आनन्दभैरव उवाच
वद कान्ते रहस्यं मे मया सर्वञ्च विस्मृतम् ।
महविषं कालकूटं पीत्त्वा देवादिरक्षणात् ॥१४४॥

कण्ठस्थाः देवताः सर्वा भस्मीभूताः सुसम्भृताः ।
महाविषज्वालया च मम देहस्थदेवताः ॥१४५॥

कैवल्यनिरता सर्वे प्रार्थयन्ति निरन्तरम् ।
षट्चक्रं कथयित्वा तु सन्तोषं मे कुरु प्रभो ।
षट्चक्रभेदकथनममृतश्रवनादिकम् ॥१४६॥

कथित्वा मम सन्तोषं कुरु कल्याणि वल्लभे ।
अमृतानन्दजलधौ सुधाभिः सिक्तविग्रहम् ॥१४७॥

कृत्त्वा कथय शीघ्रं मे चायुषं परिवर्धय ।
आनन्दभैरवी उवाच
निगूढार्थ महाकाल कालेश जगदीश्वर ॥१४८॥

भैरवानन्दनिलय कालकूटनिषेवण ।
इदानीं श्रृणु योगार्थ मयि संयोग एव च ॥१४९॥

श्रुत्वा चैतत्क्रियाकार्यं नरो योगीश्वरो भवेत् ।
ममोद्धवः खेऽमले  च सर्वाकारविवर्जिते ॥१५०॥

भ्रूमध्ये सर्वदेहे च स्थापयित्वा च मां नरः ।
भाव्यते चापरिच्छन्नं ब्रह्मविष्णुशिवात्मकम् ॥१५१॥

मम रुपं महाकालं सत्त्वरजस्तमः प्रियम् ।
केवलं रजोयोगेन शरीरं नापि तिष्ठति ॥१५२॥

तथा केवलयोगेन तमसा नापि तिष्ठति ।
तथा केवलसत्त्वेन कुतो देही प्रतिष्ठति ।
अतस्त्रिगुनयोगेन धारयामि नवाङुकम् ॥१५३॥

शनैः शनैः विजेतव्याः सत्त्वरजस्तमोगुणाः ।
आदौ जित्वा रजोधर्मं पश्चात्तामसमेव च ॥१५४॥

सर्वशेषे सत्त्वगुण्म नरो योगीश्वरो भवेत् ।
गुणवान् ज्ञानवान् वाग्मी सुश्रीर्धर्मी जितेन्दियः ॥१५५॥

शुद्धनिर्मलसत्वं तु गुणमाश्रित्य मोक्षभाक् ।
सदा सत्त्वगुनाच्छन्नं पुरुषं काल एव च ॥१५६॥

पश्यतीह न कदाचिज्जरामृत्युविवर्जितम् ।
तं जनं शान्तं निर्मलं द्वैतवर्जितम् ॥१५७॥

सर्वत्यागिनमात्मानं कालः सर्वत्र रक्षति ।
जले वा पर्वते वापि महारण्ये रणस्थले ॥१५८॥

भूगर्त्तनिलये भीते संहारे दुष्टविग्रहे ।
सन्तिष्ठति महायोगी सत्यं सत्यं कुलेश्वर ॥१५९॥

महायोगं श्रृणु प्राणवल्लभ श्रीनिकेतन ।
योगार्थं परमं ब्रह्मयोगार्थ परन्तपः ॥१६०॥

ये जानन्ति महायोगं म्रियन्ते  न ते नराः ।
कृत्वा कृत्वा षड्‌दलस्य साधनं कृत्स्नसाधनम् ॥१६१॥

ततः कुर्यान्मूलपद‌मे कुण्डलीपरिचालनम् ।
मुहुर्मुहुश्चालनेन नरो योगीश्वरो भवेत् ॥१६२॥

एकान्तनिर्मले देशे दुर्भिक्षादिविवर्जिते ।
वर्षमेकासने योगी योगमार्गपरो भवेत् ॥१६३॥

पद्मासनं सदा कुर्याद् बद्धपद्मासनं तथा ।
महापद्मासनं कृत्वा तथा चासनमञ्जनम् ॥१६४॥

तत्पश्चात् स्वस्तिकाख्यञ्च बद्धस्वस्तिकमेव च ।
योगाभ्यासे सदा कुर्यात मन्त्रसिद्धयदिकर्मणि ॥१६५॥

चक्रासनं सदा योगी योगसाधनकर्मणि ।
बद्धचक्रासनं नाम महाचक्रासनं तथा ॥१६६॥

कृत्वा पुनः प्रकर्तव्य बद्धयोगेश्वरासनम् ।
योगेश्वरासनं कृत्वा महायोगेश्वरासनम् ॥१६७॥

वीरासनं ततः कुर्यात् महावीरासनं तथा ।
बद्धवीरासनं कृत्वा नरो योगेश्वरो भवेत् ॥१६८॥

ततः कुर्यान्महाकाल बद्धकुक्कुटासनम् ।
महाकुक्कुटमाकृत्य केवलं कुक्कुटासनम् ॥१६९॥

मयूरासनमेवं हि महामयूरमेव च ।
बद्धमयूरमाकृत्य नरो योगेश्वरो भवेत् ॥१७०॥

एतत् सर्वं प्रवक्तव्यं विचार्य सुमनः प्रिय ।
अभिषेकप्रकरणे आसनादिप्रकशकम् ॥१७१॥

कथितव्यं विशेषेण इदानीं श्रृणु षट्क्रमम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥१७२॥

ततः परशिवो देवः षट्शिवाः षट्प्रकाशकाः ।
एतेषां षड्‌गुणानन्दाः शक्तयः परदेवताः ॥१७३॥

षट्चक्रभेदनरता महाविद्याधिदेवताः ।
एतेषां स्तवनं कुर्यात् परदेवसमन्वितम् ॥१७४॥

एतत्प्रकारकरणे यश्च प्रत्यहमादरात् ।
क्रियानिविष्टः सर्वत्र भावनाग्रहरुपधृक् ॥१७५॥

स पश्यति जगन्नाथ कमलोपगतं हरिम् ।
आदौ हरेर्दर्शनञ्च कारयेद्येन कुण्डली ॥१७६॥

ततो रुद्रस्य सञ्ज्ञायां लाकिन्याः शुभदर्शनम् ।
सर्वशः क्रमशो नाथ दर्शनं प्राप्यते नरः ॥१७७॥

शनैः शनैर्महाकाल कैलासदर्शनं भवेत् ।
क्रमेण सर्वसिद्धिः स्यात् अष्टाङुयोगसाधनात् ॥१७८॥

अष्टाङुसाधने काले यद्यत् कर्मं करोति हि ।
तत्सर्वं परियत्नेन श्रृणु सादरपूर्वकम् ।
तत्क्रियादिकमाकृत्य शीध्रं योगी भविष्यति ॥१७९॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे द्विचत्वारिंशत्तमः पटलः ॥४२॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP