टयफलोपगते च राजा ॥१९॥

बिन्द्वष्टके धरणिजेऽतिलघुक्षितीशो मानेऽथवा तनुगते च महीपतिः स्यात् ।
जातोऽवनीशकुलजो यदि देशनाथः स्वोच्चस्वराशिसहिते नृपचक्र्वर्ती ॥२०॥

अथ बुधफलम् ।

केन्द्रत्रिकोणे वसुबिन्दुके ङ्य़े जातीयविद्याधिकभोगशाली ।
स्वोच्चादिकैकद्वितयत्रिबिन्दौ तद्भाववृद्धिर्नच भावहानिः ॥२१॥

बिन्द्वाधिक्यं यत्तदागारमासे विद्यारम्भः सर्वविद्याकरः स्यात् ।
गोचारेण ङ्य़स्यं शुन्यालयस्थे मन्दे बन्धुङ्य़ातिसम्पद्विनाशः ॥२२॥

अथ गुरुफलम् ।

जीवाष्टवर्गाधिकबिन्दुराशौ लग्ने निषेकं कुरुते सुतार्थी ।
तद्राशिदिग्भागगृहस्थितानि गोवित्तयानानि बहूनि च स्युः ॥२३॥

जीवाष्टवर्गलघुबिन्दुगृहोपयाते भानौ कृताखिलशुभानि विनाशितानि ।
पङ्चादिबिन्दिन्करिपुव्ययरन्ध्रगेज्ये जातश्चिरायुरतिवित्तजितारिकः स्यात् ॥२४॥

स्वोच्चेऽथवा निजगृहे वसुबन्धुयुक्ते केन्द्रस्थिते सुरगुरौ गुरुभावगे वा ।
नीचारिभावमपहाय विमूढराशौ जातः स्वकीययशसा पृथिवीपतिः स्यात् ॥२५॥

यदा महीदेवकुलप्रजाता तदीययोगे नरपालतुल्याः ।
कृतानि पुण्यप्रभवप्रसिद्धबुद्धिप्रतापानि गुणाभिरामाः ॥२६॥

ससप्तबिन्दौ सह लक्ष्मणेन जीवे बहुस्त्रीधनपुत्रवन्तः ।
षड्बिन्दुके वाहनवित्तवन्तः सपङ्चबिन्दौ जयशीलवन्तः ॥२७॥

अथ शुक्रफलम् ।

साष्टबिन्दुफलकोणकेन्द्रगे भार्गवे तु बलवाहनाधिपः ।
आयुरन्तमविनाशभोगवान् वित्तरव्नविभुरद्रिबिन्दुके ॥२८॥

नीचास्तरिष्फनिधनोपगते तु काव्ये पूर्वोदितक्षितिपयोगविनाशनं स्यात् ।
शुक्रोऽल्पबिन्दुयुतमन्दिरदिग्वभागे स्त्रीवश्यहेतुशयनीयगृहं प्रशस्तम् ॥२९॥

अथ शनिफलम् ।

कोणस्य शून्यतरराशिगते तु मने जातस्य मृत्युफलमाशुधनक्षयो वा ।
एकद्विलोकयुगबिन्दुयुते च केन्द्रे मुक्ते स्वतुङ्गभवने रविजेऽल्पमायुः ॥३०॥

षट्पङ्चनिदुसहिते तनुगे बलाढ्ये जन्मादिदुःखबहुलं धननाशमेति ।
मन्दे शरादिफलनीचसपत्नभावे जातश्चिरायुरतिभनवर्गकेन्द्रौ ॥३१॥

मूढारिनीचगृहगे शरवेदबिन्दौ दास्युष्ट्रवित्तहितास्तनये तनुस्थे ।
सौरेऽष्टबिन्दुगणिते परमन्त्रतन्त्रग्नामाधिपास्तु गिरिबिन्दुगृहे धनाढ्यः ॥३२॥

अथ प्रस्तारकम् ।

आलिख्य चक्रं नवपूर्वरेखा याम्योत्तरस्था दश च त्रिरेखाः ।
प्रस्तारकं षण्ण्वतिप्रकोष्टं पङ्क्त्यष्टकं चाष्टकवर्गजं स्यात् ॥३३॥

होराशशीबोधनशुक्रसूर्यभौमामरेन्द्राचिंतभानुपुत्राः ।
याम्यादिपङ्क्त्यष्टकराशिनाथाः क्रमेण तद्विन्दुफलप्रदाः सुयः ॥३४॥

सबिन्दुगः सर्वफलप्रदः स्यादबिन्दुको यद्यफलप्रदः स्यात् ।
अरातिनीचास्त्गतो नभोगः सबिन्दुकोऽपि प्रविलोपकर्ता ॥३५॥

अथ त्रिकोणशोधनम् ।

पङ्च प्राचीरालिखे(स्वे)द्वाणरंख्यास्तिर्यघेखा वर्जितान्तश्चतुष्काः ।
प्रागादीशा द्वादश व्योमवासा ज्योतिश्चक्रस्वामिनस्तूबराद्याः ॥३६॥

अजहरितुरगाङ्गैरुक्षकन्यामृगस्थैर्युगधटघटरूपैः कर्किकीटावसानैः ।
दिनकरसुखवर्गे तत्त्रिकोणोपयाता लघुतरसमशून्या बिन्दवः शोधिताः स्युः ॥३७॥

त्रिकोणभावेषु यदल्पबिन्दवस्तदीयबिन्दु भवतस्तु तावुभौ ।
न बिन्दुको यस्तु न शोधितेतरौ समानसंख्या यदि सर्वमुस्सृजेत् ॥३८॥

अथैकाधिपत्यशोधनम् ।

कण्ठीरवं कटक्भं च विना कुजादिकावासराशियुगलोपगबिन्दुसङ्घ्याः ॥
तत्तुल्यशून्यविघमाग्नसहग्रहाद्यास्त्वेकाधिपत्यपरिशोधितशेषिताः स्युः ॥३९॥

राशिद्वयं सद्युचरं न शोधयेदेकं द्वयोः शून्यममप्यशोधयेत् ।
कलाधिके खेटयुते परं त्यजेत् तुल्यानभोगद्वितयं परित्यजेत् ॥४०॥

सखेचराखेचरबिन्दुसाम्ये विशोधयेदग्रहबिन्दुसङ्ख्याम् ।
विखेटराशिद्वयबिन्दवो ये न्यूनाधिका न्यूनसमा विधेयाः ॥४१॥

खेटोपयाते लघुबिन्दुराशौ तत्तुल्यमायान्ति तदन्यसंख्याः ।
पूर्वं त्रिकोणं परिशोध्य पश्चादेकाधिपत्यस्य ततः प्रकल्प्याः ॥४२॥

शोध्यावशिष्टानि गुणीकृतानि मेषादिमानैर्गुणकं हि भानाम् ।
सूर्यादिकास्ते गुणिताः स्वमानैरेषाम् ग्रहाणां गुणकं वदन्ति ॥४३॥

शैलाशावसुसागराम्बरशरैः शैलाहिगोसायकै-
रीशद्वादशमिश्र राशिगुणकैर्मेषादिभानां क्रमात् ।
बाणैः पङ्चभिरष्ट्कैः शरनभःशैलेषुभिर्भिस्वरा-
देवं व्योमतलाधिवासगुणकैरायुर्विधानोदितैः ॥४४॥

तद्राशिखेटगुणकैक्यफलानि हृत्वा त्रिशद्भिरब्दचयमासदिनादिकाः स्युः ।
तद्द्वादशाधिकसमा यदि राशिमानैराहृत्य तत्समतयाऽनुहरेत्तदायुः ॥४५॥

उच्चं गतस्य द्विगुणं तदीयं नीचं गतस्यास्तगतस्य चार्द्धम् ।
अतोऽन्तराले त्वनुपात्यमायुरारस्य वक्रे द्विगुणिकृतं स्यात् ॥४६॥

मूलत्रिकोणनिजमित्रगृहोपगानां तुङ्गादिवर्गशुभयोगनिरीक्षितानाम् ।
उक्तप्रकारगणितागममायुरेव पापारिवर्गसहितस्य विपादमायुः ॥४७॥

रविमुख्यनभोगदत्तसंख्याः परमायुः शरदस्तु मानवानाम् ।
सविलग्नसमाश्च केचिदाहुर्गुरुमूलात्समुपैति तुल्यमायुः ॥४८॥

केन्द्रादन्यगते चन्द्रे सखेटे चाष्टवर्गजम् ।
आयुरेव नभःस्थाने शुभपापयुतेऽथवा ॥४९॥

रव्यादिखेटस्थितराशियाताः स्वकीयवर्गोपगबिनुसंख्याः ।
वेधाष्टवर्गप्रभवायुरब्दा भवन्ति सर्वे हरणक्रियाश्च ॥५०॥

तत्तत्कारकभावबिन्दुगुणितं शोध्यावशिष्टं फलं
विम्शत्या सह सप्तभिश्च विहृतं तच्च्जेषताराशनौ ।
तातस्तज्जननी सहोदरजनो बन्धुः सुतः स्त्रीस्वयं
तत्तुल्या विलयं प्रयान्ति विपुलश्रीनाशहेतुश्च वा ॥५१॥

इति भिन्नाष्टवर्गः ।

अथ समुदायाष्टकवर्गः ।

ततः समालिख्य भगोलचक्रं समस्तबिन्दुस्थितराशिकोष्ठम् ।
रव्यादिकानामजपूर्वकाणां बिन्दूपगस्थानफ्लं वदामि ॥५२॥

आपङ्चविंशति फलान्यफलान्यसत्यमात्रिंशदक्षसहितानि समध्यमानि ।
त्रिंशत्पराणि सुखवित्तयशस्कराणि तद्भाववृद्धिफलदानि च सामुदाये ॥५३॥

ये तुङ्गराशिस्वसुहृद्गृहत्वा ये कोणकेन्द्रोपचयस्थितश्चः
ये सौम्यवर्गादिबलोपयातास्ते नाशदाः लाघवबिन्दुकाश्चेत् ॥५४॥

ये मान्दिराशिपतिना सह बोधकाश्च
ते सर्वमुख्यफलदास्त्वदिबिन्दुकाश्चेत् ॥५५॥

मानस्थिताल्लाभगृहे बहुत्वे लाभाल्लघुत्वे यदि रिष्फराशौ ।
रिष्फोपयातादधिके विलग्ने जातः सुखी वित्तयशोबलाढ्यः ॥५६॥

खण्डत्रयं शफरकर्कटकीटकाद्यं तत्तच्चतुष्टयगृहोपगबिन्दुयुक्तम् ।
आद्यं च मध्यमवसानभिति प्रयुक्तं केचिद्व्ययादिकमिति प्रवदन्ति लोके ॥५७॥

बिन्दुं स्यक्त्वा रिष्फरन्ध्रोपयातं शिष्टं खण्डं केचिदिच्छन्ति सन्तः ।
तुल्यवल्पाधिक्यबिन्दुक्रमेण मिश्रं दुःखं संपदः स्यूर्नराणाम् ॥५८॥

सौम्याक्रान्तं यदि सुखकरं मिश्रदं मिश्रयोगं ।
खण्डं पापद्युचरसहितं क्लेशयोगाकरं स्यात् ।
बिन्दुस्वल्पे यदि निजमनस्तापवान् पापवादी
बिन्द्वाधिक्ये वयसि विपुलः श्रीसमेतः प्रजातः ॥५९॥

यावद्विन्दुर्लग्नगस्तावदीयसङ्ख्यातीते वत्सरे राजयानम् ।
वित्तं पुत्रं चातिविद्यामुपैति जातः सपद्योगशाली नरश्चेत् ॥६०॥

रिःफाधीशे मन्दगेहोदयस्थे होरारन्ध्रस्वामिनौ दुर्बलौ च ।
लग्ने यावदिबिन्दुसंख्यास्तदीया जातस्यायुर्वत्सराः सम्भवन्ति ॥६१॥

यानाधीशे लग्नगे वाहनस्थे लग्नाधीशे तद्ग्रहोपेतराश्योः ।
त्रिशत्संख्या बिन्दुवः सत्रयश्चेज्जाता राजश्रीनिदाना नरेशाः ॥६२॥

होराबन्धुप्राप्तिभावत्रयेषु त्रिंशन्मानाधिक्यबिन्दूपगेषु ।
जातस्तेजःश्रीबहुत्वं च राज्यं चत्वारिशद्वत्सरादूर्घ्वमेति ॥६३॥

यत्यङ्चविंशतिमुखास्त्रिदशान्तसंख्या बन्धुस्थिता नवमराशिकबिन्दवश्च ।
यद्यष्टकेन सह विशतिवत्सराणामन्ते परे शरदि वा नरवाहनाढ्यः ॥६४॥

देवाचार्ये वहनस्थे स्वतुङ्गे चत्वारिंशद्बिन्दुसङ्ख्यवत्सरेशे ।
मेषगते लग्नगे वासरेशे जातो राज लक्षसंख्याश्चनायः ॥६५॥

चत्वारिंशद्बिन्दुयुक्ते विलग्ने चापे जीवे भार्गवे मीनराशौ ।
स्वोच्चे भौमे कुम्भगे भानुपुत्रे जातः सर्वश्रीधरः सार्वभौमः ॥६६॥

क्रियादिराशित्रितयोपयाता भवन्ति पूर्वादिचतुर्दशश्च ।
फलाधिकं यदिशी तत्प्रदेशे धनादिवृद्धि समुपैति जातः ॥६७॥

लग्नादिशन्यन्तगतं तुरङ्गैः सङ्गुण्य ताराहृतलब्धयाते ।
रव्यादिपापे यदि कोणगे वा रोगादिपीडाविपुलं नराणाम् ॥६८॥

मन्दाइलग्नान्तफलं च तद्वल्लग्नान्तमारादुदयात्कुजान्तम् ।
शुभैक्यसंख्यागततारकायां शुभग्रहे सौख्यफलं वदन्ति ॥६९॥

शोध्यं राशिद्युचरणगुणकैः संगुणय्यैतदैक्यं
हत्वा शैलैरुडुगणहृतं लब्धमब्दादिकं स्यात् ।
मानाधिक्ये विशतमशते तारकायुर्वराङ्गैः
सगुण्याप्तं दिवसनिचयैमार्तुलैः शुद्धमायुः ॥७०॥

स्वल्पमध्यबहुमानव्त्सरा मण्डलोनयुतकर्मकल्पिताः ।
तुल्यकालमुपयान्ति सर्वतः सद्गुणोदयकटाक्षवीक्षणात् ॥७१॥

श्रीवैद्यनाथकृतजातकपारिजाते पराशरादिफलसाररसोपयाते ।
प्रस्तारभिन्नसमुदायकबिन्दुशीलः संकीर्तितस्तु सकलद्युचरप्रसादात् ॥७२॥

इति दशमोऽध्यायः ।

N/A

References : N/A
Last Updated : December 12, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP