अर्थशास्त्रम् अध्याय १३ - भाग ५

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


५.०१
द्विविधं विजिगीषोः समुत्थानं - अटव्य्.आदिकम् एक.ग्राम.आदिकं च ॥

५.०२
त्रिविधश् च_अस्य लम्भः - नवो, भूत.पूर्वः, पित्र्य इति ॥

५.०३
नवम् अवाप्य लाभं पर.दोषान् स्व.गुणैश् छादयेत्, गुणान् गुण.द्वैगुण्येन ॥

५.०४
स्व.धर्म.कर्म.अनुग्रह.परिहार.दान.मान.कर्मभिश् च प्रकृति.प्रिय.हितान्य् अनुवर्तेत ॥

५.०५
यथा.सम्भाषितं च कृत्य.पक्षम् उपग्राहयेत्, भूयश् च कृत.प्रयासम् ॥

५.०६
अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति, प्रकृति.विरुद्ध.आचारश् च ॥

५.०७
तस्मात् समान.शील.वेष.भाषा.आचारताम् उपगछेत् ॥

५.०८
देश.दैवत.स्माज.उत्सव.विहारेषु च भक्तिम् अनुवर्तेत ॥

५.०९
देश.ग्राम.जाति.संघ.मुख्येषु च_अभीक्ष्णं सत्त्रिणः परस्य_अपचारं दर्शयेयुः, माहाभाग्यं भक्तिं च तेषु स्वामिनः, स्वामि.सत्कारं च विद्यमानम् ॥

५.१०
उचितैश् च_एनान् भोग.परिहार.रक्षा.अवेक्षणैर् भुञ्जीत ॥

५.११
सर्व.देवता.आश्रम.पूजनं च विद्या.वाक्य.धर्म.शूर.पुरुषाणां च भूमि.द्रव्य.दान.परिहारान् कारयेत्, सर्व.बन्धन.मोक्षणम् अनुग्रहं दीन.अनाथ.व्याधितानां च ॥

५.१२
चातुर्मास्येष्व् अर्ध.मासिकम् अघातम्, पौर्णमासीषु च चातूरात्रिकं राज.देश.नक्षत्रेष्व् ऐकरात्रिकम् ॥

५.१३
योनि.बाल.वधं पुंस्त्व.उपघातं च प्रतिषेधयेत् ॥

५.१४
यच् च कोश.दण्ड.उपघातकम् अधर्मिष्ठं वा चरित्रं मन्येत तद् अपनीय धर्म्य.व्यवहारं स्थापयेत् ॥

५.१५
चोर.प्रकृतीनां म्लेच्छ.जातीनां च स्थान.विपर्यासम् अनेकस्थं कारयेत्, दुर्ग.राष्ट्र.दण्ड.मुख्यानां च ॥

५.१६
परा.उपगृहीतानां च मन्त्रि.पुरोहितानां परस्य प्रत्यन्तेष्व् अनेकस्थं वासं कारयेत् ॥

५.१७
अपकार.समर्थान् अनुक्षियतो वा भर्तृ.विनाशम् उपांशु.दण्डेन प्रशमयेत् ॥

५.१८
स्व.देशीयान् वा परेण वा_अपरुद्धान् अपवाहित.स्थानेषु स्थापयेत् ॥

५.१९
यश् च तत्.कुलीनः प्रत्यादेयम् आदातुं शक्तः, प्रत्यन्त.अटवीस्थो वा प्रबाधितुम् अभिजातः, तस्मै विगुणां भूमिं प्रयच्छेत्, गुणवत्याश् चतुर्.भागं वा कोश.दण्ड.दानम् अवस्थाप्य, यद् उपकुर्वाणः पौर.जानपदान् कोपयेत् ॥

५.२०
कुपितैस् तैर् एनं घातयेत् ॥

५.२१
प्रकृतिभिर् उपक्रुष्टम् अपनयेत्, औपघातिके वा देशे निवेशयेत् - इति ॥

५.२२
भूत.पूर्वे येन दोषेण_अपवृत्तस् तं प्रकृति.दोषं छादयेत्, येन च गुणेन_उपावृत्तस् तं तीव्री.कुर्यात् - इति ॥

५.२३
पित्र्ये पितुर् दोषांश् छादयेत्, गुणांश् च प्रकाशयेत् - इति ॥

५.२४
चरित्रम् अकृतं धर्म्यं कृतं च_अन्यैः प्रवर्तयेत् ।

५.२४
प्रवर्तयेन् न च_अधर्म्यं कृतं च_अन्यैर् निवर्तयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP