संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षट्पञ्चाशत्तमः पटलः| काकिणीध्यानम् षट्पञ्चाशत्तमः पटलः अनाहतपद्मचक्रविन्यासः काकिणीध्यानम् षट्पञ्चाशत्तमः पटलः - काकिणीध्यानम् अनाहतहृत्कमलभेदनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल काकिणीध्यानम् Translation - भाषांतर कपालशशिशूलास्त्रवरदानसमाकुलाम् ।विचित्ररत्ननिर्माण स्वर्णाऽलङ्कारभूषिताम् ॥४८॥त्रैलोक्यललितां सूक्ष्मां वराभयकराम्बुजाम् ।सुधापानरतां मत्तां पूर्णरुपां कुलेश्वरीम् ॥४९॥रत्नकङ्कणमालाढ्यां परमानन्दभैरवीम् ।ह्रदयाम्भोजमध्यस्थां ध्यायेऽहं हंसगामिनीम् ॥५०॥तत्पीठमध्यनिकरे त्रिकोणं परिचिन्तयेत् ।पीठशक्तिं सुवर्णढ्यां विद्युत्कोटिसमोदयाम् ॥५१॥काकिनीसदृशीं मत्तां पूर्णान्तः करणोद्यताम् ।सर्वाऽलङ्कारभूषाढ्यां परिवारगणावृताम ॥५२॥तद्दक्षिणे पार्श्वभागे चिन्तयेत्त्वामलिङुकम् ।सुवर्णशुद्धसङ्काशं निर्मलं चारुतेजसम् ॥५३॥महालक्ष्मीप्रियानन्दं सर्वाकारं निरञ्जनम् ।ज्ञानयोगोदयं ब्रह्मरुपिणं बहुरुपिणम् ॥५४॥प्रदीपकलिकाकारं चिन्तयेदीश्वरं शिवम् ।एतेषां ज्ञानामाकृत्य वागीशो भवति क्षणात् ॥५५॥वाक्यसिद्धि तत्र नाथ चिन्तयेत् प्रसिद्धये ।तत्र भानोर्मण्डलञ्च चिन्तयेत् साधकाग्रणीः ॥५६॥पद्मकिञ्जल्कमध्ये तु चिन्तयेदरुणायुतम् ।मासैकसाधनादेव योगी स्याच्छीतलाङुधृक् ॥५७॥द्विमासे ग्रन्थिभेदः स्यादनन्तगुणवान् भवेत् ।त्रिमासे योगयोग्यः स्यात् सर्पादिविषनाशकृत् ॥५८॥चतुर्मासे निर्मलात्मा भावकः स्थिरमानसः ।पञ्चमे मासि सम्प्राप्ते वायवी कृपयान्विता ॥५९॥स्थिरवायुः स्थिरा दृष्टिरतीव सुखसम्पदः ।ततो दिने दिने वृद्धिर्वायूनामनुकम्पया ॥६०॥षण्मासात् पापसंत्यक्तो मुक्तवद् भ्रमते चिरम् ।जले चाग्नौ च भूगर्ते कदाचिन्न म्रियेत् हि ॥६१॥ईश्वरात्मा महाज्ञानी निःशङ्को निरुपद्रवः ।महाविवेकसिद्धान्तज्ञानी भेदविवर्जितः ॥६२॥स भूत्वा चिरजीवी च भुक्तिभागी दिने दिने ।सप्तमे कल्पसन्त्यक्तो मदनो दोषविग्रहः ॥६३॥नित्यानन्दगुणप्राप्तिर्भूमित्यागो दिने दिने ।अष्टमे सर्वशत्रुघ्नो रामनामविवर्जितः ॥६४॥अणिमादिदर्शनञ्च ब्रह्मगोविन्ददर्शनम् ।नवमे क्षालनासिद्धिर्भूमित्यागस्त्रिहस्तकः ॥६५॥दशमे योगसिद्धिश्च षट्चक्रदिप्रदर्शनम् ।ब्रह्यारन्ध्रभेदनज्ञो महाआनन्दविग्रहः ॥६६॥एकादशे सर्वसिद्धिः पञ्चभूतमयाङुधृक् ।सप्तस्वर्गालोकनञ्च षट्शिवाप्रियदर्शनम् ॥६७॥द्वादशे देवसन्मानं देवता-पाददर्शनम् ।अत्यन्तं सुखसन्तानं मायाजालनिवारण् ॥६८॥सर्वविद्यासर्वसिद्धिर्दिव्यभक्तिः शुभोदया ।ते वीरास्ते च योगीन्द्रास्ते च भैरवाः ॥६९॥ते सर्वे मृत्युजेतारस्ते भक्ता मुक्तिभागिनः ।ये तिष्ठन्ति महारण्ये निर्जने पर्वते चिरम् ॥७०॥धारयन्ति साधयन्ति योगमेतत् कुलेश्वर ।योगे योगाद् भवेन्मोक्ष इति मे तत्त्वनिर्णयः ॥७१॥संसारोत्तारणे मुक्तिर्योगशब्देन कथ्यते ।लोके हि दुर्लभ योगं योगात्परतरं नहि ॥७२॥योगं पञ्चविधं प्रोक्तमेकं विषयसम्मतम् ।द्वितीयञ्च द्विभेदञ्च पूजायोगं तृतीयकम् ॥७३॥भक्तियोगं परं ब्रह्मयोगसारं कुलेश्वर ।सर्वत्रापि मनोयोगाद् बद्धो मुक्तो भवेद् ध्रुवम् ॥७४॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवभैरवीसंवादेऽनाहतपद्मविन्यासो नाम षट्पञ्चाशत्तमः पटलः ॥५६॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP