विषय विकृतिग्राह्यं सुकृतिज्ञानवर्जितम् ।
त्यक्त्वा दिव्यं महापीठं मणिपूर समाश्रयेत् ॥५८॥

महायन्त्रे मनो दत्वा निर्माण्म कारयेद् बुधः ।
मणिभिर्ग्रथनं कृत्वा नानामणिविभूषितम् ॥५९॥

सुपीठं कुलपीठे वा लिङुपीठमथापि वा ।
श्रीविद्यापीठमालिख्य विभाव्य च पुनः पुनः ॥६०॥

ततः प्रस्फुटिते पद्मे द्लाग्रे षड्‌द्लस्य च ।
स्थापयित्वा महाविष्णुं पूजयित्वा सुसंयतः ॥६१॥

जप्त्वा च तन्मयो भूत्वा निधाय मणिपूरके ।
दृढाकारमूर्ध्वगत षड्‌दलं परिरक्षयेत् ॥६२॥

ततश्चोद्र्ध्वतरे स्थाने महोच्चोत्तरसुन्दरे ।
मनोनिवेशनं कृत्वा शक्तिं रुद्रं समाश्रयेत् ॥६३॥

चैतन्यरुपिणीं शक्ति चैतन्यं रुद्ररुपिणम् ।
तत्रं भद्रात्मकं रौद्रं रौद्रीं प्रकाशकारिणीम् ॥६४॥

भक्त्या पुनः पुनर्ध्यायेदूर्ध्वरेतास्तमीश्वरम् ।
प्रगच्छन्ति चोद्र्ध्वमार्गे योगिभिरेव च ॥६५॥

अहं देवी परानन्दा मणिपूरनिवासिनी ।
तथा श्रीलाकिनीशक्तिः श्रीरुद्रस्त्व न संशयः ॥६६॥

रुद्ररुपी महादेवो रुद्ररुपा सरस्वती ।
सर्वदा ऊद्र्ध्वगामी च सा शक्तिरुद्र्ध्वगामिनी ॥६७॥

ऊद्र्ध्वमार्गं काशयन्तीं योगिनीं योगमातरम् ।
महारुद्रं तथा ध्यात्वा मणिपूरे सुनिर्मले ॥६८॥

ऊद्र्ध्वमुखं समाकुर्याद् महापद्मं मनोरमम् ।
मणिपूरं महाकान्तं मोणिकोतिसुनिर्मलम् ॥६९॥

कोटिकोटिशरच्चन्द्रं पूर्णज्योतिःसमाकरम् ।
ऊद्र्ध्वमुखे समाकुर्यात् स्वयंभावेन जायते ॥७०॥

यदि चोद्र्ध्वमुखं पद्मं यन्त्रमण्डलसंयुतम् ।
अतिकोमलपत्रेषु भाति चात्यद्भुतङ्करम् ॥७१॥

लेपायित्वा योजयित्वा स्थापयित्वा पुनः पुनः ।
प्रापयित्वा महारुद्रं त्रैलोक्यजननीं शिवाम् ॥७२॥

रुद्राणीं रौद्रशक्तिञ्च लाकिनी लोकसाक्षिणीम् ।
कुम्भकं प्राणवायोश्च प्राणवायोश्च योजनम् ॥७३॥

एकत्र मिलनं कृत्वा भावनं परिकारयेत् ।
भावेन लभ्यते मोक्षो भाव एव निजप्रियः ॥७४॥

मनो निवेश्य तत्रस्थो रुद्राराधनमाचरेत् ।
तथा श्रीलाकिनीदेव्याः परमाद्भुतसाधनम् ॥७५॥

श्रृणुष्व परमानन्द भैरव प्रियवल्लभ ।
ममोपदेश सन्त्यज्य कोऽपि सिद्धो सम्भवेत् ॥७६॥

ममाज्ञाबलयोगेन सिद्धो भवति मानवः ।
मुक्तिमूलं महाभावं मुक्तिमूलं हि साधनम् ॥७७॥

मुक्तिक्रमेण कालेन सिद्धो भवति साधकः ।
मम योगक्रमेणैव मम तन्त्रावलोकनात् ॥७८॥

कोऽपि नाथ ब्रह्मयोगी भवत्येव न चाखिले ।
सर्वे च योगिनः शीघ्रं प्रभवन्ति न संशयः ॥७९॥

स्फुटाकारदलं कृत्वा विन्यासं तत्र कारयेत् ।
महायोगिकुलन्यासं विद्यान्यासं समाचरेत् ॥८०॥

सर्वन्यासं निजन्यासं ज्ञानजालं समाचरेत् ।
मानसक्रियया व्याप्तं देहं मधुरसम्प्लुतम् ॥८१॥

शिवरुपिणमात्मानं वैष्णवं ज्ञानचक्षुषम् ।
एकाकारं मूलमन्त्रध्यानं तत्र समाचरेत् ॥८२॥

ध्यात्वा चार्घ्यं समाकुर्यात् कुलचक्रक्रमेण तु ।
आत्मानमपरिच्छिन्न विचिन्त्य पुनरेव च ॥८३॥

सन्ध्यायेन्निजचैतन्यदेवताम कुलदेवताम् ।
पाद्यार्ध्यदिक्रमेणैव पूजयित्वाऽहर्निशम् ॥८४॥

परिवारांस्ततो ध्यात्वा तत्सर्वान् परिपूजयेत् ।
धूपदीपौ ततो दद्याद् निजपूजाविधानतः ॥८५॥

प्राणायाम दीपनादौ कुर्यात् साधक एव च ।
भक्त्या ध्यात्वा मनुं जप्त्वा मणिपूरस्थदैवते ॥८६॥

जपं समर्प्य विधिना प्राणायामं पुनस्त्रयम् ।
प्रणम्य स्तोत्रकवचैः स्वदेवी ह्रदि चार्पयेत् ॥८७॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे भैरवभैरवीसंवादे मणिपूरचक्रभेदप्रकारो नाम त्रिचत्वारिंशत्तमः पटलः ॥४३॥

N/A

References : N/A
Last Updated : April 27, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP