श्रीआनन्दभैरवी उवाच
कथयामि तव स्नेहात् कायवश्यविशेषणात् ।
हठयोगं प्रकथितमिदानीं श्रृणुत क्रमम‍ ॥१॥

मणिपूरस्थितं रुद्रं त्रैलोक्ये पवनाक्षयम् ।
कथयामि शिवानन्द शिवशङ्कर मङुल ॥२॥

स्वाधिष्ठानोर्ध्वदेशे च परमानन्दसागरम् ।
नाभिमूलं मेघजालमध्य विद्युच्छताकुलम् ॥३॥

रहस्तातिरहस्तं च योगिनामतिसारगम् ।
तन्नभिमूलदेशे च नीलपद्मं महाप्रभम् ॥४॥

तद्दलाग्रे सदा भान्ति डादि फान्ताक्षराणि च ।
तद् बाह्ये शोभितं रुपं त्रिकोणमनलस्य च ॥५॥

प्रभातसूर्यसङ्काशं शिखाकारं निरञ्जनम् ।
तत्राग्निबीजरुपं च रुपातीतं गुणान्तरम् ॥६॥

विचिन्तयेन्मेषपृष्ठवाहनं चारुणाकृतिम् ।
चतुर्बाहुं त्रिनयनं चारुदेहधरं परम् ॥७॥

तत्क्रोडे भाति रुदेशः सिन्दूरारुणविग्रहः ।
ब्रह्मरुपी त्रिनयनः सृष्टिसंहारकारकः ॥८॥

विभूतिभूषिताङुस्तु लोकानामिष्टदो विभुः ।
तस्य वामे सदा भाति लाकिनी परदेवता ॥९॥

चतुर्भुजा महादेवी त्रिनेत्रा सौख्यदायिनी ।
श्यामङी पीववसना विचित्रालङ्‌कृतामरा ॥१०॥

सर्वसिद्धिप्रदा माता सर्वत्र सर्वपालिका ।
सदा रक्षतु मां देवी विद्याभिः कुलपालिका ॥११॥

एवं ध्यात्वा पूजयित्वा जपयागस्तवादिभिः ।
ततः सिद्धो भवेन्मन्त्री मणिपूरप्रसादतः ॥१२॥

मणिपूरफलं वक्ष्ये समासेन श्रृणुष्व तत् ।
कोटिवर्षशतेनापि फलं वक्तुं न शक्यते ॥१३॥

मणिपूरानन्तरं हि प्रवक्तव्यमनाहतम् ।
स्तोत्रं ध्यानं नामधेयं सहस्त्रगुनशङ्करम् ॥१४॥

फलमत्यन्तगुह्य च सुह्रत्पद्मोपसिद्धिदम् ।
आत्माज्ञानं मोक्षसिद्धिं प्रेमभक्त्यादिलाभकम् ॥१५॥

संहर्ता जनसङ्कानां पालकः कमलाकरः ।
अकस्माज्ज्ञानसन्दोहलक्ष्मी प्राप्नोति योगिराट्‌ ॥१६॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरवसंवादे मणिपूरभेदो नाम पञ्चपञ्चाशत्तमः पटलः ॥५५॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP