लघुसिद्धान्तकौमुदी - भाग ९

‘लघुसिद्धान्तकौमुदी’ पाणिनीय संस्कृत व्याकरणाची एक (अष्टाध्यायी) परम्परागत प्रवेशिका आहे.
A Complete introduction to Panini Sutras for the use of beginners.


अथ समासाः

तत्रादौ केवलसमासः। समासः पञ्चधा। तत्र समसनं समासः। स च विशेषसंज्ञा विनिर्मुक्तः केवलसमासः प्रथमः॥ १॥ प्रायेण पूर्वपदार्थप्रधानो ऽव्ययीभावो द्वितीयः॥ २॥ प्रायेणोत्तरपदार्थप्रधानस्तत्पुरुषस्तृतीयः॥ तत्पुरुषभेदः कर्मधारयः। कर्मधारयभेदो द्विगुः॥ ३॥ प्रायेणान्यपदार्थप्रधानो बहुव्रीहिश्चतुर्थः॥ ४॥ प्रायेणोभयपदार्थप्रधानो द्वन्द्वः पञ्चमः॥ ५॥

समर्थः पदविधिः॥ लसक_९०७ = पा_२,१.१॥
पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः॥

प्राक्कडारात्समासः॥ लसक_९०८ = पा_२,१.३॥
कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते॥

सह सुपा॥ लसक_९०९ = पा_२,१.४॥
सुप् सुपा सह वा समस्यते॥ समासत्वात्प्रातिपदिकत्वेन सुपो लुक्। परार्थाभिधानं वृत्तिः। कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः। वृत्त्यर्थावबोधकं वाक्यं विग्रहः। सच लौकिको ऽलौकिकश्चेति द्विधा। तत्र पूर्वं भूत इति लौकिकः "पूर्व अम् भूत सु&८२१७॑ इत्यलौकिकः। भूतपूर्वः। भूतपूर्वे चरडिति निर्देशात्पूर्वनिपातः। (इवेन समासो विभक्त्यलोपश्च)। वागर्थौ इव वागर्थाविव॥

इति केवलसमासः॥ १॥
*
अथाव्ययीभावः

अव्ययीभावः॥ लसक_९१० = पा_२,१.५॥
अधिकारो ऽयं प्राक् तत्पुरुषात्॥

अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्त वचनेषु॥ लसक_९११ = पा_२,१.६॥
विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह नित्यं समस्यते सो ऽव्ययीभावः। प्रायेणाविग्रहो नित्यसमासः, प्रायेणास्वपदविग्रहो वा। विभक्तौ, हरि ङि अधि इति स्थिते॥

प्रथमानिर्दिष्टं समास उपसर्जनम्॥ लसक_९१२ = पा_१,२.४३॥
समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात्॥

उपसर्जनं पूर्वम्॥ लसक_९१३ = पा_२,२.३०॥
समासे उपसर्जनं प्राक्प्रयोज्यम्। इत्यधेः प्राक् प्रयोगः। सुपो लुक्। एकदेशविकृतस्यानन्यत्वात्प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः। अव्ययीभावश्चेत्य व्ययत्वात्सुपो लुक्। अधिहरि॥

अव्ययीभावश्च॥ लसक_९१४ = पा_२,४.१८॥
अयं नपुंसकं स्यात्॥

नाव्ययीभावादतो ऽम्त्वपञ्चम्याः॥ लसक_९१५ = पा_२,४.८३॥
अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमी विना अमादेशश्च स्यात्॥ गाः पातीति गोपास्तस्मिन्नित्यधिगोपम्॥

तृतीयासप्तम्योर्बहुलम्॥ लसक_९१६ = पा_२,४.५४॥
अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात्। अधिगोपम्, अधिगोपेन, अधिगोपे वा। कृष्णस्य समीपम् उपकृष्णम्। मद्राणां समृद्धिः सुमद्रम्। यवनानां व्यृद्धिर्दुर्यवनम्। मक्षिकाणामभावो निर्मक्षिकम्। हिमस्यात्ययो ऽतिहिमम्। निद्रा संप्रति न युज्यत इत्यतिनिद्रम्। हरिशब्दस्य प्रकाश इतिहरि। विष्णोः पश्चादनुविष्णु। योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः। रूपस्य योग्यमनुरूपम्। अर्थमर्थं प्रति प्रर्त्षथम्। शक्तिमनतिक्रम्य यथाशक्ति॥

अव्ययीभावे चाकाले॥ लसक_९१७ = पा_६,३.८१॥
सहस्य सः स्यादव्ययीभावे न तु काले। हरेः सादृश्यं सहरि। ज्येष्ठस्यानु पूर्व्येणेत्यनुज्येष्ठम्। चक्रेण युगपत् सचक्रम्। सदृशः सख्या ससखि। क्षत्राणां संपत्तिः सक्षत्रम्। तृणमप्यपरित्यज्य सतृणमत्ति। अग्निग्रन्थपर्यन्तमधीते साग्नि॥

नदीभिश्च॥ लसक_९१८ = पा_२,१.२०॥
नदीभिः सह संख्या समस्यते। (समाहारे चायमिष्यते)। पञ्चगङ्गम्। द्वियमुनम्॥

तद्धिताः॥ लसक_९१९ = पा_४,१.७६॥
आपञ्चमसमाप्तेरधिकारो ऽयम्॥

अव्ययीभावे शरत्प्रभृतिभ्यः॥ लसक_९२० = पा_५,४.१०७॥
शरदादिभ्यष्टच् स्यात्समासान्तो ऽव्ययीभावे। शरदः समीपमुपशरदम्। प्रतिविपाशम्। (जराया जरश्च)। उपजरसमित्यादि॥

अनश्च॥ लसक_९२१ = पा_५,४.१०८॥
अन्नन्तादव्ययीभावाट्टच् स्यात्॥

नस्तद्धिते॥ लसक_९२२ = पा_६,४.१४४॥
नान्तस्य भस्य टेर्लोपस्तद्धिते। उपराजम्। अध्यात्मम्॥

नपुंसकादन्यतरस्याम्॥ लसक_९२३ = पा_५,४.१०९॥
अन्नन्तं यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात्। उपचर्मम्। उपचर्म॥

झयः॥ लसक_९२४ = पा_५,४.१११॥
झयन्तादव्ययीभावाट्टज्वा&न्ब्स्प्॑स्यात्। उपसमिधम्। उपसमित्॥

इत्यव्ययीभावः॥ २॥
*
अथ तत्पुरुषः

तत्पुरुषः॥ लसक_९२५ = पा_२,१.२२॥
अधिकारो ऽयं प्राग्बहुव्रीहेः॥

द्विगुश्च॥ लसक_९२६ = पा_२,१.२३॥
द्विगुरपि तत्पुरुषसंज्ञकः स्यात्॥

द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः॥ लसक_९२७ = पा_२,१.२४॥
द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स च तत्पुरुषः। कृष्णं श्रितः कृष्णश्रित इत्यादि॥

तृतीया तत्कृतार्थेन गुणवचनेन॥ लसक_९२८ = पा_२,१.३०॥
तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह वा प्राग्वत्। शङ्कुलया खण्डः। धान्येनार्थो धान्यार्थः। तत्कृतेति किम् ? अक्ष्णा काणः॥

कर्तृकरणे कृता बहुलम्॥ लसक_९२९ = पा_२,१.३२॥
कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत्। हरिणा त्रातो हरित्रातः। नखैर्भिन्नः नखभिन्नः। (प.) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्। नखनिर्भिन्नः॥

चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः॥ लसक_९३० = पा_२,१.३६॥
चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यंन्तं वा प्राग्वत्। यूपाय दारु यूपदारु। (तदर्थेन प्रकृतिविकृतिभाव एवेष्टः)। तेनेह न - रन्धनाय स्थाली। (अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्)। द्विजार्थः सूपः। द्विजार्था यवागूः। द्विजार्थं पयः। भूतबलिः। गोहितम्। गोसुखम्। गोरक्षितम्॥

पञ्चमी भयेन॥ लसक_९३१ = पा_२,१.३७॥
चोराद्भयं चोरभयम्॥

स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन॥ लसक_९३२ = पा_२,१.३९॥

पञ्चम्याः स्तोकादिभ्यः॥ लसक_९३३ = पा_६,३.२॥
अलुगुत्तरपदे। स्तोकान्मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। कृच्छ्रादागतः॥

षष्ठी॥ लसक_९३४ = पा_२,२.८॥
सुबन्तेन प्राग्वत्। राजपुरुषः॥

पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे॥ लसक_९३५ = पा_२,२.१॥
अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी। षष्ठीसमासापवादः। पूर्वं कायस्य पूर्वकायः। अपरकायः। एकाधिकरणे किम् ? पूर्वश्छात्राणाम्॥

अर्धं नपुंसकम्॥ लसक_९३६ = पा_२,२.२॥
समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत्। अर्धं पिप्पल्याः अर्धपिप्पली।

सप्तमी शौण्डैः॥ लसक_९३७ = पा_२,१.४०॥
सप्तम्यन्तं शौण्डादिभिः प्राग्वत्। अक्षेषु शौण्डः अक्षशोण्ड इत्यादि। द्वितीयातृतीयेत्यादियोगविभागादन्यत्रापि तृतीयादिविभक्तीनां प्रयोगवशात्समासो ज्ञेयः॥

दिक्संख्ये संज्ञायाम्॥ लसक_९३८ = पा_२,१.५०॥
संज्ञायामेवेति नियमार्थं सूत्रम्। पूर्वेषुकामशमी। सप्तर्षयः। तेनेह न - उत्तरा वृक्षाः। पञ्च ब्राह्मणाः॥

तद्धितार्थोत्तरपदसमाहारे च॥ लसक_९३९ = पा_२,१.५१॥
तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत्। पूर्वस्यां शालायां भवः - पूर्वा शाला इति समासे जाते (सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः)॥

दिक्पूर्वपदादसंज्ञायां ञः॥ लसक_९४० = पा_४,२.१०७॥
अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम्॥

तद्धितेष्वचामादेः॥ लसक_९४१ = पा_७,२.११७॥
ञिति णिति च तद्धितेष्वचामादेरचो वृद्धिः स्यात्। यस्येति च। पौर्वशालः। पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहौ। (द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्य समासवचनम्)॥

गोरतद्धितलुकि॥ लसक_९४२ = पा_५,४.९२॥
गो ऽन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तु तद्धितलुकि। पञ्चगवधनः॥

तत्पुरुषः समानाधिकरणः कर्मधारयः॥ लसक_९४३ = पा_१,२.४२॥

संख्यापूर्वो द्विगुः॥ लसक_९४४ = पा_२,१.५२॥
तद्धितार्थेत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगुसंज्ञः स्यात्॥

द्विगुरेकवचनम्॥ लसक_९४५ = पा_२,४.१॥
द्विग्वर्थः समाहार एकवत्स्यात्॥

स नपुंसकम्॥ लसक_९४६ = पा_२,४.१७॥
समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात्। पञ्चानां गवां समाहारः पञ्चगवम्।

विशेषणं विशेष्येण बहुलम्॥ लसक_९४७ = पा_२,१.५७॥
भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत्। नीलमुत्पलं नीलोत्पलम्। बहुलग्रहणात्क्वचिन्नित्यम् - कृष्णसर्पः। क्वचिन्न - रामो जामदग्न्यः॥

उपमानानि सामान्यवचनैः॥ लसक_९४८ = पा_२,१.५५॥
घन इव श्यामो घनश्यामः। (शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्)। शाकप्रियः पार्थिवः शाकपार्थिवः। देवपूजको ब्राह्मणो देवब्राह्मणः॥

नञ्॥ लसक_९४९ = पा_२,१.६॥
नञ् सुपा सह समस्यते॥

नलोपो नञः॥ लसक_९५० = पा_६,३.७३॥
नञो नस्य लोप उत्तरपदे। न ब्राह्मणः अब्राह्मणः॥

तस्मान्नुडचि॥ लसक_९५१ = पा_६,३.७४॥
लुप्तनकारान्नञ उत्तरपदस्याजादेर्नुडागमः स्यात्। अनश्वः। नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः॥

कुगतिप्रादयः॥ लसक_९५२ = पा_२,२.१८॥
एते समर्थेन नित्यं समस्यन्ते। कुत्सितः पुरुषः कुपुरुषः॥

ऊर्यादिच्विडाचश्च॥ लसक_९५३ = पा_१,४.६१॥
ऊर्यादयश्च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः। ऊरीकृत्य। शुक्लीकृत्य। पटपटाकृत्य। सुपुरुषः॥ (प्रादयो गताद्यर्थे प्रथमया)। प्रगत आचार्यः प्राचार्यः। (अत्यादयः क्रान्ताद्यर्थे द्वितीयया)। अतिक्रान्तो मालामिति विग्रहे - .

एकविभक्ति चापूर्वनिपाते॥ लसक_९५४ = पा_१,२.४४॥
विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपातः॥

गोस्त्रियोरुपसर्जनस्य॥ लसक_९५५ = पा_१,२.४८॥
उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात्। अतिमालः। (अवादयः क्रुष्टाद्यर्थे तृतीयया)। अवक्रुष्टः कोकिलया - अवकोकिलः। (पर्यादयो ग्लानाद्यर्थे चतुर्थ्या)। परिग्लानो ऽध्ययनाय पर्यध्ययनः। (निरादयः क्रान्ताद्यर्थे पञ्चम्या)। निष्क्रान्तः कौशाम्ब्याः - निष्कौशाम्बिः॥

तत्रोपपदं सप्तमीस्थम्॥ लसक_९५६ = पा_३,१.९२॥
सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्॥

उपपदमदिङ्॥ लसक_९५७ = पा_२,२.१९॥
उपपदं सुबन्तं समर्थेन नित्यं समस्यते। अतिङन्तश्चायं समासः। कुम्भम् करोति कुम्भकारः। अतिङ् किम् ? मा भवान् भूत्। माङि लुङिति सप्तमीनिर्देशान्माङुपपदम्। (प.) गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः। व्याघ्री। अश्वक्रीती। कच्छपीत्यादि॥

तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः॥ लसक_९५८ = पा_५,४.८६॥
संख्याव्ययादेरङ्गुल्यन्तस्य समासान्तो ऽच् स्यात्। द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम्। निर्गतमङ्गुल्यो निरङ्गुलम्॥

अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः॥ लसक_९५९ = पा_५,४.८७॥
एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः। अहर्ग्रहणं द्वन्द्वार्थम्॥

रात्राह्नाहाः पुंसि॥ लसक_९६० = पा_२,४.२९॥
एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव। अहश्च रात्रिश्चाहोरात्रः। सर्वरात्रः। संख्यातरात्रः। (संख्यापूर्वं रात्रं क्लीबम्)। द्विरात्रम्। त्रिरात्रम्॥

राजाहः सखिभ्यष्टच्॥ लसक_९६१ = पा_५,४.९१॥
एतदन्तात्तत्पुरुषाट्टच् स्यात्। परमराजः॥

आन्महतः समानाधिकरणजातीययोः॥ लसक_९६२ = पा_६,३.४६॥
महत आकारो ऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे। महाराजः। प्रकारवचने जातीयर्। महाप्रकारो महाजातीयः॥

द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥ लसक_९६३ = पा_६,३.४७॥
आत्स्यात्। द्वौ च दश च द्वादश। अष्टाविंशतिः॥

त्रेस्त्रयः॥ लसक_९६४ = पा_६,३.४८॥
त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत्॥

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॥ लसक_९६५ = पा_२,४.२६॥
एतयोः परपदस्येव लिङ्गं स्यात्। कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। (द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः)। पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः॥

प्राप्तापन्ने च द्वितीयया॥ लसक_९६६ = पा_२,२.४॥
समस्येते। अकारश्चानयोरन्तादेशः। प्राप्तो जीविकां प्राप्तजीविकः। आपन्नजीविकः। अलं कुमार्यै - अलंकुमारिः। अत एव ज्ञापकात्समासः। निष्कौशाम्बिः॥

अर्धर्चाः पुंसि च॥ लसक_९६७ = पा_२,४.३१॥
&न्ब्स्प्॑र्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः। अर्धर्चः। अर्धर्चम्। एवं ध्वजतीर्थशरीरमण्डपयूपदेहाङ्कुशपात्रसूत्रादयः। सामान्ये नपुंसकम्। मृदु पचति। प्रातः कमनीयम्॥

इति तत्पुरुषः॥ ३॥
*
अथ बहुव्रीहिः

शेषो बहुव्रीहिः॥ लसक_९६८ = पा_२,२.२३॥
अधिकारो ऽयं प्राग्द्वन्द्वात्॥

अनेकमन्यपदार्थे॥ लसक_९६९ = पा_२,२.२४॥
अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः॥

सप्तमीविशेषणे बहुव्रीहौ॥ लसक_९७० = पा_२,२.३५॥
सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं स्यात्। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः॥

हलन्तात्सप्तम्याः संज्ञायाम्॥ लसक_९७१ = पा_६,३.९॥
हलन्ताददन्ताच्च सप्तम्या अलुक्। कण्ठेकालः। प्राप्तमुदकं यं स प्राप्तोदको ग्रामः। ऊढरथो ऽनड्वान्। उपहृतपशू रुद्रः। उद्धृतौदना स्थाली। पीताम्बरो हरिः। वीरपुरुषको ग्रामः। (प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः)। प्रपतितपर्णः, प्रपर्णः। (नञो ऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः) अविद्यमानपुत्रः, अपुत्रः॥

स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्समानाधिकरणे स्त्रियामपूरणीप्रियादिषु॥ लसक_९७२ = पा_६,३.३४॥
उक्तपुंस्कादनूङ् ऊङोऽभावो ऽस्यामिति बहुव्रीहिः। निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक्। तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः। गोस्त्रियोरिति ह्रस्वः। चित्रगुः। रूपवद्भार्यः। अनूङ् किम् ? वामोरूभार्यः॥ पूरण्यां तु - .

अप्पूरणीप्रमाण्योः॥ लसक_९७३ = पा_५,४.११६॥
पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहे रप्स्यात्। कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणी पञ्चमा रात्रयः। स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः। अप्रियादिषु किम् ? कल्याणीप्रिय इत्यादि॥

बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्॥ लसक_९७४ = पा_५,४.११३॥
स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात्। दीर्घसक्थः। जलजाक्षी। स्वाङ्गात्किम् ? दीर्घसक्थि शकटम्। स्थूलाक्षा वेणुयष्टिः। अक्ष्णो ऽदर्शनादिति वक्ष्यमाणो ऽच्॥

द्वित्रिभ्यां ष मूर्ध्नः॥ लसक_९७५ = पा_५,४.११५॥
आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ। द्विमूर्धः। त्रिमूर्धः॥

अन्तर्बहिभ्यां च लोम्नः॥ लसक_९७६ = पा_५,४.११७॥
आभ्यां लोम्नो ऽप्स्याद्बहुव्रीहौ। अन्तर्लोमः। बहिर्लोमः॥

पादस्य लोपो ऽहस्त्यादिभ्यः॥ लसक_९७७ = पा_५,४.१३८॥
हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ। व्याघ्रस्येव पादावस्य व्याघ्रपात्। अहस्त्यादिभ्यः किम् ? हस्तिपादः। कुसूलपादः॥

संख्यासुपूर्वस्य॥ लसक_९७८ = पा_५,४.१४०॥
पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ। द्विपात्। सुपात्॥

उद्विभ्यां काकुदस्य॥ लसक_९७९ = पा_५,४.१४८॥
लोपः स्यात्। उत्काकुत्। विकाकुत्॥

पूर्णाद्विभाषा॥ लसक_९८० = पा_५,४.१४९॥
पूर्णकाकुत्। पूर्णकाकुदः॥

सुहृद्दुर्हृदौ मित्रामित्रयोः॥ लसक_९८१ = पा_५,४.१५०॥
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते। सुहृन्मित्रम्। दुर्हृदमित्रः॥

उरः प्रभृतिभ्यः कप्॥ लसक_९८२ = पा_५,४.१५१॥

सो ऽपदादौ॥ लसक_९८३ = पा_८,३.३८॥
पाशकल्पककाम्येषु विसर्गस्य सः॥

कस्कादिषु च॥ लसक_९८४ = पा_८,३.४८॥
एष्विण उत्तरस्य विसर्गस्य षो ऽन्यस्य तु सः। इति सः। व्यूढोरस्कः॥

इणः षः॥ लसक_९८५ = पा_८,३.३९॥
इण उत्तरस्य विसर्गस्य षः पाशकल्पककाम्येषु परेषु। प्रियसर्पिष्कः॥

निष्ठा॥ लसक_९८६ = पा_२,२.३६॥
निष्ठान्तं बहुव्रीहौ पूर्वं स्यात्। युक्तयोगः॥

शेषाद्विभाषा॥ लसक_९८७ = पा_५,४.१५४॥
अनुक्तसमासान्ताद्बहुव्रीहेः कब्वा। महायशस्कः, महायशाः॥

इति बहुव्रीहिः॥ ४॥
*
अथ द्वन्द्वः

चार्थे द्वन्द्वः॥ लसक_९८८ = पा_२,२.२९॥
अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः। समुच्चयान्वाचयेत रेतरयोगसमाहाराश्चार्थाः। तत्र "ईश्वरं गुरुं च भजस्व&८२१७॑ इति परस्परनिरपेक्षस्यानेक स्यैकस्मिन्नन्वयः समुच्चयः। "भिक्षामट गां चानय&८२१७॑ इत्यन्यतरस्यानुषङ्गिकत्वेन अन्वयो ऽन्वाचयः। अनयोरसामर्थ्यात्समासो न। "धवखदिरौ छिन्धि&८२१७॑ इति मिलितानामन्वय इतरेतरयोगः। "संज्ञापरिभाषम्&८२१७॑ इति समूहः समाहारः॥

राजदन्तादिषु परम्॥ लसक_९८९ = पा_२,२.३१॥
एषु पूर्वप्रयोगार्हं परं स्यात्। दन्तानां राजानो राजदन्ताः। (धर्मादिष्वनियमः)। अर्थधर्मौ। धर्मार्थावित्यादि॥

द्वन्द्वे घि॥ लसक_९९० = पा_२,२.३२॥
द्वन्द्वे घिसंज्ञं पूर्वं स्यात्। हरिश्च हरश्च हरिहरौ॥

अजाद्यदन्तम्॥ लसक_९९१ = पा_२,२.३३॥
द्वन्द्वे पूर्वं स्यात्। ईशकृष्णौ॥

अल्पाच्तरम्॥ लसक_९९२ = पा_२,२.३४॥
शिवकेशवौ॥

पिता मात्रा॥ लसक_९९३ = पा_१,२.७०॥
मात्रा सहोक्तौ पिता वा शिष्यते। माता च पिता च पितरौ, मातापितरौ वा॥

द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्॥ लसक_९९४ = पा_२,४.२॥
एषां द्वन्द्व एकवत्। पाणिपादम्। मार्दङ्गिकवैणविकम्। रथिकाश्वारोहम्॥

द्वन्द्वाच्चुदषहान्तात्समाहारे॥ लसक_९९५ = पा_५,४.१०६॥
चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे। वाक् च त्वक् च वाक्त्वचम्। त्वक्स्रजम्। शमीदृषदम्। वाक्त्विषम्। छत्रोपानहम्। समाहारे किम् ? प्रावृट्शरदौ॥

इति द्वन्द्वः॥ ५॥
*
अथ समासान्ताः

ऋक्पूरब्धूःपथामानक्षे॥ लसक_९९६ = पा_५,४.७४॥
अ अनक्षे इतिच्छेदः। ऋगाद्यन्तस्य समासस्य अप्रत्ययो ऽन्तावयवो ऽक्षे या धूस्तदन्तस्य तु न। अर्धर्चः। विष्णुपुरम्। विमलापं सरः। राजधुरा। अक्षे तु अक्षधूः। दृढधूरक्षः। सखिपथः। रम्यपथो देशः॥

अक्ष्णो ऽदर्शनात्॥ लसक_९९७ = पा_५,४.७६॥
अचक्षुःपर्यायादक्ष्णो ऽच् स्यात्समासान्तः। "गवामक्षीव गवाक्षः&८२१७॑॥

उपसर्गादध्वनः॥ लसक_९९८ = पा_५,४.८५॥
प्रगतो ऽध्वानं प्राध्वो रथः॥

न पूजनात्॥ लसक_९९९ = पा_५,४.६९॥
पूजनार्थात्परेभ्यः समासान्ता न स्युः। सुराजा। अतिराजा॥

इति समासान्ताः॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP