अथैकापञ्चाशत्तमः पटलः - महारूद्रमृत्युञ्जयसहस्त्रनाम ४

मृत्युञ्जयसहितं लाकिणीसहस्त्रस्तोत्रम्


शवमांसाशनो भीमो भीमनेत्रा भयानका ।
शिवज्ञानक्रमो दक्षः क्रियायोगपरायणा ॥१५१॥

दानस्थो दानसम्पन्नो दन्तुरा पार्वतीपरा ।
प्रियानन्दो दिवाकर्ता निशानिषादघातिनी ॥१५२॥

अष्टहस्तो विलोलाक्षो मनःस्थापनकारिणी ।
मृदुपुत्रो मृदुच्छत्रो विभाऽङुपुण्यनन्दिनी ॥१५३॥

अन्तरिक्षगतो मूलो मूलपुत्रप्रकाशिनी ।
अभीतिदाननिरतो विधुमालामनोहरी ॥१५४॥

चतुरास्त्रजाहनवीशो गिरिकन्या कुतूहली ।
शिशुपालरिपुप्राणो विदेश पदरक्षिणी ॥१५५॥

विलक्षनो विधिज्ञाता मानहन्त्री त्रिविक्रमा ।
त्रिकोणानन-योगीशो निम्ननाभिर्नगेश्वरी ॥१५६॥

नवीन गुणसम्पन्नो नवकन्याकुलाचला ।
त्रिविधेशो विशङेतो विज्वरा ज्वरदायिनी ॥१५७॥

अतिधार्मिकपुत्रश्च चारुसिंहासनस्थिता ।
स्थापकोत्तमवर्गाणां सतां सिद्धिप्रकाशिनी ॥१५८॥

सिद्धप्रियो विशालाक्षो ध्वंसकर्त्री निरञ्जना ।
शक्तीशो विकलेशश्च क्रतुकर्मफलोदया ॥१५९॥

विफलेशो वियद्गामी ललिता बुद्धिवाहना ।
मययाद्रितपः क्षेमः क्षयकर्त्री रजोगुणा ॥१६०॥

द्विरुण्डको द्वारपालो बलेर्विघ्नविनाशिनी ।
मायापद्मगतो मानो मारीविद्याविनाशिनी ॥१६१॥

हिङुलाजस्थितः सिद्धो विदुषां वादसारिणी ।
श्रीपतीशः श्रीकरेशः श्रीविद्या भुवनेश्वरी ॥१६२॥

मतिप्रथमजो धन्यो मिथिलानाथपुत्रिका ।
रामचन्द्रप्रियः प्राप्तो रघुनाथकुलेश्वरी ॥१६३॥

कूर्मः कूर्मगतो वीरा वसावर्गा गिरिश्वरी ।
राजराजेश्वरी बालो रतिपीठगुणान्तरा ॥१६४॥

कामरुपधरोल्लासो विदग्धा कामरुपिणी ।
अतिर्थाशः सर्वभर्ता नानालङ्कारशोभिता ॥१६५॥

नानालङ्कारभूषाङो नरमालाविभूषिता ।
जगन्नाथो जगद्व्यापी जगतामिष्टसिद्धिदा ॥१६६॥

जगत्कोमो जगद्व्यापी जयन्ती जयदायिनी ।
जयकारी जीवकारी जयदा जीवनी जया ॥१६७॥

जयो गणेशः श्रीदाता महापीठनिवासिनी ।
विषमः सामवेदस्थो यजुर्वेदांशयोगया ॥१६८॥

त्रिकालगुणगम्भीरो द्वाविंशतिकराम्बुजा ।
सहस्त्रबाहुः सारस्थो भागगा भवभाविनी ॥१६९॥

भवनदिकरो मार्गो विनीता नयनाम्बुजा ।
सर्वत्राकर्षकोऽखण्डः सर्वज्ञानाभिकर्षिणी ॥१७०॥

जिताशयो जितविप्रः कलङ्कगुनवर्जिता ।
निराधारो निरालम्बो विषयाज्ञानवर्जिता ॥१७१॥

अतिविस्तारवदनो विवादखलनाशिनी ।
भार्यानाथः क्षोभनाशो रिपूणां कुलपूजिता ॥१७२॥

आशवो भूरिवर्गाणां चारुकुन्तलमण्डिता ।
अतिबुद्धिधरो सूक्ष्मो रजनीध्वान्तनाशिनी ॥१७३॥

ज्योत्स्नाजालकरो योगी वियोगशायिनी युगा ।
युगगामी योगगामी जयदा लाकिनी शिवा ॥१७४॥

संज्ञाबुद्धिकरो भावो भवभीतिविमोहिनी ।
सुन्दरः सुन्दरानन्दो रतिकारतिसुन्दरी ॥१७५॥

रतिज्ञानी रतिसुखो रतिनाथप्रकाशिनी ।
बुद्धरुपी बोधमात्रो वैरोधो द्वैतवर्जिता ॥१७६॥

भूरिभावहरानन्दो भूरिसन्तानदायिनी ।
यज्ञसाधनकर्ता च सुयज्ञ पञ्चमोचना ॥१७७॥

कोटिकोटिचन्द्रतेजः कोटिकोटिरुचिच्छटा ।
कोटिकोटिचञ्चलाभो द्विकोट्‌ययुतचञ्चला ॥१७८॥

कोटिसूयाच्छन्नदेहः कोटिकोटिरविप्रभा ।
कोटिचन्द्रकान्तमणिः कोटीन्दुकान्तनिर्मला ॥१७९॥

शतकोटिविधुमणीः शतकोटीन्दुकान्तगा ।
विलसत्कोटिकालाग्निः कोटिकालानलोपमा ॥१८०॥

कोटिवहिनगतो वहिन वहिनजाया द्विगोद्भवा ।
महातेजो वहिनवारिः कालग्निहारधारिणी ॥१८१॥

कालाग्निरुद्रो भगवान् कालाग्निरुद्ररुपिणी ।
कालात्मा कलिकालात्मा कलिका कुललाकिनी ॥१८२॥

मृत्युजितो मृत्युतेजा मृत्युञ्जयमनुप्रिया ।
महामृत्युहरो मृत्युरपमृत्युविनाशिनी ॥१८३॥

जयो जयेशो जायदो जयदा जयवर्धिनी ।
जयकरो जगद्धर्मो जगज्जीवनरक्षिणी ॥१८४॥

सर्वजित् सर्वरुपी च सर्वदा सर्वभाविनी ।
इत्येतत् कथितं नाथ महाविद्याभिधानकम् ॥१८५॥

शब्दब्रह्ममयं साक्षात् कल्पवृक्षस्वरुपकम् ।
अष्टोत्तरसहस्त्राख्यं शतसंख्यासमाकुलम् ॥१८६॥

त्रैलोक्यमङुलक्षेत्रं सिद्धविद्याफलप्रदम् ।
सकलं निष्कलं साक्षात् कल्पद्रुमकलान्वितम् ॥१८७॥

योगिनामात्मविज्ञानमात्मज्ञानकरं परम् ।
यः पठेद् भावसम्पूर्णो मिथ्याधर्मविवर्जितः ॥१८८॥

रुद्रपीठे स्वयं भूत्त्वा महायोगी भवेद्ध्रुवम् ।
अकस्मात्सिद्धिमाप्नोति चाधमां माल्यदायिनीम् ॥१८९॥

राजलक्ष्मीधनैश्वर्यमतिधैर्य हयादिकम् ।
कुञ्जरं सुन्दरं वीरं पुत्रं राज्यं सुखं जयम् ॥१९०॥

राजराजेश्वरत्वं च दिव्यवाहनमेव च ।
अक्लेशपञ्चमासिद्धिं ततः प्राप्नोति मध्यमाम् ॥१९१॥

अत्यन्तदुःखहननं गुरुत्वं लोकमण्डले ।
देवानां भक्तिसंख्याञ्च दिव्यभावं सदा सुखम् ॥१९२॥

आयुर्वृद्धिं लोकवश्यं पूर्णकोशं हि गोधनम् ।
देवानां राज्यभवनं प्रत्यक्षे स्वप्नकालके ॥१९३॥

दीर्घदृष्टिभयत्यागं चाल्पकार्यविवर्जितम् ।
सदा धर्मप्रियत्वं च धर्मज्ञानं महागुणम् ॥१९४॥

विवेकाङ्‌कुरमानन्दं श्रीवाणीसुकृपान्वितम् ।
तत उत्तमयोगस्थां सिद्धिं प्राप्नोति साधकः ॥१९५॥

अनन्तगुनसंस्थानं मायार्थभूतिवर्जनम् ।
एकान्तस्थानवसतिं योगशास्त्रनियोजनम् ॥१९६॥

सर्वाकाङ्‌क्षाविशून्यत्वं दैवतैकान्तसेवनम् ।
खेचरत्वं सर्वगतिं भावसिद्धिं सुरप्रियम् ॥१९७॥

सदा रौद्रक्रियायोगं विभूत्यष्टाङुसिद्धिदम् ।
दृढज्ञानं सर्वशास्त्रकारित्वं रससागरम् ॥१९८॥

एकभावं द्वैतशून्यं महापानियोजनम् ।
महागुणवतीविद्यापतित्वं शान्तिमेव च ॥१९९॥

प्राप्नोति साधकश्रेष्टो यः पठेद् भावनिश्चलः ।
त्रिकालमेककालं वा द्विकालं वा पठेत् सुधीः ॥२००॥

शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ।
पुरश्चरणमाकृत्य पठित्वा च पुनः पुनः ॥२०१॥

अष्टैश्वर्ययुतो भूत्वा मनोगतिमवाप्नुयात् ।
सर्वत्र कुशलं व्याप्तं यः पठेन्नियतः शुचिः ॥२०२॥

षट्‌चक्रमणिपीठञ्च भित्त्वाऽनाहतगो भवेत् ।
अनाहतं ततो भित्वा विशुद्धसङुमो भवेत् ॥२०३॥

विशुद्धपद्मं भित्त्वा च शीर्षे द्विदलगो भवेत् ।
द्विदलादिमहापद्मं भित्त्वैतत् स्तोत्रपाठतः ॥२०४॥

चतुर्वर्गां क्रियां चान्ते निर्वाणमोक्षभाक् ।
योगिनां योगसिद्ध्यर्थे सर्वभूतदयोदयम् ॥२०५॥

निर्वाणमोक्षसिद्धयर्थे कथितं परमेश्वर ।
एतत्सवनपाठेन किं न सिद्धयति भूतले ॥२०६॥

कुलं कुलक्रमेणैव साधयेद् योगसाधनम् ।
योगान्ते योगमध्ये च योगाद्ये प्रपठेत् स्तवम् ॥२०७॥

कृत्तिकारोहिणीयोगयात्रायां मिथुने तथा ।
श्रवणायां मेषगणे कुजे चेन्दुसमाकुले ॥२०८॥

शनिवारे च सङ‌‌क्रान्त्यां कुजवारे पुनः पुनः ।
सन्ध्याकाले लिखेत् स्तोत्रं ध्यानधारणयोगिराट्‍ ॥२०९॥

भूर्जपत्रे लिखित्वा च कण्ठे शीर्षे प्रधारयेत् ।
अथवा रात्रियोगे च कुलचक्रे लिखेत् सुधीः ॥२१०॥

सर्वत्र कुलयोगेन पठन् सिद्धिमवाप्नुयात् ।
एतन्नाम्ना प्रजुहयात् कालिकाकृतिमान् भवेत् ॥२११॥

तद्दशांशक्रमेणैव हुत्वा योगीह सर्वदा ।
मणिपूरे दृढो भूत्वा रुद्रशक्तिकृपां लभेत् ॥२१२॥

॥ इति श्रीरुद्रयामले लाकिनीशाष्टोत्तरशतसहस्त्रनामविन्यासे एकपञ्चाशत्तमः पटलः ॥५१॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP