अध्याय ५ - भाग ४

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ पादशतस्य संख्या आदेर्वीप्सायां वुन् लोपः च ।
२ दण्डव्यवसर्गयोः च ।
३ स्थूल आदिभ्यः प्रकारवचने कन् ।
४ अनत्यन्तगतौ क्तात् ।
५ न सामिवचने ।
६ बृहत्या आच्छादने ।
७ अषडक्स आशितंगु अलंकर्मन् अलम्पुरुष अध्युत्तरपदात् खः ।
८ विभाषा अञ्चेरदिक्स्त्रियां ।
९ जाति अन्तात् छ बन्धुनि ।
१० स्थान अन्तात् विभाषा सस्थानेन इति चेत् ।
११ किम् एत्तिङ् अव्यय घ् आत् आमु अरव्यरार्षे ।
१२ अमु च छन्दसि ।
१३ अनुगादिनः ठक् ।
१४ णचः स्त्रियां अञ् ।
१५ अण् इनुणः ।
१६ विसारिणः मत्स्ये ।
१७ संख्यायाः क्रिया भ्याऋत्तिगणने कृत्वसुच् ।
१८ द्वित्रिचतुर्भ्यां सुच् ।
१९ एकस्य सकृत् च ।
२० विभाषा बहोर्धा विप्रऋष्- टकाले ।
२१ तत् प्रकृतवचने मयट् ।
२२ संऊहवत् च बहुषु ।
२३ अनन्त आवसथ इतिह भेषजात् ञ्यः ।
२४ देवत अन्तात् तादर्थ्ये यत् ।
२५ पाद अर्घाभ्यां च ।
२६ अतिथेर्ञ्यः ।
२७ देवात् तल् ।
२८ अवेः कः ।
२९ याव आदिभ्यः कन् ।
३० लोहितात्मणौ ।
३१ वर्णे च अनित्ये ।
३२ रक्ते ।
३३ कालात् च ।
३४ विनय आदिभ्यः ठक् ।
३५ वाचः व्याहृत अर्थायां ।
३६ तद्युक्तात् कर्मणः अण् ।
३७ ओषधेरजातौ ।
३८ प्रज्ञ आदिभ्यः च ।
३९ मृदः तिकन् ।
४० सस्नौ प्रशंसायां ।
४१ वृकज्येष्ठाह्यां तिल्तातिलौ च छन्दसि ।
४२ बहु अल्प अर्थात्शः कारकाद् अन्यारयां ।
४३ संख्या एकवचणात् अ वीप्सायां ।
४४ प्रतियोगे पञ्चम्याः तसिः ।
४५ अप आदाने च अहीयरुहः ।
४६ अतिग्रह अव्यथन क्षेपेषु अकर्तरि तृतीयायाः ।
४७ हीयंआनपापयोगात् च ।
४८ षष्- ठ्या व्याश्रये ।
४९ रोगात् च अपनयने ।
५० कृ भू अस्तियोगे सम्पद्यार्तरि च्विः ।
५१ अरुः मनः चक्षुः चेतः रहः रजसां लोपः च ।
५२ विभाषा साति कार्त्स्न्ये ।
५३ अभिविधौ सम्पदा च ।
५४ तदध्- ईनवचने ।
५५ देये त्रा च ।
५६ देवमनुष्यपुरुषपुरुमर्त्येह्यः द्वितीयाअप्तयोर्बहुलं ।
५७ अव्यक्तानुकरणात् विअच् वर अर्धात् अनितौ डाच् ।
५८ कृञः द्वितीयतृतीयशम्बबीजात् कृषौ ।
५९ संख्यायः गुण अन्तयाः ।
६० समयात् च यापनायां ।
६१ सपत्त्रनिष्पत्रात्तियथ्ने ।
६२ निष्कुलात्निष्कोषणे ।
६३ सुखप्रियात् आनुलोम्ये ।
६४ दुःखात् प्रातिलोम्ये ।
६५ शूलात् पाके ।
६६ सत्यात् अशपथे ।
६७ मद्रात् परिवापने ।
६८ संआस अन्ताः ।
६९ न पूजणात् ।
७० किमः क्षेपे ।
७१ नञः तत्पुरुषात् ।
७२ पथः विभाषा ।
७३ बह्व्रीहौ संख्येये डच् अबहुगणात् ।
७४ ऋच् पुरप् धुर्पथां अ अनक्षे ।
७६ अक्ष्णः अदर्शणात् ।
७७ अचतुर विचतुरसुचतुरस्त्रीउंसधेन्व्नडुह ऋकाम वाङनस अक्षिभ्रुव दारगव ऊर्व्ष्ठीवपदष्ठीवनक्तंइवरत्रि- ंदिव अहर्दिवसरजसनिःश्रेयसपुरुषायुसद्व्यायुषत्र्यायुष ऋगजुषजातोक्षमहोक्षवृद्धोक्ष उपशुनगोष्ठश्वाः ।
७९ अवसमन्धेह्यः तमसः ।
८० श्वसः वसीयः श्रेयसः ।
८१ अनु अवतप्तात् रहसः ।
८२ प्रतेरुरसः सप्तमीस्थात् ।
८३ अनुगवं आयामे ।
८४ द्विस्तावा त्रिस्तावा वेदिः ।
८५ उपसर्गात् अध्वनः ।
८६ तत्पुरुषस्य ङ्गुलेः संख्याअव्ययआदेः ।
८७ अहन् सर्व एकदेशसंख्यातपुण्यात् च रात्रेः ।
८८ अह्नः अह्नः एतेभ्यः ।
८९ न संख्या आदेः संआहारे ।
९० उत्तम एकाभ्यां च ।
९२ गोरतद्धितलुकि ।
९१ राजाहस्सखिभ्यष्टच् ।
९३ अग्र आख्यायां उरसः ।
९५ ग्रामकौटाह्यां च तक्ष्णः ।
९६ अतेः शूनः ।
९७ उपमाणात् अप्राणिषु ।
९८ उत्तर मृगऊर्वात् च सक्थ्नः ।
९९ नावः द्विगोः ।
१०० अर्धात् च ।
१०१ खार्याः प्राचां ।
१०२ द्वित्रिह्यां अञ्जलेः ।
१०३ अनसन्तात् नपुंसकात् छन्दसि ।
१०४ ब्रह्मणः जानपद आख्यायां ।
१०५ कुमहत् भ्यां अन्यारयाम् ।
१०६ द्वंद्वात् चुदष हन्तात्संआआरे ।
१०७ अव्ययीभावे शरद् रभृतिभ्यः ।
१०८ अनः च ।
१०९ नपुंसकात् अन्य्तरस्यां ।
११० नदीपौर्णमासीआग्रआयणीह्यः ।
१११ झयः ।
११२ गिरेः च सेनकस्य ।
११३ बहुव्रीहौ सक्थि अक्ष्णोः स्व ङ्गात् षच् ।
११४ अङ्गुलेर्दारु- णि ।
११५ द्वित्रिभ्यां ष मूर्ध्नः ।
११६ अप् पूरण्- ईप्रमाण्योः ।
११७ अन्तर्बहिर्भ्यां च लोम्नः ।
११८ अच् नासिकायाः संज्ञायां नसं च अस्थूले ।
११९ उपसर्गात् च ।
१२० सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्र एणीपद अजपदप्रोष्ठादाः ।
१२१ नञ्दुस्सुह्यः हलिसक्थ्योरन्यतरयां ।
१२२ नित्यं असिच् प्रजामेधयोः ।
१२३ बहुप्रजाः छन्दसि ।
१२४ धर्ंआत् अनिच् केवलात् ।
१२५ जम्भा सुहरिततृणसोमेह्यः ।
१२६ दक्षिणेर्मा लुब्धयोगे ।
१२७ इच् कर्मव्यतिहारे ।
१२८ द्विदण्डि आदिभ्यः च ।
१२९ प्रसम्भ्यां जानुनोर्ज्ञुः ।
१३० ऊर्ध्वात् विभाषा ।
१३१ ऊधसः अनङ् ।
१३२ धनुषः च ।
१३३ वा संज्ञायां ।
१३४ जायायाः निङ् ।
१३५ गन्धस्य इत् उद् पूतिसुसुरभिह्यः ।
१३६ अल्प आख्यायां ।
१३७ उपमाणात् च ।
१३९ कुम्भपद्- ईषु च ।
१४० संख्यासुपूर्वस्य ।
१४१ वयसि दन्तस्य दतृ ।
१४२ छन्दसि च ।
१४३ स्त्रियां संज्ञायां ।
१४४ विभाषा श्याव अरोकाभ्यां ।
१४५ अग्र अन्तशुद्धशुभ्रवृषवराहेह्यस ।
१४६ ककुदस्य अवस्थायां लोपः ।
१४७ त्रिककुद् पर्वते ।
१४८ उद् विभ्यां काकुदस्य ।
१४९ पूर्णात् विभाषा ।
१५० सुहृद् दुर्हृदौ मित्र अमित्रयोः ।
१५१ उरः प्रभृतिभ्यः कप् ।
१५२ इनः स्त्रियां ।
१५३ नदी ऋतः च ।
१५४ शेषात् विभाषा ।
१५५ न संज्ञायां ।
१५६ ईयसः च ।
१५७ वन्दिते भ्रातुः ।
१५८ ऋतः छन्दसि ।
१५९ नाडीतन्त्र्योः स्व अङ्गे ।
१६० निष्प्रवाणिः च .

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP