अध्याय ८ - भाग २

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ पूर्वत्र असिद्धं ।
२ नलोपः सुप्स्वरसंज्ञातुक् इधिषु कृति ।
३ न मु ने ।
४ उदात्तस्वरितयोर्यणः स्वरितः अनुदात्तस्य ।
५ एक आदेशः उदात्तेन उदात्तः ।
६ स्वरितः वा अनुदात्ते पद आदौ ।
७ नलोपः प्रातिपदिक अन्तस्य ।
८ न ङिसम्बुद्ध्योः ।
९ आत् पधायाश्च मतोर्वः अयव आदिभ्यः ।
१० झयः ।
११ संज्ञायां ।
१२ आसन्दीवत् अष्ठीवत्चक्रीवत्कक्षीवत् रुमण्वत् चर्मण्वती ।
१३ उदन्वान् उदधौ च ।
१४ राजन्वान् सौराज्ये ।
१५ छन्दसि इरः ।
१६ अनः नुट् ।
१७ णात् घस्य ।
१८ कृपः रः लः ।
१९ उपसर्गस्य अयतौ ।
२० ग्रः यङि ।
२१ अचि विभाषा ।
२२ परेश्च घ अङ्कयोः ।
२३ संयोग अन्तस्य लोपः ।
२४ रआत् सस्य ।
२५ धि च ।
२६ झलः झलि ।
२७ ह्रस्वाद् अङ्गात् ।
२८ इटः ईटि ।
२९ स्कोः संयोग आद्योः अन्ते च ।
३० चोः कुः ।
३१ हः ढः ।
३२ दादेर्धातोर्घः ।
३३ वा द्रुहमुहष्णुहष्णिहां ।
३४ नहः धः ।
३५ आहः थः ।
३६ व्रश्चभ्रस्जसृजमृजयजराजभ्राज छशां षः ।
३७ एक अचः बशः भष्झषन्तस्य स्ध्वोः ।
३८ दधः तथोश्च ।
३९ झलां जशः अन्ते ।
४० झषः तथोर्धः अधः ।
४१ षढोः कः सि ।
४२ रदाभ्यं निष्ठातः नः पूर्वस्य तु दः ।
४३ संयोग आदेरातः धातोर्यण्वतः ।
४४ लू आदिभ्यः ।
४५ ओत् इतश्च ।
४६ क्षियः दीर्घात् ।
४७ श्यः अस्पर्शे ।
४८ अञ्चः अनपादाने ।
४९ दिवः अव्जिगीषायां ।
५० निर्वा- णः अवाते ।
५१ शुषः कः ।
५२ पचः वः ।
५३ क्षायः मः ।
५४ प्रस्त्यः अन्यतरस्यां ।
५५ अनुपसर्गात् फुल्लक्षीबकृशौल्लाघाः ।
५६ नुदविद उन्दत्राघ्राह्रीभ्यः अन्यारयां ।
५७ न ध्याख्यापॄमूर्छिमदां ।
५८ वित्तः भोगप्रत्यययोः ।
५९ भित्तं शकलं ।
६० ऋ- णं आधमर्ण्ये ।
६१ नसत्तनिषत्त अनुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि ।
६२ क्विन्प्रत्ययस्य कुः ।
६३ नशेर्वा ।
६४ मः नः धातोः ।
६५ म्वोश्च ।
६६ ससजुषोः रुः ।
६७ अवयाः श्वेतवाः उरो- डाश्च ।
६८ अहन् ।
६९ रः असुपि ।
७० अम्नः ऊधसव सित्य् उभयथा छन्दसि ।
७१ भुवः च महाव्याहृतेः ।
७२ वसुस्रंसुध्वंसु अनडुहां दः ।
७३ तिपि अनस्तेः ।
७४ सिपि धातोर्रुः वा ।
७५ दः च ।
७६ र्वोः उपधायाः दीर्घः इकः ।
७७ हलि च ।
७८ उपधायां च ।
७९ न भकुर्छुरां ।
८० अदसः असेर्दात् उ दः मः ।
८१ एतः ईत् बहुवचने ।
८२ वाक्यस्य टेः प्लुतः उदात्तः ।
८३ प्रत्यभिवादे अशूद्रे ।
८४ दूरात् हूते च ।
८५ हैहेप्रयोगे हैहयोः ।
८६ गुरोरनृतः अनन्त्य्यस्य अपि एकैकय प्राचां ।
८७ ओं अभ्यादाने ।
८८ ये यज्- ञकर्मणि ।
८९ प्रणवष्टेः ।
९० याज्या अन्तः ।
९१ ब्रूहिप्रेस्यश्रौषट्वौषटावहानां आदेः ।
९२ अग्णीध् प्रेषणे परस्य च ।
९३ विभाषा पृष्- टप्रतिवचने हेः ।
९४ निगृह्य अनुयोगे च ।
९५ आम्रेडितं भर्त्सने ।
९६ अङ्गयुक्तं तिङ् आकाङ्क्षं ।
९७ विचार्यंआणाणां ।
९८ पूर्वं तु भाषायां ।
९९ प्रतिश्रवणे च ।
१०० अनुदात्तं प्रश्न अन्त अभिपूजितयोः ।
१०१ चिद् इति च उपमा अर्थे प्रयुज्यंआने ।
१०२ उपरिस्विद् आसी३त् इति च ।
१०३ स्वरितं आम्रेडिते असूया सम्मतिकोपकुत्सनेषु ।
१०४ क्षिया आशिस्प्रैषेषु तिङ् आकाङ्क्षं ।
१०५ अनन्त्यस्य अपि प्रश्न आख्यानयोः ।
१०६ प्लुतौ ऐचः इत् उतौ ।
१०७ एचः अप्रगृह्यस्य अदूरात् ऊते पूर्वस्य अर्धस्य आत् उत्तरस्य इत् उतौ ।
१०८ तयोर्य्वौ अचि संहितायां ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP