अध्याय ७ - भाग २

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ सिचि वृद्धिः परस्मैपदेषु ।
२ अतः र्ल अन्तस्य ।
३ वदव्रजहलन्तस्य अचः ।
४ न इटि ।
५ ह्म्य् अन्त क्षणश्वसजागृ- णिश्वि एत् इतां ।
६ ऊर्णोतेर्विभाषा ।
७ अतः हलादेर्लघोः ।
८ न इट् वशि कृति ।
९ तितुत्रतथसिसुसरकसेषु च ।
१० एक अचः उपदेशे अनुदात्तात् ।
११ श्रि उकः किति ।
१२ सनि ग्रहगुहोः च ।
१३ कृसृभृवृस्तुद्रुस्रुश्रुवः लिटि ।
१४ श्वि ईत् इत् अः निष्ठायां ।
१५ यस्य विभाषा ।
१६ आत् इत् अः च ।
१७ विभाषा भाव आदिकर्मणोः ।
१८ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्-
टविरिब्धफाण्- टबा- ढानि मन्थमनः
तमः सक्त अविस्पष्- टस्वर अणायासभृशेषु ।
१९ धृसिशसी वैयात्ये ।
२० दृ- ढः स्थूलबलयोः ।
२१ प्रभौ परिवृ- ढः ।
२२ कृच्छ्र गहनयोः कषः ।
२३ घुषिरविशब्दने ।
२४ अर्देः सम् निविभ्यः ।
२५ अभेः च आविदूर्ये ।
२६ णेरध्ययने वृत्तं ।
२७ वा दान्तशान्तपूर्- णदस्तस्पष्- टछन्नज्ञप्ताः ।
२८ रुषि अमत्वरसंघुष आस्वणां ।
२९ हृषेर्लोमसु ।
३० अपचितः च ।
३१ ह्रु ह्वरेः छन्दसि ।
३२ अपरिह्वृतः च ।
३३ सोमे ह्वरितः ।
३४ ग्रसितस्कभितस्तभित उत्तभित
चत्तविकस्तविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीर्-
उज्ज्वलितिक्षरितिक्षमितिवमिति अमिति इतिच ।
३५ आर्धधातुकस्य इट् वलादेः ।
३६ स्नुक्रमोरणात्मनेपदनिमित्ते ।
३७ ग्रहः अलिटि दीर्घः ।
३८ वृ ॠतः वा ।
३९ न लिङि ।
४० सिचि च परस्मैपदेषु ।
४१ इट् सनि वा ।
४२ लिङ्सिचोरात्मनेपदेषु ।
४३ ऋतः च संयोग आदेः ।
४४ स्वरतिसूतिसूयतिधूञ् ऊत् इतः वा ।
४५ रध आदिभ्यः च ।
४६ निरः कुषः ।
४७ इट् निष्ठायां ।
४८ ति इषसहलुभरुषरिषः ।
४९ सनि इव् अन्त ऋधभ्रस्जदन्भुश्रिस्वृयु ऊर्णुभरज्ञपिसणां ।
५० क्लिशः क्त्वानिष्ठयोः ।
५१ पूङः च ।
५२ वसति क्षुधोरिट् ।
५३ अञ्चेः पूजायां ।
५४ लुभः विमोचने ।
५५ जृलपॄव्रश्च्योः क्त्वि ।
५६ उत् इतः वा ।
५७ से असिचि कृतचृतछृदतृदनृतः ।
५८ गमेरिट् परस्मैपदेषु ।
५९ न वृत् भ्यश्चतुर्भ्यः ।
६० तासि च क्ल्पः ।
६१ अचः तस्वत् थलि अनिटः नित्यं ।
६२ उपदेशे अत् वतः ।
६३ ऋतः भारद्वाजस्य ।
६४ बभूथ आततन्थजगृभ्मववर्थ ति निगमे ।
६५ विभाषा सृजिदृषोः ।
६६ इट् अत्ति अर्ति व्ययतिणां ।
६७ वसु एक अच् आत् घसां ।
६८ विभाषा गमहनविदविशां ।
६९ सनिंससनिवांसं ।
७० ऋत् हनोः स्ये ।
७१ अञ्जेः सिचि ।
७२ स्तुसुधूञ्भ्यः परस्मैपदेषु ।
७३ यमरमनम आतां सक् च ।
७४ स्मिपूङ् ऋ अञ्जू अशां सनि ।
७५ किरः च पञ्चभ्यः ।
७६ रुदादिभ्यः सार्वधतुके ।
७७ ईशः से ।
७८ ईड जनोर्ध्वे च ।
७९ लिङः सलोपः अनन्त्यस्य ।
८० अतः या इयः ।
८१ आतः ङ्- इतः ।
८२ आने मुक् ।
८३ ईत् आसः ।
८४ अष्तनः आ विभक्तौ ।
८५ रायः हलि ।
८६ युष्मद् अस्मदोरणादेशे ।
८७ द्वितीयायां च ।
८८ प्रथमायाः च द्विवचने भाषायां ।
८९ यः अचि ।
९० शेषे लोपः ।
९१ मपर्यन्तस्य ।
९२ युव आवौ द्विवचने ।
९३ यूववयौ जसि ।
९४ त्व अहौ सौ ।
९५ तुभ्यमह्यौ ङयि ।
९६ तवममौ ङसि ।
९७ त्वमौ एकवचने ।
९८ प्रतय उत्तरपदयोः च ।
९९ त्रिचतुरोः स्त्रियां तिसृचत्सृ ।
१०० अचि र ऋतः ।
१०१ जरायाः जरसन्यतरस्यां ।
१०२ त्यदादीणां अः ।
१०३ किमः कः ।
१०४ कु तिहोः ।
१०५ क्व अति ।
१०६ तदोः सः सौ अनन्त्ययोः ।
१०७ अदसः औ सुलोपः च ।
१०८ इदमः मः ।
१०९ दः च ।
११० यः सौ ।
१११ इदः अय् पुंसि ।
११२ अन आपि अकः ।
११३ हलि लोपः ।
११४ मृजेर्वृद्धिः ।
११५ अचः ञ्- ण्- इति ।
११६ अतः उपधायाः ।
११७ तद्धितेषु अचां आदेः ।
११८ किति च ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP