सत्कर्मसंग्रहः - मध्यचक्री

प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.


जिह्वामूलेऽधिजिह्वायामुपजिह्वाग्रस्तथा ॥३५॥

कण्ठे चार्द्राङ्गुलिं क्षिप्त्वा भ्रामयेच्चापि पूर्ववत्।

मलनिर्हरणं कुर्वन् प्राग्वदीरसखं स्मरन् ॥३६॥

मध्यचक्री समाख्याता कफकण्टकनाशिनी।

अथाधश्चक्री।

तर्जनीं पायुगां कृत्वा शोधनं पूर्वच्चरेत् ॥३७॥

अधश्चक्री समाख्याता यावद्गुदविकाशनम्।

यमीरं ससखं ध्यात्वा शोधयेच्च यथाविधि ॥३८॥

महोदरो गुल्मरोगो मूलजा व्याधयश्च ये।

मलास्तथैव नश्यन्ति बस्तिकर्मणि योग्यता ॥३९॥

भवतीत्याह भगवान् धूर्जटिर्योगशासने।

N/A

References : N/A
Last Updated : October 04, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP