अध्याय ८ - भाग १

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ सर्वस्य द्वे ।
२ तस्य परं आम्रेडितम् ।
३ अनुदत्ता- ं च ।
४ नित्यवीप्सयोः ।
५ परेर्वर्जने ।
६ प्रसम् उप उदः पादपूरणे ।
७ उपरिअधिअधसः सांईप्ये ।
८ वाक्य आदेरामन्त्रितस्य असूयासम्मतिकोपकुत्सनभर्त्सनेषु ।
९ एकं बहुव्रीहिवत् ।
१० आबाधे च ।
११ कर्मधारयवत् उत्तरेषु ।
१२ प्रकारे गुणवचनस्य ।
१३ अकृच्छ्रे प्रियसुखयोरन्यतरस्यां ।
१४ यथास्वे यथायथं ।
१५ द्वंद्वं रहस्यमर्यादाअचनव्युत्क्रमणयज्ञपात्ररयोग अभिव्यक्तिषु ।
१६ पदस्य ।
१७ पदात् ।
१८ अनुदात्तं सर्वं अपदआदौ ।
१९ आमन्त्रितस्य च ।
२० युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थायोर्वाम्नावौ ।
२१ बहुवचने वस्नस्सु ।
२२ तेमयौ एकवचनस्य ।
२३ त्वामौ द्वितीयायाः ।
२४ न चवाह अह एवयुक्ते ।
२५ पश्य अर्थैः च अणालोचने ।
२६ सपूर्वायाः प्रथमायाः विभाषा ।
२७ तिङः गोत्रआदीनि कुत्सन आभीक्ष्ण्ययोः ।
२८ तिङ् अतिङः ।
२९ न लुट् ।
३० निपातैर्यद्यदिहन्तकुविद्नेद्चेद्चण्कच्चिद्यत्रयुक्तं ।
३१ नह प्रत्यारम्भे ।
३२ सत्यं प्रश्ने ।
३३ अङ्ग अप्रातिलोम्ये ।
३४ हि च ।
३५ छन्दसि अनेकं अपि स आकाङ्क्षम् ।
३६ यावद्यथाभ्यां ।
३७ पूजायां न अनन्तरं ।
३८ उपसर्गव्यपेतं च ।
३९ तुपश्यपश्यत अहैः पूजायां ।
४० अहो च ।
४१ शेषे विभाषा ।
४२ पुरा च पर्- ईप्सायां ।
४३ ननु इति अनु- ज्ञा एषणायां ।
४४ किं क्रियाप्रश्ने अनुपसर्गं अप्रतिषिद्धम् ।
४५ लोपे विभाषा ।
४६ एहिमन्ये प्रहासे लृट् ।
४७ जातु अपूर्वं ।
४८ किम्वृत्तं च चिदुत्तरं ।
४९ आहो उताहो च अनन्तरं ।
५० शेषे विभाषा ।
५१ गत्यर्थलोटा लृट् न चेत् कारकं सर्व न्यत् ।
५२ लोट् च ।
५३ विभाषितं स उपसर्गं अनुत्तमम् ।
५४ हन्त च ।
५५ आमः एक अन्तरं आमन्त्रितम् अनन्तिके ।
५६ यद् हितुपरं छन्दसि ।
५७ चनचिद् इवगोत्र आदितद्धित आम्रेडितेषु अगतेः ।
५८ च आदिषु च ।
५९ चवायोगे प्रथमा ।
६० ह इति क्षियायां ।
६१ अह इति विनियोगे च ।
६२ च अहलोपे एव इति अवधारणं ।
६३ च आदिलोपे विभाषा ।
६४ वैवाव इति च छन्दसि ।
६५ एक अन्याभ्यां समर्थाभ्यां ।
६६ यद्वृत्तात् नित्यं ।
६७ पूजणात् पूजितं अनुदात्तम् (काष्ठ आदिभ्यः).
६८ सगतिरपि तिङ् ।
६९ कुत्सने च सुपि अगोत्रआदौ ।
७० गतिर्गतौ ।
७१ तिङि च उदात्तवति ।
७२ आमन्त्रितं पूर्वम् अविद्यआनवत् ।
७३ न आमन्त्रिते समान धिकरणे (सामान्यवचनम्).
७४ (सामान्यवचनं)विभाषितं विशेषवचने (बहुवचने).

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP