दैवज्ञ वल्लभा - लाभाऽलाभ

दैवज्ञ वल्लभा म्हणजे ज्योतिषशास्त्रासंबंधी वराहमिहीराने लिहीलेला एक अत्यंत उपयुक्त ग्रंथ.


लाभास्तपंचसहजेषु शुभग्रहाः स्युर्लाभप्रदा ददति नेष्टफलानि पापाः।
स्थानं शुभा दशमसप्तमगाश्च दद्युर्मानार्थदा द्वितीयपंचमलग्नगाश्च ॥१॥

चन्द्रं सप्तदशद्विषष्ठसहजायस्थानसंस्थं शुभः
पश्येद्वै प्रमदाकृतं शुभफलं लाभादिकं

स्यात्तदा।
लग्नाष्टत्रिनवात्मजेषु च भयं कायार्थनाशोऽशुभै-
-रेतेष्वेव गताः शुभास्तु शुभदा
मानार्थसम्पत्तये ॥२॥

त्रिकोणकेन्द्रालयगाः शुभग्रहास्तथाऽशुभाश्च त्र्यरिलाभगा यदि।
भवन्ति लाभाय तदाऽऽशु पृच्छतां विपर्ययस्थास्तु न लाभदा अमी ॥३॥

चन्द्रश्चतुर्थे यदि सप्तमे शुभो विलग्नगो वा दशमे विवस्वान्।
सद्योऽर्थलाभो मनुजस्य वाच्यस्तदेति सत्यो बलिरेवमाह ॥४॥

वृषहर्य्यालिघटैः स्थानप्राप्तिं वदेन्न चरराशौ।
द्वितनौ लग्नोपगते चरस्थिरोक्तं फलं दलतः ॥५॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP