अध्याय ५ - भाग ३

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ प्राक् दिशः विभक्तिः ।
३ इदमः इश् ।
४ एत इतौ रथोः ।
५ एतदः अन् ।
६ सर्वस्य सः अन्यतरस्यां दि ।
७ पञ्चम्याः तसिल् ।
८ तसेः च ।
९ परि अभिह्याम् अ ।
१० सप्तम्याः त्रल् ।
११ इदमः हः ।
१२ किमः अत् ।
१३ वा ह च छन्दसि ।
१४ इतराभ्यः अपि दृश्यन्ते ।
१५ सर्व एक अन्य किम्यद् तदः काले दा ।
१६ इदमः र्हिल् ।
१७ अधुना ।
१८ दानीं च ।
१९ तदः दा च ।
२० तयोर्दार्हिलौ च छन्दसि ।
२१ अनद्यतने र्हिल् अन्यतरस्यां ।
२२ सद्यः परुत्परारिऐषमः परेद्यवि अद्य पूर्वेद्युसन्येद्युसन्यतरेद्युसितरेद्युसपरेद्युसधरेद्युसुभयेद्युसुत्तरेद्युः ।
२३ प्रकारवचने थाल् ।
२४ इदमः थमुः ।
२५ किमः च ।
२६ था हेतौ च छन्दसि ।
२७ दिक् शब्देभ्यः सप्तमीपञ्चमीप्रथमाह्यः दिश्देशकालेषु अस्तातिः ।
२८ दक्षिण उत्तराभ्यां अतसुच् ।
२९ विभाषा पर अवराभ्या ।
३० अञ्चेर्लुक् ।
३१ उपरि उपरिष्टात् ।
३२ पश्चात् ।
३३ पश्चपश्चा च छन्दसि ।
३४ उत्तर अधर दक्षिणात् आतिः ।
३५ एनप् अन्यतरस्यां अदूरे आञ्चम्याः ।
३६ दक्षिणात् आच् ।
३७ आहि च दूरे ।
३८ उत्तरात् च ।
३९ पूर्व अधर अव् अराणां असि पुरध् अवः च एषाम् ।
४० अस्ताति च ।
४१ विभाषा अवरस्य ।
४२ संख्यायाः विधा अर्थे धा ।
४३ अधिकरणविचाले च ।
४४ एकात् धः ध्यमुञ् न्यारयां ।
४५ द्वित्र्योः च धमुञ् ।
४६ एधाच् च ।
४७ याप्ये पाशप् ।
४८ पूरणात् भागे तीयात् अन् ।
४९ प्राक् एकादशभ्यः अच्छन्दसि ।
५० षष्ठ अष्टआह्यां ञ च ।
५१ मानपशु ङ्गेह्यः कन्लुकौ च ।
५२ एकात् आकिनिच् च असहाये ।
५३ भूतपूर्वे चरट् ।
५४ षष्ठ्या रूप्य च ।
५५ अतिशायने तमप् इष्ठनौ ।
५६ तिङः च ।
५७ द्विवचनविभज्य पपदे तरप् ईयसुनौ ।
५८ अच् आद्- ई गुणवचणात् एव ।
५९ तुः छन्दसि ।
६० प्रशस्यस्य श्रः ।
६१ ज्य च ।
६२ वृद्धस्य च ।
६३ अन्तिकबाढयोर्नेदसाधौ ।
६५ विन्मतोर्लुक् ।
६६ प्रशंसायां रूपप् ।
६७ ईषदसंआप्तौ कल्पप्देश्यदेशीयरः ।
६८ विभाषा सुपः बहुच् पुरस्तात् तु ।
६९ प्रकारवचने जातीयर्. ७० प्राक् इवात् कः ।
७१ अव्ययसर्वनाम्णां अकच् प्राक् टेः ।
७२ कस्य च दः ।
७३ अज्ञते ।
७४ कुत्सिते ।
७५ संज्ञायां कन् ।
७६ अनुकम्पायां ।
७७ नीतौ च तद्युक्तात् ।
७८ बह्वचः मनुष्यनाम्न् अः ठच् वा ।
७९ घनिलचौ च ।
८० प्राचां उप आदेरडच् वुचौ च ।
८१ जातिनाम्नः कन् ।
८२ अजिन अन्तस्य उत्तरादओपः च ।
८३ ठ अच् आदौ ऊर्ध्वं द्वि- ईयात् चः ।
८४ शेवलसुपरिविशालवरुणार्यमन् आदीणां तृतीयात् ।
८५ अल्पे ।
८६ ह्रस्वे ।
८७ संज्ञायां कन् ।
८८ कुटीशमीशुण्डाह्यः रः ।
८९ कुत्वाः डुपच् ।
९० कासूगोणीभ्यां ष्टरच् ।
९२ किम् यद्तदः निर्हारणे द्वयोरेकस्य डतरच् ।
९३ वा बहूणां जातिपरिप्रश्ने डतमच् ।
९४ एकात् च प्राचां ।
९५ अवक्षेपणे कन् ।
९६ इवे प्रतिकृतौ ।
९७ संज्ञायां च ।
९८ लुप् मनुष्ये ।
९९ जीविका अर्थे चापण्ये ।
१०० देवपथ आदिभ्यः च ।
१०१ वस्तेर्ढञ् ।
१०२ शिलायाः ढः ।
१०३ शाखा आदिभ्यः यत् ।
१०४ द्रव्यं च भव्ये ।
१०५ कुश अग्रत् छः ।
१०६ सम् आः आत् च तद्विषयात् ।
१०७ शर्करा आदिभ्यः अण् ।
१०८ अङ्गुलि आदिभ्यः ठक् ।
१०९ एकशालायाः ठच् अन्यतरस्यां ।
११० कर्कलोहितात् ईकक् ।
१११ प्रत्नपूर्वविश्वैंआत् थाल् छन्दसि ।
११२ पूगात् ञ्यः अग्रामणीपूर्वात् ।
११३ व्रातच्फञ्रस्त्रियां ।
११४ आयुध जीविसंघात्ञ्यट् आहीकेषु अब्राह्मणराजन्यात् ।
११५ वृकात् टेण्यण् ।
११६ दामनि आदित्रिगर्तषष्ठात् हः ।
११७ पर्शु आदियौधेय आदिह्यां अण् अञौ ।
११८ अभिजित् विदभृत्शालावत्शिखावत्शमीवत् ऊर्णावत्श्रुमत् अणः यञ् ।
११९ ञ्यआदयः तद्राजाः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP