संस्कृत सूची|शास्त्रः|आयुर्वेदः|भावमिश्रः भावप्रकाशः| ङुडूच्यादिवर्ग भावमिश्रः भावप्रकाशः अरीतक्यादिवर्ग कर्पूरादिवर्ग ङुडूच्यादिवर्ग भावमिश्रः भावप्रकाशः - ङुडूच्यादिवर्ग आयुर्वेदातील एक महान ग्रंथ Tags : Vedआयुर्वेदभावप्रकाश ङुडूच्यादिवर्ग Translation - भाषांतर अथ लङ्केश्वरो मानी रावणो राक्षसाधिपः -रामपत्नीं बलात्सीतां जहार मदनातुरः -- १ततस्तं बलवान्रामो रिपुं जायापहारिणं -हृतो वानरसैन्येन जघान रणमूर्धनि -- २हते तस्मिन्सुरारातौ रावणे बलगर्विते -देवराजः सहस्राक्षः परितुष्टश्च राघवे -- ३तत्र ये वानराः केचिद्राक्षसैर्निहता रणे -तानिन्द्रो जीवयामास संसिच्यामृतवृष्टिभिः -- ४ततो येषु प्रदेशेषु कपिगात्रात्परिच्युताः -पीयूषबिन्दवः पेतुस्तेभ्यो जाता गुडूचिका -- ५गुडूची मधुपर्णी स्यादमृतामृतवल्लरी -छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च -- ६जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली -चक्रलक्षणिका धीरा विशल्या च रसायनी -- ७चन्द्रहासा वयःस्था च मण्डली देवनिर्मिता -गुडूची कटुका तिक्ता स्वादुपाका रसायनी -- ८संग्राहिणी कषायोष्णा लघ्वी बल्याग्निदीपिनी -दोषत्रयामतृड्दाहमेहकासांश्च पाण्डुतां -- ९कामलाकुष्ठवातास्रज्वरक्रिमिवमीन्हरेत् -प्रमेहश्वासकासार्शःकृच्छ्रहृद्रोगवातनुत् -- १०ताम्बूलवल्ली ताम्बूली नागिनी नागवल्लरी -ताम्बूलं विशदं रुच्यं तीक्ष्णोष्णं तुवरं सरं -- ११वश्यं तिक्तं कटु क्षारं रक्तपित्तकरं लघु -बल्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहं -- १२बिल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि -श्रीफलस्तुवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत् -वातश्लेष्महरो बल्यो लघुरुष्णश्च पाचनः -- १३गाम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका -काश्मीरी काश्मरी हीरा काश्मर्यः पीतरोहिणी -- १४कृष्णवृन्ता मधुरसा महाकुसुमिकापि च -काश्मरी तुवरा तिक्ता वीर्योष्णा मधुरा गुरुः -- १५दीपनी पाचनी मेध्या भेदिनी भ्रमशोषजित् -दोषतृष्णामशूलार्शोविषदाहज्वरापहा -- १६तत्फलं बृंहणं वृष्यं गुरु केश्यं रसायनं -वातपित्ततृषारक्तक्षयमूत्रविबन्धनुत् -- १७स्वादु पाके हिमं स्निग्धं तुवराम्लं विशुद्धिकृत् -हन्याद्दाहतृषावातरक्तपित्तक्षतक्षयान् -- १८पाटलिः पाटलामोघा मधुदूती फलेरुहा -कृष्णवृन्ता कुबेराक्षी कालस्थाल्यलिवल्लभा -- १९ताम्रपुष्पी च कथितापरा स्यात्पाटला सिता -मुष्कको मोक्षको घण्टापाटलिः काष्ठपाटला -- २०पाटला तुवरा तिक्तानुष्णा दोषत्रयापहा -अरुचिश्वासशोथास्रच्छर्दिहिक्कातृषाहरी -- २१पुष्पं कषायं मधुरं हिमं हृद्यं कफास्रनुत् -पित्तातिसारहृत्कण्ठ्यं फलं हिक्कास्रपित्तहृत् -- २२अग्निमन्थो जयः स स्याच्छ्रीपर्णी गणिकारिका -जया जयन्ती तर्कारी नादेयी वैजयन्तिका -- २३अग्निमन्थः श्वयथुनुद्वीर्योष्णः कफवातहृत् -पाण्डुनुत्कटुकस्तिक्तस्तुवरो मधुरोऽग्निदः -- २४श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकाः -मण्डूकपर्णपत्त्रोर्णशुकनासकुटन्नटाः -- २५दीर्घवृन्तोऽरलुश्चापि पृथुशिम्बः कटंभरः -श्योनाको दीपनः पाके कटुकस्तुवरो हिमः -ग्राही तिक्तोऽनिलश्लेष्मपित्तकासप्रणाशनः -- २६टुण्टुकस्य फलं बालं रूक्षं वातकफापहं -- २७हृद्यं कषायं मधुरं रोचनं लघु दीपनं -गुल्मार्शःकृमिहृत्प्रौढं गुरु वातप्रकोपणं -- २८श्रीफलः सर्वतोभद्रा पाटला गणिकारिका -श्योनाकः पञ्चभिश्चैतैः पञ्चमूलं महन्मतं -- २९पञ्चमूलं महत्तिक्तं कषायं कफवातनुत् -मधुरं श्वासकासघ्नमुष्णं लघ्वग्निदीपनं -- ३०शालिपर्णी स्थिरा सौम्या त्रिपर्णी पीवरी गुहा -विदारिगन्धा दीर्घाङ्गी दीर्घपत्त्रांशुमत्यपि -- ३१शालिपर्णी गुरुश्छर्दिज्वरश्वासातिसारजित् -- ३२शोषदोषत्रयहरी बृंहण्युक्ता रसायनी -तिक्ता विषहरी स्वादुः क्षतकासक्रिमिप्रणुत् -- ३३पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यहिपर्ण्यपि -क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनिर्गुहा -- ३४पृश्निपर्णी त्रिदोषघ्नी वृष्योष्णा मधुरा सरा -हन्ति दाहज्वरश्वासरक्तातीसारतृड्वमीः -- ३५वार्त्ताकी क्षुद्रभण्टाकी महती बृहती कुली -हिङ्गुली राष्ट्रिका सिंही महोष्ट्री दुष्प्रधर्षिणी -- ३६बृहती ग्राहिणी हृद्या पाचनी कफवातकृत् -कटुतिक्तास्यवैरस्यमलारोचकनाशिनी -उष्णा कुष्ठज्वरश्वासशूलकासाग्निमान्द्यजित् -- ३७कण्टकारी तु दुःस्पर्शा क्षुद्रा व्याघ्री निदिग्धिका -कण्टालिका कण्टकिनी धावनी बृहती तथा -- ३८श्वेता क्षुद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका -गर्भदा चन्द्रमा चन्द्री चन्द्रपुष्पा प्रियंकरी -- ३९कण्टकारी सरा तिक्ता कटुका दीपनी लघुः -- ४०रूक्षोष्णा पाचनी कासश्वासज्वरकफानिलान् -निहन्ति पीनसं पार्श्वपीडाकृमिहृदामयान् -- ४१तयोः फलं कटु रसे पाके च कटुकं भवेत् -शुक्रस्य रेचनं भेदि तिक्तं पित्ताग्निकृल्लघु -हन्यात्कफमरुत्कण्डूकासमेदःक्रिमिज्वरान् -- ४२तद्वत्प्रोक्ता सिता क्षुद्रा विशेषाद्गर्भकारिणी -- ४३गोक्षुरः क्षुरकोऽपि स्यात्त्रिकण्टः स्वादुकण्टकः -गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि -- ४४पलंकषा श्वदंष्ट्रा च तथा स्यादिक्षुगन्धिका -गोक्षुरः शीतलः स्वादुर्बलकृद्वस्तिशोधनः -- ४५मधुरो दीपनो वृष्यः पुष्टिदश्चाश्मरीहरः -प्रमेहश्वासकासार्शःकृच्छ्रहृद्रोगवातनुत् -- ४६शालिपर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका -गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकं -- ४७पञ्चमूलं लघु स्वादु बल्यं पित्तानिलापहं -नात्युष्णं बृंहणं ग्राहि ज्वरश्वासाश्मरीप्रणुत् -- ४८उभाभ्यां पञ्चमूलाभ्यां दशमूलं उदाहृतं -दशमूलं त्रिदोषघ्नं श्वासकासशिरोरुजः -तन्द्राशोथज्वरानाहपार्श्वपीडारुचीर्हरेत् -- ४९जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा -मङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी -- ५०जीवन्ती शीतला स्वादुः स्निग्धा दोषत्रयापहा -रसायनी बलकरी चक्षुष्या ग्राहिणी लघुः -- ५१मुद्गपर्णी काकपर्णी सूर्यपर्ण्यल्पिका सहा -- ५२काकमुद्गा च सा प्रोक्ता तथा मार्जारगन्धिका -मुद्गपर्णी हिमा रूक्षा तिक्ता स्वादुश्च शुक्रला -- ५३चक्षुष्या क्षतशोथघ्नी ग्राहिणी ज्वरदाहनुत् -दोषत्रयहरी लघ्वी ग्रहण्यर्शोऽतिसारजित् -- ५४ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP