संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसमञ्जरी| अध्याय १ रसमञ्जरी अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० रसमञ्जरी - अध्याय १ शालिनाथ कृत ‘रसमञ्जरी’ ग्रंथात रसविद्या संबंधित वेगवेगळ्या क्रिया सविस्तर वर्णिल्या आहेत. Tags : rasamanjariVedआयुर्वेदरसमञ्जरी अध्याय १ Translation - भाषांतर यद्गण्डमण्डलगलन्मधुवारि बिन्दुः पानालसाति निभृतां ललितालिमाला ।यद्गुञ्जितेन विनिहन्ति नवेन्द्रनील शङ्कां स वो गणपतिः शिवमातनोतु ॥१॥इन्दीवरी भवति यच्च चरणारविन्दद्वन्द्वे पुरन्दरपुरःसरदेवतानाम् ।वन्दारुता कलयतां सुकिरीटकोटिः श्री शारदा भवतु सा भवपारदाय ॥२॥हे भस्माङ्गविरक्तिरूपगुणदं तं प्रेरणादं शिवं गङ्गाभूषितशेखरं स्मरहरं शक्तिस्वरूपं प्रभो ।त्वामीशं करुणार्णवं शरणदं विद्यानिधिं निर्गुणं सूतेन्द्रं गिरिजापतिं शशिधरं माङ्गल्यदेवं नमः ।श्रीवैद्यनाथतनयः सुनयः सुशीलः श्रीशालिनाथ इति विश्रुतनामधेयः ।तेनावलोक्य विधिवद् विविधप्रबन्धान् आरम्भते सुकृतिना रसमञ्जरीयम् ॥३॥सन्मधुव्रतं वृन्दानां सततं चित्तहारिणी ।अनेकरसपूर्णेयं क्रियते रसमञ्जरी ॥४॥हरति सकलरोगान्मूर्छितो यो नराणां वितरति किल बद्धः खेचरत्वं जवेन ।सकलसुरमुनीन्द्रैर् वन्दितं शम्भुबीजं स जयति भवसिन्धुः पारदः पारदोऽयम् ॥५॥शुष्केन्धनमहाराशिं यद्वद्दहति पावकः ।तद्वद्दहति सूतोऽयं रोगान् दोषत्रयोद्भवान् ॥६॥तेजो मृगाङ्कमौले सोढुं यन्नैव तेजसां पुञ्जैः ।अजरामरतां वितरति कल्पतरुं च रसेश्वरं वन्दे ॥७॥यो न वेत्ति कृपाराशिं रसहरिहरात्मकम् ।वृथा चिकित्सां कुरुते स वैद्यो हास्यतां व्रजेत् ॥८॥गुरुसेवां विना कर्म यः कुर्यान्मूढचेतसः ।स याति निष्फलत्वं हि स्वप्नलब्धधनं यथा ॥९॥विद्यां गृहीतुमिच्छन्ति चौर्यच्छद्मबलादिना ।न तेषां सिध्यते किंचिन्मणिमन्त्रौषधादिकम् ॥१०॥मन्त्रसिद्धो महावीरो निश्चलः शिववत्सलः ।देवीभक्तः सदा धीरो देवतायागतत्परः ॥११॥सर्वशास्त्रार्थतत्त्वज्ञः कुशलो रसकर्मणि ।एतल्लक्षणसंयुक्तो रसविद्यागुरुर्भवेत् ॥१२॥शिष्यो निजगुरोर्भक्तः सत्यवक्ता दृढव्रतः ।निरालस्यः स्वधर्मज्ञो देव्याराधनतत्परः ॥१३॥पारदनामानिशिवबीजं सूतराजः पारदश्च रसेन्द्रकः ।एतानि रसनामानि तथान्यानि शिवे यथा ॥१४॥अन्तःसुनीलो बहिरुज्ज्वलो वा मध्याह्णसूर्यप्रतिमप्रकाशः ।शस्तोऽथ धूम्रः परिपाण्डुरश्च चित्रो न योज्यो रसकर्मसिद्धये ॥१५॥दोषमुक्तो यदा सूतस्तदा मृत्युरुजापहः ।साक्षादमृतम् एवैष दोषयुक्तो रसो विषम् ॥१६॥पारददोषाःनागो वङ्गोऽग्निचापल्यम् असह्यत्वं विषं गिरिः ।मला ह्येते च विज्ञेया दोषाः पारदसंस्थिताः ॥१७॥जाड्यं कुष्ठं महादाहं वीर्यनाशं च मूर्च्छनाम् ।मृत्युं स्फोटं रोगपुञ्जं कुर्वन्त्येते क्रमान्नृणाम् ॥१८॥पारदशोधनअथातः सम्प्रवक्ष्यामि पारदस्य च शोधनम् ।रसो ग्राह्यः सुनक्षत्रे पलानां शतमात्रकम् ॥१९॥पञ्चाशत् पञ्चविंशद्वा दश पञ्चैकमेव वा ।पलाद् ऊनं न कर्तव्यं रससंस्कारमुत्तमम् ॥२०॥पारदशोधन (१)पलत्रयं चित्रकसर्षपाणां कुमारीकन्याबृहतीकषायैः ।दिनत्रयं मर्दितसूतकस्तु विमुच्यते पञ्चमलादिदोषैः ॥२१॥पारदशोधन (२)इष्टिकारजनीचूर्णैः षोडशांशं रसस्य च ।मर्दयेत्तं तथा खल्वे जम्बीरोत्थद्रवैर्दिनम् ॥२२॥सामान्यदोषशोधनम्काञ्जिकैः क्षालयेत्सूतं नागदोषं विमुञ्चति ।विशालाङ्कोलचूर्णेन वङ्गदोषं विमुञ्चति ॥२३॥राजवृक्षो मलं हन्ति पावको हन्ति पावकम् ।चापल्यं कृष्णधत्तूरस् त्रिफला विषनाशिनी ॥२४॥कटुत्रयं गिरिं हन्ति असह्यत्वं त्रिकण्टकः ।प्रतिदोषं पलांशेन तत्र सूतं सकाञ्जिकम् ॥२५॥सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः ।जायते शुद्धसूतोऽयं योजयेत् सर्वकर्मसु ॥२६॥पारदशोधनम् (२)सुवस्त्रगालितं खल्वे सूतं क्षिप्त्वा विमर्दयेत् ।उद्धृत्य चारनालेन मृद्भाण्डे क्षालयेत् सुधीः ॥२७॥रसस्य दशमांशं तु गन्धं दत्त्वा विमर्दयेत् ।जम्बीरोत्थद्रवैर् यामं पात्यं पातनयन्त्रके ॥२८॥पुनर् मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।युक्तं सर्वस्य सूतस्य तप्तखल्वे विमर्दनम् ॥२९॥तप्तखल्वअजाशकृत्तुषाग्निं तु भूगर्भे त्रितयं क्षिपेत् ।तस्योपरिस्थितं खल्वं तप्तखल्वमिदं स्मृतम् ॥३०॥पारदशोधनम्कुमार्याश्च निशाचूर्णैर् दिनं सूतं विमर्दयेत् ।पातयेत्पातनायन्त्रे सम्यक् शुद्धो भवेद्रसः ॥३१॥पारदशोधनश्रीखण्डदेवदारुश्च काकतुण्डी जयाद्रवैः ।कर्कोटीमुसलीकन्याद्रवं दत्त्वा विमर्दयेत् ॥३२॥दिनैकं मर्दयेत्पश्चाच्छुद्धं च विनियोजयेत् ।पारदशोधनअथवा हिङ्गुलात् सूतं ग्राहयेत् तन्निगद्यते ॥३३॥जम्बीरनिम्बुनीरेण मर्दितं हिङ्गुलं दिनम् ।ऊर्ध्वपातनयन्त्रेण ग्राह्यः स्यान्निर्मलो रसः ॥३४॥कञ्चुकैर्नागवङ्गाद्यैर् निर्मुक्तो रसकर्मणि ।विना कर्माष्टकेनैव सूतोऽयं सर्वकर्मकृत् ॥३५॥सर्वसिद्धमतम् एतद् ईरितं सूतशुद्धिकरम् अद्भुतं परम् ।अल्पकर्मविधिभूरिसिद्धिदं देहलोहकरणे हि शस्यते ॥३६॥संस्कारहीनं खलु सूतराजं यः सेवते तस्य करोति बाधाम् ।देहस्य नाशं विविधं च कुष्ठं कष्टं च रोगाञ्जनयेन्नराणाम् ॥३७॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP