पाद ४ - खण्ड ७३

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १८ - ऊट् आदिः कास्मात् न भवति ।

२ - १८ - आदिः टित् भवति इति आदिः प्राप्नोति ।

३ - १८ - सम्प्रसारणम् इति अनेन यणः स्थानम् ह्रियते ।

४ - १८ - यदि एवम् वाहः ऊड्वचनानर्थक्यम् सम्प्रसारणेन कृतत्वात् ।

५ - १८ - वाहः ऊड्वचनम् अनर्थकम् ।

६ - १८ - किम् कारणम् ।

७ - १८ - सम्प्रसारणेन कृतत्वात् ।

८ - १८ - सम्प्रसारणेन एव सिद्धम् ।

९ - १८ - का रूपसिद्धिः ।

१० - १८ - प्रष्ठौहः पश्य ।

११ - १८ - गुणः प्रत्ययलक्षणत्वात् ।

१२ - १८ - प्रत्ययलक्षणेन गुणः भविष्यति ।

१३ - १८ - एज्ग्रहणात् वृद्धिः ।

१४ - १८ - एज्ग्रहणात् वृद्धिः भविष्यति ।

१५ - १८ - एवम् तर्हि सिद्धे सति यत् वाहः ऊठम् शास्ति शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।

१६ - १८ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१७ - १८ - पचाव इदम् , पचाम इदम् ।

१८ - १८ - असिद्धत्वात् बहिरङ्गलक्षणस्य आत् गुणस्य अन्तरङ्गलक्षणम् ऐत्त्वम् न भवति इति ।

१ - २१ - श्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् ।

२ - २१ - श्वादीनाम् प्रसारणे नकारान्तग्रहणम् कर्तव्यम् ।

३ - २१ - किम् प्रयोजनम् ।

४ - २१ - अनकारान्तप्रतिषेधार्थम् ।

५ - २१ - अनकारान्तस्य मा भूत् ।

६ - २१ - मभवा मघवते ।

७ - २१ - तथा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति यथा इह भवति , यूनः पश्ये इति एवम् युवतीः ल्पश्य इति अत्र अपि स्यात् इति ।

८ - २१ - यत् तावत् उच्यते नकारान्तग्रहणम् कर्तव्यम् ।

९ - २१ - न कर्तव्यम् ।

१० - २१ - उक्तम् वा ।

११ - २१ - किम् उक्तम् ।

१२ - २१ - अर्वणस् तृ मघोनः च न शिष्यम् छान्दसम् हि तत् इति ।

१३ - २१ - यत् अपि उच्यते प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति यथा इह भवति , यूनः पश्ये इति एवम् युवतीः ल्पश्य इति अत्र अपि स्यात् इति लिङ्गविशिष्टग्रहणे च उक्तम् ।

१४ - २१ - किम् उक्तम् ।

१५ - २१ - न वा विभक्तौ लिङ्गविशिष्टाग्रहणात् इति ।

१६ - २१ - अथ वा उपरिष्टात् योगविभागः करिष्यते ।

१७ - २१ - श्वयुवमघोनाम् अतद्धिते ।

१८ - २१ - ततः अल्लोपः ।

१९ - २१ - अकारस्य च लोपः भवति ।

२० - २१ - ततः अनः ।

२१ - २१ - अनः इति उभयोः शेषः ।

१ - १५ - अथ किम् इदम् षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम् आहोस्वित् नियमार्थम् ।

२ - १५ - कथ च अल्लोपार्थम् स्यात् कथम् वा नियमार्थम् ।

३ - १५ - यदि अविशेषेण अल्लोपटिलोपयोः सः प्रकृतिभावः ततः अल्लोपार्थम् ।

४ - १५ - अथ हि अणि टिलोपस्य एव प्रकृतिभावः ततः नियमार्थम् ।

५ - १५ - षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम् ।

६ - १५ - षपूर्वादीनाम् पुनर्वचनम् क्रियते अल्लोपार्थम् ।

७ - १५ - अविशेषेण अल्लोपटिलोपयोः सः प्रकृतिभावः ।

८ - १५ - अवधारणे हि अन्यत्र प्रकृतिभावे उपधालोपप्रसङ्गः । अवधारणे हि सति अन्यत्र प्रकृतिभावे उपधालोपः प्रसज्येत ।

९ - १५ - कथम् ।

१० - १५ - यदि तावत् एवम् नियमः स्यात् षपूर्वादीनाम् एव अणि इति भवेत् इह नियमात् न स्यात् सामनः , वैमनः इति ।

११ - १५ - ताक्षण्यः इति प्राप्नोति ।

१२ - १५ - अथ अपि एवम् नियमः स्यात् षपूर्वादीनाम् अणि एव इति एवम् अपि भवेत् इह नियमात् न स्यात् ताक्षण्यः इति , सामनः , वैमनः इति तु प्राप्नोति ।

१३ - १५ - अथ अपि उभयतः नियमः स्यात् षपूर्वादीनाम् एव अणि , अणि एव षपूर्वादीनाम् इति एवम् अपि सामन्यः , वेमन्यः इति प्राप्नोति ।

१४ - १५ - तस्मात् सुष्थु उच्यते षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम् ।

१५ - १५ - अवधारणे हि अन्यत्र प्रकृतिभावे उपधालोपप्रसङ्गः इति ।

१ - १७ - आतः अनापः ।

२ - १७ - आतः अनापः इति वक्तव्यम् ।

३ - १७ - इह अपि यथा स्यात् समासे अनञ्पूर्वे क्त्वः ल्यप् इति ।

४ - १७ - अनापः इति किमर्थम् ।

५ - १७ - खट्वायाम् , मालायाम् ।

६ - १७ - यदि अनापः इति उच्यते कथम् क्त्वायाम् ।

७ - १७ - निपातनात् एतत् सिद्धम् ।

८ - १७ - किम् निपातनम् ।

९ - १७ - क्त्वायाम् व प्रतिषेधः इति ।

१० - १७ - यदि एवम् न अर्थः अनापः इति अनेन ।

११ - १७ - कथम् समासे अनञ्पूर्वे क्त्वः ल्यप् इति ।

१२ - १७ - निपातनात् एतत् सिद्धम् ।

१३ - १७ - कथम् हलः श्नः शानच् हौ इति ।

१४ - १७ - एतत् अपि निपातनात् सिद्धम् ।

१५ - १७ - अथ वा योगविभागः करिष्यते ।

१६ - १७ - आतः आकारलोपः भवति ।

१७ - १७ - ततः धातोः धातोः च आकारस्य लोपः भवति इति ।

१ - १६ - मन्त्रेषु आत्मनः प्रत्ययमात्रप्रसङ्गः ।

२ - १६ - मन्त्रेषु आत्मनः प्रत्ययमात्रे लोपः प्रसङ्क्तव्यः ।

३ - १६ - इह अपि यथा स्यात् त्मन्या समञ्जन् ।

४ - १६ - त्मनोः अन्तः अस्थः इति ।

५ - १६ - यदि प्रत्ययमात्रे लोपः उच्यते कथम् आत्मनः एव निर्मिमीष्व इति ।

६ - १६ - तस्मात् न अर्थः प्रत्ययमात्रे लोपेन ।

७ - १६ - कथम् त्मन्या समञ्जन् ।

८ - १६ - त्मनोः अन्तः अस्थः इति ।

९ - १६ - छान्दसत्वात् सिद्धम् ।

१० - १६ - छान्दसम् एतत् ।

११ - १६ - दृष्टानुविधिः छन्दसि भवति ।

१२ - १६ - आदिग्रहणानर्थक्यम् च आकारप्रकरणात् ।

१३ - १६ - आदिग्रहणम् च अनर्थकम् ।

१४ - १६ - किम् कारणम् ।

१५ - १६ - आकारप्रकरणात् ।

१६ - १६ - आतः इति वर्तते ।

१ - ९ - तिग्रहणम् किमर्थम् न विंशतेः डिति लोपः इति एव उच्येत ।

२ - ९ - न एवम् शक्यम् ।

३ - ९ - विंशतेः डिति लोपः इति उच्यमाने अन्त्यस्य प्रसज्येत ।

४ - ९ - सिद्धः अन्त्यस्य यस्येत लोपेन ।

५ - ९ - तत्र आरम्भसामर्थ्यात् तिशब्दस्य भविष्यति ।

६ - ९ - कुतः नु खलु एतत् अनन्यार्थे आरम्भे तिशब्दस्य भविष्यति न पुनः अङ्गस्य इति ।

७ - ९ - तस्मात् तिग्रहणम् कर्तव्यम् ।

८ - ९ - अथ क्रियमाणे अपि तिग्रहणे अन्त्यस्य कस्मात् न भवति ।

९ - ९ - निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।

१ - ७ - अभस्य उपसङ्ख्यानम् कर्तव्यम् ।

२ - ७ - इह अपि यथा स्यात् उपसरजः , मन्दुरजः इति ।

३ - ७ - तत् तर्हि वक्तव्यम् ।

४ - ७ - न वक्तव्यम् ।

५ - ७ - कथम् उपसरजः , मन्दुरजः इति ।

६ - ७ - डिति अभस्य अपि अनुबन्धकरणसामर्थ्यात् ।

७ - ७ - अभस्य अपि अनुबन्धकरणसामर्थ्यात् भविष्यति ।

१ - ५३ - नकारन्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरस्द्मसुपर्वणाम् उपसङ्ख्यानम् ।

२ - ५३ - नकारन्तस्य टिलोपे सब्रह्मचारिन् पीठसर्पिन् कलापिन् कुथुमिन् तैतिलिन् जाजलिन् लाङ्गलिन् शिलालिन् शिखण्डिन् सूकरस्द्मन् सुपर्वन् इति एतेषाम् उपसङ्ख्यानम् कर्तव्यम् ।

३ - ५३ - सब्रह्मचारिन् ।

४ - ५३ - साब्रह्मचाराः ।

५ - ५३ - सब्रह्मचारिन् ।

६ - ५३ - पीठसर्पिन् ।

७ - ५३ - पैठसर्पाः ।

८ - ५३ - पीठसर्पिन् ।

९ - ५३ - कलापिन् ।

१० - ५३ - कालपाः ।

११ - ५३ - कलापिन् ।

१२ - ५३ - कुथुमिन् ।

१३ - ५३ - कौथुमाः ।

१४ - ५३ - कुथुमिन् ।

१५ - ५३ - तैतिलिन् ।

१६ - ५३ - तैतिलाः ।

१७ - ५३ - तैतिलिन् ।

१८ - ५३ - जाजलिन् ।

१९ - ५३ - जाजलाः ।

२० - ५३ - जाजलिन् ।

२१ - ५३ - लाङ्गलिन् ।

२२ - ५३ - लाङ्गलाः ।

२३ - ५३ - लाङ्गलिन् ।

२४ - ५३ - शिलालिन् ।

२५ - ५३ - शैलालाः ।

२६ - ५३ - शिलालिन् ।

२७ - ५३ - शिखण्डिन् ।

२८ - ५३ - शैखण्डाः ।

२९ - ५३ - शिखण्डिन् ।

३० - ५३ - सूकरस्द्मन् ।

३१ - ५३ - सौकरसद्माः ।

३२ - ५३ - सूकरस्द्मन् ।

३३ - ५३ - सुपर्वन् ।

३४ - ५३ - सौपर्वाः ।

३५ - ५३ - सुपर्वन् ।

३६ - ५३ - चर्मणः कोशे ।

३७ - ५३ - चर्मणः कोशे उपसङ्ख्यानम् कर्तव्यम् ।

३८ - ५३ - चार्मः कोशः ।

३९ - ५३ - आस्मनः विकारे ।

४० - ५३ - आस्मनः विकारे उपसङ्ख्यानम् कर्तव्यम् ।

४१ - ५३ - अश्मनः विकारः आश्मः ।

४२ - ५३ - शुनः सङ्कोचे ।

४३ - ५३ - शौनः सङ्कोचः ।

४४ - ५३ - अव्ययानाम् च । अव्ययानाम् च उपसङ्ख्यानम् कर्तव्यम् ।

४५ - ५३ - किम् प्रयोजनम् ।

४६ - ५३ - सायम्प्रतिकाद्यर्थम् । सायम्प्रातिकः पौनःपुनिकः ।

४७ - ५३ - शाश्वतिके प्रतिषेधः वक्तव्यः ।

४८ - ५३ - न वक्तव्यः ।

४९ - ५३ - निपातनात् एतत् सिद्धम् ।

५० - ५३ - किम् निपातनम् ।

५१ - ५३ - येषाम् च विरोधः शाश्वतिकः इति ।

५२ - ५३ - एवम् तर्हि शाश्वते प्रतिषेधः वक्तव्यः ।

५३ - ५३ - शाश्वतम् ।

१ - १४ - इवर्णान्तस्य इति किम् उदाहरणम् ।

२ - १४ - हे दाक्षि दाक्ष्या दाकृ̄यः ।

३ - १४ - हे दाक्षि इति ।

४ - १४ - यदि लोपः न स्यात् परस्य ह्रस्वत्वे कृते सवर्णदीर्घत्वम् प्रस्ज्येत ।

५ - १४ - दाक्ष्या इति ।

६ - १४ - यदि लोपः न स्यात् परस्य यणादेशे कृते पूर्वस्य श्रवणम् प्रसज्येत ।

७ - १४ - दाक्षेयः इति ।

८ - १४ - यदि लोपः न स्यात् परस्य लोपे कृते पूर्वस्य श्रवणम् प्रसज्येत ।

९ - १४ - न एतानि सन्ति प्रयोजनानि ।

१० - १४ - सवर्णदीर्घत्वेन अपि एतानि सिद्धानि ।

११ - १४ - इदम् तर्हि ।

१२ - १४ - अतिसखेः आगच्छति ।

१३ - १४ - अतिसखेः स्वम् ।

१४ - १४ - यदि लोपः न स्यात् उपसर्जनह्रस्वत्वे कृते असखि इति प्रतिषेधः प्रसज्येत ।

१ - ३१ - यस्य ईत्यादौ श्याम् प्रतिषेधः ।

२ - ३१ - यस्य ईत्यादौ श्याम् प्रतिषेधः वक्तव्यः ।

३ - ३१ - काण्डे कुड्ये ।

४ - ३१ - सौर्ये नाम हिमवतः शृङ्गे ।

५ - ३१ - सः तर्हि प्रतिषेधः वक्तव्यः ।

६ - ३१ - न वक्तव्यः ।

७ - ३१ - इह श्याम् इति अपि प्रकृतम् न इति अपि ।

८ - ३१ - तत्र अभिसम्बन्धमात्रम् कर्तव्यम् यस्य ईत्यादौ लोपः भवति श्याम् न ।

९ - ३१ - इयङुवङ्भ्याम् लोपः विप्रतिषेधेन ।

१० - ३१ - इयङुवङ्भ्याम् लोपः भवति विप्रतिषेधेन ।

११ - ३१ - इयङुवङोः अवकाशः श्रियौ श्रियः , भ्रुवौ भ्रुवः ।

१२ - ३१ - लोपस्य अवकाशः कामण्डलेयः , माद्रबाहेयः ।

१३ - ३१ - इह उभयम् प्राप्नोति वत्सप्रेयः , लैखाभ्रेयः ।

१४ - ३१ - लोपः भवति विप्रतिषेधेन ।

१५ - ३१ - गुणवृद्धी च । गुणवृद्धी च इयङुवङ्भ्याम् भवतः विप्रतिषेधेन ।

१६ - ३१ - गुणवृद्ध्योः अवकाशः चेता गौः ।

१७ - ३१ - इयङुवङोः सः एव ।

१८ - ३१ - इह उभयम् प्राप्नोति चयनम् , चायकः , लवनम् , लावकः ।

१९ - ३१ - गुणवृद्धी भवतः विप्रतिषेधेन ।

२० - ३१ - न वा इयङुवङादेशस्य अन्यविषये वचनात् ।

२१ - ३१ - न वा अर्थः विप्रतिषेधेन ।

२२ - ३१ - किम् कारणम् ।

२३ - ३१ - इयङुवङादेशस्य अन्यविषये वचनात् ।

२४ - ३१ - इयङुवङादेशः अन्यविषये आरभ्यते ।

२५ - ३१ - किंविषये ।

२६ - ३१ - यणादिविषये ।

२७ - ३१ - सः यथा यणादेशम् बाधते एवम् गुणवृद्धी बाधेत ।

२८ - ३१ - तस्मात् तत्र गुणवृद्धिविषये प्रतिषेधः ।

२९ - ३१ - तस्मात् तत्र गुणवृद्धिविषये प्रतिषेधः वक्तव्यः ।

३० - ३१ - न वक्तव्यः ।

३१ - ३१ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयङुवङादेशः यणादेशम् बाधिष्यते गुणवृद्धी न बाधिष्यते ।

१ - ३२ - सूर्यादीनाम् अणन्ते अप्रसिद्धिः अङ्गान्यत्वात् ।

२ - ३२ - सूर्यादीनाम् अणन्ते अप्रसिद्धिः ।

३ - ३२ - सौरी बलाका ।

४ - ३२ - किम् कारणम् ।

५ - ३२ - अङ्गान्यत्वात् ।

६ - ३२ - अणन्तम् एतत् अङ्गम् अन्यत् भवति ।

७ - ३२ - लोपे कृते न अङ्गान्यत्वम् ।

८ - ३२ - स्थानिवद्भावात् अङ्गान्यत्वम् भवति ।

९ - ३२ - सिद्धम् तु स्थानिवत्प्रतिषेधात् ।

१० - ३२ - सिद्धम् एतत् ।

११ - ३२ - कथम् ।

१२ - ३२ - स्थानिवत्प्रतिषेधात् ।

१३ - ३२ - प्रतिषिध्यते अत्र स्थानिवद्भावः यलोपविधिम् प्रति न स्थानिवत् भवति इति ।

१४ - ३२ - एवम् अपि न सिध्यति ।

१५ - ३२ - किम् कारणम् ।

१६ - ३२ - शब्दान्यत्वात् ।

१७ - ३२ - अन्यः हि शूर्यशब्दः अन्यः सौर्यशब्दः ।

१८ - ३२ - न एषः दोषः ।

१९ - ३२ - एकदेशविकृतम् अनन्यवत् भवति इति भविष्यति ।

२० - ३२ - उपधाग्रहणानर्थक्यम् च ।

२१ - ३२ - स्थानिवद्भावे च इदानीम् प्रतिषिद्धे उपधाग्रहणम् अनर्थकम् ।

२२ - ३२ - किम् कारणम् ।

२३ - ३२ - अन्त्यः एव हि सूर्यादीनाम् यकारः ।

२४ - ३२ - किम् यातम् एतत् भवति ।

२५ - ३२ - सुष्ठु च यातम् साधु च यातम् यदि प्राक् भात् असिद्धत्वम् ।

२६ - ३२ - अथ हि सह तेन असिद्धत्वम् असिद्धत्वात् लोपस्य न अन्त्यः यकारः भवति ।

२७ - ३२ - यदि अपि सह तेन असिद्धत्वम् एवम् अपि न दोषः ।

२८ - ३२ - न एवम् विज्ञायते सूर्यादीनाम् अङ्गानाम् यकारलोपः इति ।

२९ - ३२ - कथम् तर्हि ।

३० - ३२ - अङ्गस्य यलोपः भवति सः चेत् सूर्यादीनाम् यकारः इति ।

३१ - ३२ - एवम् अपि सूर्यचरी , अत्र प्राप्नोति ।

३२ - ३२ - तस्मात् उपधाग्रहणम् कर्तव्यम् ।

१ - २१ - विषयपरिगणनम् च ।

२ - २१ - विषयपरिगणनम् च कर्तव्यम् ।

३ - २१ - सूर्यमत्स्ययोः ङ्याम् ।

४ - २१ - सूर्यमत्स्ययोः ङ्याम् इति वक्तव्यम् ।

५ - २१ - सौरी मत्सी ।

६ - २१ - सूर्यागस्त्ययोः छे च ।

७ - २१ - सूर्यागस्त्ययोः छे च ङ्याम् च इति वक्तव्यम् ।

८ - २१ - सौरी सौरीयः , आगस्ती , आगस्तीयः ।

९ - २१ - तिष्यपुष्ययोः नक्षत्राणि ।

१० - २१ - तिष्यपुष्ययोः नक्षत्राणि लोपः वक्तव्यः तैषम् , पौषम् ।

११ - २१ - अन्तिकस्य तसि कादिलोपः आद्युदात्तत्वम् च ।

१२ - २१ - अन्तिकस्य तसि कादिलोपः वक्तव्यः आद्युदात्तत्वम् च वक्तव्यम् ।

१३ - २१ - अन्तितः न दूरात् ।

१४ - २१ - तमे तादेः च ।

१५ - २१ - तमे तादेः च कादेः च लोपः वक्तव्यः ।

१६ - २१ - अग्ने त्वम् नः अन्तमः ।

१७ - २१ - अन्तितमः अवरोहति ।

१८ - २१ - तसि इति एषः न वक्तव्यः ।

१९ - २१ - दृष्टः दाशतये अपि हि घौ लोपः अन्तिषत् इति यत्र । अन्तिषत् ।

२० - २१ - तथा अघौ ये अन्त्यथर्वसु ।

२१ - २१ - अन्ति ये च दूरके ।

१ - १३ - छग्रहणम् शक्यम् अकर्तुम् ।

२ - १३ - इह कस्मात् न भवति बिल्वकेभ्यः ।

३ - १३ - भस्य इति वर्तते ।

४ - १३ - एवम् अपि बिल्वकाय , अत्र प्राप्नोति ।

५ - १३ - तद्धितस्य इति वर्तते ।

६ - १३ - एवम् अपि बिल्वकस्य विकारः अवयवः वा बैल्वकः , अत्र प्राप्नोति ।

७ - १३ - तद्धिते तद्धितस्य इति वर्तते ।

८ - १३ - एवम् अपि बिल्वकीयायाम् भवः बैल्वकः , बैल्वकस्य किम् चित् बैल्वकीयम् , अत्र प्राप्नोति ।

९ - १३ - न सः बिल्वकात् ।

१० - १३ - बिल्वकादिभ्यः यः विहितः इति उच्यते न च असौ बिल्वकशब्दात् विहितः ।

११ - १३ - किम् तर्हि बिल्वकीयशब्दात् ।

१२ - १३ - एवम् तर्हि सिद्धे सति यत् छग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा सन्नियोगशिष्टानाम् अन्यतराभावे उभयोः अभावः इति ।

१३ - १३ - तस्मात् छग्रहणम् कर्तव्यम् छस्य एव लुक् यथा स्यात् कुकः मा भूत् इति ।

१ - १५ - तुः सर्वस्य लोपः वक्तव्यः अन्त्यस्य लोपः मा भूत् इति ।

२ - १५ - सः तर्हि वक्तव्यः ।

३ - १५ - न वक्तव्यः । तुः सर्वलोपविज्ञानम् अन्त्यस्य वचनानर्थक्यात् ।

४ - १५ - तुः सर्वलोपः विज्ञायते ।

५ - १५ - कुतः ।

६ - १५ - अन्त्यस्य वचनानर्थक्यात् ।

७ - १५ - अन्त्यस्य लोपवचने प्रयोजनम् न अस्ति इति कृत्वा सर्वस्य भविष्यति ।

८ - १५ - अथ वा लुक् प्रकृतः ।

९ - १५ - सः अनुवर्तिष्यते ।

१० - १५ - अशक्यः लुक् अनुवर्तयितुम् ।

११ - १५ - किम् कारणम् ।

१२ - १५ - विजयिष्ठकरिष्थयोः गुणदर्शनात् ।

१३ - १५ - विजयिष्ठकरिष्थयोः गुणः दृश्यते ।

१४ - १५ - विजयिष्ठः ।

१५ - १५ - आसुतिम् करिष्ठः ।

१ - १९ - णौ इष्ठवत् प्रातिपदिकस्य ।

२ - १९ - णौ प्रातिपदिकस्य इष्ठवद्भावः वक्तव्यः ।

३ - १९ - किम् प्रयोजनम् ।

४ - १९ - पुंवद्भावरभावटिलोपयणादिपरार्थम् ।

५ - १९ - पुंवद्भावार्थम् ।

६ - १९ - एनीम् आचष्टे , एतयति ।

७ - १९ - श्येतयति ।

८ - १९ - रभावार्थम् ।

९ - १९ - पृथुम् आचष्टे , प्रथयति ।

१० - १९ - म्रदयति ।

११ - १९ - टिलोपार्थम् ।

१२ - १९ - पटुम् आचष्टे पटयति ।

१३ - १९ - यणादिपरार्थम् ।

१४ - १९ - स्थूलम् आचष्टे स्थवयति ।

१५ - १९ - दवयति ।

१६ - १९ - किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् ।

१७ - १९ - उदाहरणमात्रम् इति आह ।

१८ - १९ - प्रादयः अपि हि इष्यन्ते प्रियम् आचष्टे प्रापयति ।

१९ - १९ - भारद्वाजीयाः पठन्ति णौ इष्ठवत् प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरप्रादिविन्मतोर्लुक्कन्विध्यर्थम् इति ।

(पा-६,४.१५९; अकि-३,२३०.१२-१३; रो-४,७९५; भा-१ - ४ - किम् अयम् यिशब्दः आहोस्वित् यकारः ।

(पा-६,४.१५९; अकि-३,२३०.१२-१३; रो-४,७९५; भा-२ - ४ - किम् च अतः ।

(पा-६,४.१५९; अकि-३,२३०.१२-१३; रो-४,७९५; भा-३ - ४ - यदि लोपः अपि अनुवर्तते ततओ यिशब्दः ।

(पा-६,४.१५९; अकि-३,२३०.१२-१३; रो-४,७९५; भा-४ - ४ - अथ निवृत्तम् ततः यकारः ।

१ - ५३ - कथम् इदम् विज्ञायते हलादेः अङ्गस्य इति आहोस्वित् हलादेः ऋकारस्य इति ।

२ - ५३ - युक्तम् पुनः इदम् विचारयितुम् ।

३ - ५३ - ननु अनेन असन्दिग्धेन अङ्गविशेषणेन भवितव्यम् ।

४ - ५३ - कथम् हि ऋकारस्य नाम हल् आदिः स्यात् अन्यस्य अन्यः ।

५ - ५३ - अयम् आदिशब्दः अस्ति एव अवयववाची ।

६ - ५३ - तत् यथा ऋगादिः , अर्धर्चादिः , श्लोकादिः इति ।

७ - ५३ - अस्ति सामीप्ये वर्तते ।

८ - ५३ - तत् यथा ।

९ - ५३ - दधिभोजनम् अर्थसिद्धेः आदिः ।

१० - ५३ - दधिभोजनसमीपे ।

११ - ५३ - घृतभोजनम् आरोग्यस्य आदिः ।

१२ - ५३ - घृतभोजनसमीपे ।

१३ - ५३ - यावता सामीप्ये अपि वर्तते जायते विचारणा हल्समीपस्य ऋकारस्य हलादेः अङ्गस्य इति ।

१४ - ५३ - किम् च अतः ।

१५ - ५३ - यदि विज्ञायते हलादेः अङ्गस्य इति अप्रथीयान् , अत्र न प्राप्नोति ।

१६ - ५३ - अथ विज्ञायते हलादेः ऋकारस्य इति अनृचीयान् , अत्र अपि प्राप्नोति ।

१७ - ५३ - उभयथा स्वृचीयान् इति अत्र प्राप्नोति ।

१८ - ५३ - अस्तु तावत् हलादेः अङ्गस्य इति ।

१९ - ५३ - कथम् अप्रथीयान् ।

२० - ५३ - तद्धितान्तेन समासः भविष्यति ।

२१ - ५३ - न प्रथीयान् अप्रथीयान् इति ।

२२ - ५३ - भवेत् सिद्धम् यदा तद्धितान्तेन समासः ।

२३ - ५३ - यदा तु खलु समासात् तद्धितोत्पत्तिः तदा न सिध्यति ।

२४ - ५३ - न एव समासात् तद्धितोत्पत्त्या भवितव्यम् ।

२५ - ५३ - किम् कारणम् ।

२६ - ५३ - बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य ।

२७ - ५३ - भवेत् यदा बहुव्रीहिः तदा न स्यात् ।

२८ - ५३ - यदा तु खलु तत्पुरुषः तदा प्राप्नोति ।

२९ - ५३ - न पृथुः अपृथुः ।

३० - ५३ - अयम् अपि अपृथुः ।

३१ - ५३ - अयम् अपि अपृथुः ।

३२ - ५३ - अयम् अनयोः अप्रथीयान् इति ।

३३ - ५३ - न समासात् अजादिभ्याम् भवितव्यम् ।

३४ - ५३ - किम् कारणम् ।

३५ - ५३ - गुणवचनात् इति उच्यते न च समासः गुणवचनः इति ।

३६ - ५३ - यदा तर्हि समासात् विन्मतुपौ विन्मतुबन्तात् अजादी तदा प्राप्नुतः ।

३७ - ५३ - अविद्यमानाः पृथवः अपृथवः ।

३८ - ५३ - अपृथवः अस्य सन्ति अपृथुमान् ।

३९ - ५३ - अयम् अपृथुमान् ।

४० - ५३ - अयम् अपृथुमान् ।

४१ - ५३ - अयम् अनयोः अप्रथीयान् इति ।

४२ - ५३ - न एषः दोषः ।

४३ - ५३ - अपृथवः एव न सन्ति कुतः यस्य अपृथवः इति ।

४४ - ५३ - इह कस्मात् न भवति मातयति , भ्रातयति ।

४५ - ५३ - लोपः अत्र बाधकः भविष्यति ।

४६ - ५३ - इदम् इह सम्प्रधार्यम् ।

४७ - ५३ - टिलोपः क्रियताम् रभावः इति किम् अत्र कर्तव्यम् ।

४८ - ५३ - परत्वात् रभावः ।

४९ - ५३ - यदि पुनः अवशिष्टस्य रभावः उच्येत ।

५० - ५३ - न एवम् शक्यम् ।

५१ - ५३ - इह अपि प्रसज्येत कृतम् आचष्टे , कृतयति इति ।

५२ - ५३ - एवम् तर्हि परिगणनम् कर्तव्यम् ।

५३ - ५३ - पृथुमृदुकृशभृशदृढपरिवृढानाम् इति वक्तव्यम् ।

१ - ६१ - प्रकृत्या एकाच् इति किम् इष्ठेय्मेयस्सु आहोस्वित् अविशेषेण ।

२ - ६१ - किम् च अतः ।

३ - ६१ - यदि अविशेषेण स्वी खी शौवम् अधुना इति अत्र अपि प्राप्नोति ।

४ - ६१ - स्विखिनौ एव न स्तः ।

५ - ६१ - कथम् ।

६ - ६१ - उक्तम् एतत् ।

७ - ६१ - एकाक्षरात् कृतः जातेः सप्तम्याम् च न तौ स्मृतौ ।

८ - ६१ - स्ववान् खवान् इति एव भवितव्यम् ।

९ - ६१ - शौवम् इति परत्वात् ऐजागमे कृते टिलोपेन भवितव्यम् ।

१० - ६१ - अधुना इति सप्रकृतिकस्य सप्रत्ययकस्य स्थाने निपातनम् क्रियते ।

११ - ६१ - इह तर्हि प्राप्नोति द्रव्यम् ।

१२ - ६१ - यस्य ईति आदौ प्रकृतिभावः ।

१३ - ६१ - यस्य ईति यस्य लोपप्राप्तिः तस्य प्रकृतिभावः न च एतानि यस्य ईति आदौ ।

१४ - ६१ - एवम् अपि श्रिये हितः श्रीयः , ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीयापाकः इति अत्र प्राप्नोति ।

१५ - ६१ - तस्मात् इष्ठेय्मेयस्सु प्रकृतिभावः ।

१६ - ६१ - अथ इष्ठेय्मेयस्सु प्रकृतिभावे किम् उदाहरणम् ।

१७ - ६१ - प्रेयान् प्रेष्थः ।

१८ - ६१ - न एतत् अस्ति ।

१९ - ६१ - प्रादीनाम् असिद्धत्वात् न भविष्यति ।

२० - ६१ - इदम् तर्हि श्रेयान् , श्रेष्ठः ।

२१ - ६१ - प्रकृत्या एकाच् इष्ठेय्मेयस्सु चेत् एकाचः उच्चारणसामर्थ्यात् अवचनात् प्रकृतिभावः ।

२२ - ६१ - प्रकृत्या एकाच् इष्ठेय्मेयस्सु चेत् तत् न ।

२३ - ६१ - किम् कारणम् ।

२४ - ६१ - एकाचः उच्चारणसामर्थ्यात् अन्तरेण अपि वचनम् प्रकृतिभावः भविष्यति ।

२५ - ६१ - विन्मतोः तु लुगर्थम् ।

२६ - ६१ - विन्मतोः तु लुगर्थम् प्रकृतिभावः वक्तव्यः ।

२७ - ६१ - स्रग्वितरः , स्रजीयान् , स्रग्वितमः , स्रजिष्ठः ।

२८ - ६१ - स्रुग्वत्तरः , स्रुचीयान् , स्रुग्वत्तमः , स्रुचिष्ठः ।

२९ - ६१ - ननु च विन्मतोः लुक् टिलोपम् बाधिष्यते ।

३० - ६१ - कथम् अन्यस्य उच्यमानस्य अन्यस्य बाधकम् स्यात् ।

३१ - ६१ - असति खलु अपि सम्भवे बाधनम् भवति ।

३२ - ६१ - अस्ति च सम्भवः यत् उभयम् स्यात् ।

३३ - ६१ - यथा एव खलु अपि विन्मतोः लुक् टिलोपम् बाधते एव नः तद्धिते इति एतम् अपि बाधेत ।

३४ - ६१ - यतरः नः ब्रह्मीयान् ।

३५ - ६१ - ब्रह्मवत्तरः इति ।

३६ - ६१ - यत् तावत् उच्यते कथम् अन्यस्य उच्यमानस्य अन्यस्य बाधकम् स्यात् इति ।

३७ - ६१ - इदम् तावत् अयम् प्रष्टव्यः ।

३८ - ६१ - यदि तर्हि विन्मतोः लुक् न उच्येत किम् इह स्यात् इति ।

३९ - ६१ - टिलोपः इति आह ।

४० - ६१ - टिलोपः चेत् न अप्राप्ते टिलोपे विन्मतोः लुक् आरभ्यते ।

४१ - ६१ - सः बाधकः भविष्यति ।

४२ - ६१ - यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति ।

४३ - ६१ - अस्ति च सम्भवः यत् उभयम् स्यात् इति ।

४४ - ६१ - सति अपि सम्भवे बाधनम् भवति ।

४५ - ६१ - तत् यथा ।

४६ - ६१ - दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति ।

४७ - ६१ - एवम् इह अपि सति अपि सम्भवे विन्मतोः लुक् टिलोपम् बाधिष्यते ।

४८ - ६१ - यत् अपि उच्यते यथा एव खलु अपि विन्मतोः लुक् टिलोपम् बाधते एव नः तद्धिते इति एतम् अपि बाधेत इति ।

४९ - ६१ - न बाधते ।

५० - ६१ - किम् कारणम् ।

५१ - ६१ - येन न अप्राप्ते तस्य बाधनम् ।

५२ - ६१ - न अप्राप्ते टिलोपे विन्मतोः लुक् आरभ्यते ।

५३ - ६१ - नः तद्धिते इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च ।

५४ - ६१ - अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् विन्मतोः लुक् टिलोपम् बाधिष्यते ।

५५ - ६१ - नः तद्धिते इति एतम् न बाधिष्यते ।

५६ - ६१ - यदि तर्हि विन्मतोः लुक् टिलोपम् बाधते पयिष्थः इति न सिध्यति ।

५७ - ६१ - पयसिष्थः इति प्राप्नोति ।

५८ - ६१ - यथालक्षणम् अप्रयुक्ते ।

५९ - ६१ - प्रकृत्या अके राजन्यमनुष्ययुवानः ।

६० - ६१ - राजन्यमनुष्ययुवानः अके प्रकृत्या भवन्ति इति वक्तव्यम् ।

६१ - ६१ - राजन्यकम् , मानुष्यकम् , यौवनिका ।

१ - ३ - मपूर्वात् प्रतिषेधे वा हितनाम्नः ।

२ - ३ - मपूर्वात् प्रतिषेधे वा हितनाम्नः इति वक्तव्यम् ।

३ - ३ - समानः हैतनामः , समानः हैतनामनः इति च ।

१ - २४ - अथ किम् इदम् ब्राह्मस्य अजातौ अनः लोपार्थम् वचनम् आहोस्वित् नियमार्थम् ।

२ - २४ - कथ च लोपाथम् स्यात् कथम् व नियमार्थम् ।

३ - २४ - यदि तावत् अपत्ये इति वर्तते ततः नियमार्थम् ।

४ - २४ - अथ निवृत्तम् ततः लोपार्थम् ।

५ - २४ - अतः उत्तरम् पठति ब्राह्मस्य अजातौ लोपार्थम् वचनम् ।

६ - २४ - ब्राह्मस्य अजातौ लोपार्थम् वचनम् क्रियते ।

७ - २४ - अपत्ये इति निवृत्तम् ।

८ - २४ - तत्र अप्राप्तविधाने प्राप्तप्रतिषेधः ।

९ - २४ - तत्र अप्राप्तस्य टिलोपस्य विधाने प्राप्तस्य प्रतिषेधः वक्तव्यः ।

१० - २४ - ब्राह्मणः ।

११ - २४ - न वा पर्युदाससामर्थ्यात् ।

१२ - २४ - न वा वक्तव्यः ।

१३ - २४ - किम् कारणम् ।

१४ - २४ - पर्युदाससामर्थ्यात् पर्युदासः अत्र भविष्यति ।

१५ - २४ - अस्ति अन्यत् पर्युदासे प्रयोजनम् ।

१६ - २४ - किम् ।

१७ - २४ - या जातिः एव न अपत्यम् ।

१८ - २४ - ब्राह्मी ओषधिः इति ।

१९ - २४ - न वै अत्र इष्यते ।

२० - २४ - अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति ।

२१ - २४ - एवम् तर्हि अनुवर्तते अपत्ये इति न तु अपत्ये इति अनेन निपातनम् अभिसम्बध्यते ब्राह्मः इति निपात्यते अपत्ये अजातौ इति ।

२२ - २४ - किम् तर्हि ।

२३ - २४ - प्रतिषेधः अभिसम्बध्यते ब्राह्मः इति निपात्यते ।

२४ - २४ - अपत्ये जातौ न इति ।

१ - ७ - किमर्थम् इदम् उच्यते न नः तद्धिते इति एव सिद्धम् ।

२ - ७ - न सिध्यति ।

३ - ७ - अन् अणि इति प्रकृतिभावः प्रसज्येत ।

४ - ७ - अणि इति उच्यते णः च अयम् ।

५ - ७ - एवम् तर्हि सिद्धे सति यत् निपातनम् करोति तत् ज्ञापयति आचार्यः ताच्छीलिके णे अण्कृतानि भवन्ति ।

६ - ७ - किम् एतस्य ज्ञापने प्रयोजनम् ।

७ - ७ - चौरी तापसी इति अणन्तात् इति ईकारः सिद्धः भवति ।

१ - ३९ - अत्र भ्रौणहत्ये किम् निपात्यते ।

२ - ३९ - यकारादौ तद्धिते तत्वम् निपात्यते ।

३ - ३९ - भ्रौणहत्ये तत्वनिपातनानर्थक्यम् सामान्येन कृतत्वात् ।

४ - ३९ - भ्रौणहत्ये तत्वनिपातनम् अनर्थकम् ।

५ - ३९ - किम् कारणम् ।

६ - ३९ - सामान्येन कृतत्वात् ।

७ - ३९ - सामान्येन एव अत्र तत्वम् भविष्यति ।

८ - ३९ - हनः तः अचिण्णमुलोः इति ।

९ - ३९ - ज्ञापकम् तु तद्धिते तत्वप्रतिषेधस्य ।

१० - ३९ - एवम् तर्हि ज्ञापयति आचार्यः न तद्धिते तत्वम् भवति इति ।

११ - ३९ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१२ - ३९ - भ्रौणघ्नः , वार्त्रघ्नः इति अत्र तत्वम् न भवति ।

१३ - ३९ - ऐक्ष्वाकस्य स्वरभेदात् निपातनम् पृथक्त्वेन ।

१४ - ३९ - ऐक्ष्वाकस्य स्वरभेदात् निपातनम् पृथक्त्वेन कर्तव्यम् ।

१५ - ३९ - ऐक्ष्वाकः , ऐक्ष्वाकः ।

१६ - ३९ - एकश्रुत्या निर्देशात् सिद्धम् ।एकश्रुतिः स्वरसर्वनाम यथा नपुंसकम् लिङ्गसर्वनाम ।

१७ - ३९ - अथ मैत्रेये किम् निपात्यते ।

१८ - ३९ - मैत्रेये ढञि यादिलोपनिपातनम् ।

१९ - ३९ - मैत्रेये ढञि यादिलोपः निपात्यते ।

२० - ३९ - इदम् मित्रयुशब्दस्य चतुः ग्रहणम् क्रियते ।

२१ - ३९ - गृष्ट्यादिषु प्रत्ययविध्यर्थम् पाठः क्रियते ।

२२ - ३९ - द्वितीये अध्याये यस्कादिषु लुगर्थम् ग्रहणम् क्रियते ।

२३ - ३९ - सप्तमे अध्याये इयादेशार्थम् ।

२४ - ३९ - इदम् चतुर्थम् यादिलोपार्थम् ।

२५ - ३९ - द्विर्ग्रहणम् शक्यम् अकर्तुम् ।

२६ - ३९ - बिदादिषु प्रत्ययविध्यर्थम् पाठः कर्तव्यः ।

२७ - ३९ - तत्र न एव अर्थः लुका न अपि यादिलोपेन ।

२८ - ३९ - इयादेशेन एव सिद्धम् ।

२९ - ३९ - न एवम् शक्यम् ।

३० - ३९ - इह हि मैत्रेयकः सङ्घः इति सङ्घातलक्षणेषु अञ्यञिञाम् अण् इति अण् प्रसज्येत ।

३१ - ३९ - हिरण्मये किम् निपात्यते ।

३२ - ३९ - हिरण्मये यलोपवचनम् ।

३३ - ३९ - हिरण्मये यलोपः निपात्यते ।

३४ - ३९ - अथ हिरण्यये किम् निपात्यते ।

३५ - ३९ - हिरण्ययस्य छन्दसि मलोपवचनात् सिद्धम् ।

३६ - ३९ - हिरण्ययस्य छन्दसि मलोपः निपात्यते ।

३७ - ३९ - हिरण्ययी नः नयतु ।

३८ - ३९ - हिरण्ययाः पन्थानः आसन् ।

३९ - ३९ - हिरण्ययम् आसनम् ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP