अथ बस्तिं प्रवक्ष्यामि संक्षेपान्नत्यरूपिणीम्।

नमस्कृत् महेशाय पार्वतीशाय शम्भवे ॥१३०॥

मसोपवासपुण्यं हि लभते येन तत्क्षणात्।

यत्र कालाग्निरुद्रो हि दैवतं परमेश्वरः ॥१३१॥

नौलीक्रियासुसंपन्नस्त्यक्तमूत्रमलः सुधीः।

जानुदघ्ने जले कुर्याद्बस्तिं बस्तिविधानवित् ॥१३२॥

वंशजा नलजा चापि नलिका चतुरङ्गुला।

अङ्गुष्ठपूर्ववत्स्थूला कनिष्ठावेशछिद्रिका ॥१३३॥

मूलेन नलिकां दत्वा जलमाकर्षयेद्बलात्।

नतांसः शोधयेत्कोष्ठं पुनस्तोयं विरेचयेत् ॥१३४॥

यावन्मला विनश्यन्ति वातपित्तकफोद्भवाः।

त्रिवारं वा चतुर्वारं कृत्वा बस्तिं विरेचयेत् ॥१३५॥

अधश्चक्रीं पुरा कृत्वा नलिकां चानुपायुगाम्।

नौलीं कृत्वा तु शुद्धः स्यादुत्कटासनसंस्थितः ॥१३६॥

जलबस्तिरियं प्रोक्त आदिनाथेन योगिना।

एवमेव विनातोयं वायुबस्तिः प्रजायते ॥१३७॥

शेषं तिष्ठति चान्तश्तेद्विचित्रकरणीं चरेत्।

निर्भीतो रेचयेत्तोयं निर्वाते घटिकात्रयम् ॥१३८॥

महोजस्वी महज्ज्योतिर्जठराग्निप्रदीपनम्।

गुल्मप्लीहोदरादीनां नाशनं सुखवर्धनम् ॥१४०॥

वातपित्तकफोत्थानां दोषाणां नाशनं परम्।

कुष्ठानां नाशनं चापि बस्तिसिद्धे प्रजायते ॥१४१॥

द्रव्यभेदैस्तु ये वाच्या बस्तयस्ते तु मिश्रके।

वायुः सुखेन वश्यः स्याद्बस्तिमभ्यसतो मनेः ॥१४२॥

अथ नेत्रबस्तिः।

जलान्तः संप्रविश्याथ नेत्रे विस्फार्य निर्गतः।

नेत्रे संमार्जयेद्योगी नित्रबस्तिरियं स्मृतः ॥१४३॥

अथ कर्णबस्तिः।

कोष्ठमूत्रं निजे कर्णे दत्वा तत्पुराहरेत्।

कर्णबस्तिरयं प्रोक्तो विनादोषं न चाचरेत् ॥१४४॥

अथ ध्वजबस्तिः।

त्र्यङ्गुलां नलिकां कृत्वा सूक्ष्मां श्लक्ष्णां समुद्रिकाम्।

अजास्तनोतेथभस्रायां सम्यक्सूत्रेण बंधयेत् ॥१४५॥

लिङ्गे प्रवेश्य नलिकां तोयपूर्णां तु भस्त्रिकाम्।

निष्पीड्य पाणिनाहृत्य ध्वजबस्तिरयं स्मृतः ॥१४६॥

अश्मरीदोषहरणो मूत्रकृच्छ्रहरः परः।

प्रणवः पञ्चमत्रयोदशमुपान्त्यं च प्रजापतिः ॥१४७॥

उपसंहारः।

इति संक्षेपतः प्रोक्तः कर्मणां संग्रहः परः।

विदुषा रघुवीरेण श्रीमन्नाथप्रसादतः ॥१४८॥

कुम्भकेष्वपि मुद्रासु प्रत्यूहविनिवारकः।

 

इति श्रीमद्द्विजोदीच्यज्ञातिराजकुलाभिधात्।

देहशुद्धिकरामेतां कर्मणां पद्धतिं पराम् ॥१४९॥
    

N/A

References : N/A
Last Updated : October 04, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP