इति ते कथितं नाथ महाविद्याफलप्रदम् ।
कवचं दुर्लभं लोके तव स्नेहात् प्रकाशितम् ॥६६॥

अतिगुह्यतरं ज्ञानं कवचं सर्वसिद्धिदम् ।
अमलोदारचित्तः सन‌ पूजयित्वा सदाशिवम् ॥६७॥

तथा श्रीशाकिनीदेव्याः पूजनं सुमहत्फलम् ।
राज्यदं धनदं वाञ्छासिद्धिदं धर्मसिद्धिदम् ॥६८॥

वाचां सिद्धिं करे प्राप्य अष्टसिद्धिः करे भवेत् ।
काकिनीदर्शनं प्राप्य शाकिनीदर्शन भवेत् ॥६९॥

मन्त्रसिद्धि तन्त्रसिद्धिं क्रियासिद्धिं लभेद्  ध्रुवम् ।
आकाशगामिनी सिद्धिः करे तस्य विराजते ॥७०॥

पुरुषो दक्षिणे बाहौ योषिद्वामभुजे तथा ।
धृत्वा कवचराजं तु राजत्वं लभते ध्रुवम् ॥७१॥

महापातककोटीश्च हत्वा राजत्वमालभेत् ।
वने वृक्षतलेऽश्वत्थमूले स्थित्वा पठेद् यदि ॥७२॥

त्रिसन्ध्यं दशधा जप्त्वा शतधा वा सहस्तधा ।
स भवेत् कल्पवृक्षेशो भूमीशो नात्र संशयः ॥७३॥

कोटिवर्षसहस्त्राणि चिरजीवी स योगिराट्‍ ।
महासिद्धो भवेद् धीमान् महापातकनाशकृत् ॥७४॥

मासार्धेन भवेद् योग्यो विप्रो गुणसमन्वितः ।
वर्षैकेण क्षत्रियश्च वैश्यो वर्षचतुष्ट्ये ॥७५॥


शूद्रो द्वादशवर्षेण योगी भवति पाठतः ।
एवं महाफलं नित्यं कवचं यः पठेत् सुधीः ॥७६॥

भोगमोक्षौ करे तस्य किमन्यैर्बहुभाषितैः ॥७७॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपन सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवभैरवीसंवादे सदाशिवशाकिनीकवचफलादेशो नाम सत्पतितमः पटलः ॥७०॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP