ॐ श्रीकृष्णो महामाया यादवो देवराकिणी ।
गोविन्दो विश्वजननी महाविष्णुर्महेश्वरी ॥१७॥

मुकुन्दो मालती माला विमला विमलाकृतिः ।
रमानाथो महादेवी महायोगी प्रभावती ॥१८॥

वैकुण्ठो देवजननी दहनो दहनप्रिया ।
दैत्यारिर्दैत्यमथिनी मुनीशो मौनभाविता ॥१९॥

नारायणो जयकला करुणो करुणामयी ।
ह्रषीकेशः कौशिकी च केशवः केशिघातिनी ॥२०॥

किशोरापि कैशोरी महाकाली महाकला ।
महायज्ञो यज्ञहर्त्री दक्षेशो दक्षकन्यका ॥२१॥

महाबली महाबाला बालको देवबालिका ।
चक्रधारी चक्रकरा चक्राङ चक्रमर्दिका ॥२२॥

अमरो युवती भीमो भया देवो दिविस्थिता ।
श्रीकरो वेशदा वैद्यो गुणा योगी कुलस्थिता ॥२३॥

समयज्ञो मानसज्ञा क्रियाविज्ञः क्रियान्विता ।
अक्षरो वनमाला च कालरुपी कुलाक्षरा ॥२४॥

विशालाक्षो दीर्घनेत्रा जयदो जयवाहना ।
शान्तः शान्तिकरी श्यामो विमलश्याम विग्रहा ॥२५॥

कमलेशो महालक्ष्मी सत्यः साध्वी शिशुः प्रभा ।
विद्युताकारवदनो विद्युत्पुञ्जनभोदया ॥२६॥

राधेश्वरो राकिणी च कुलदेवः कुलामरा ।
दक्षिणो दक्षिणी श्रीदा क्रियादक्षो महालया ॥२७॥

वशिष्ठगमनो विद्या विद्येशो वाक‌सरस्वती ।
अतीन्द्रियो योगमाता रणेशी रणपण्डिता ॥२८॥

कृतान्तको बालकृष्ण कमनीयः सुकामना ।
अनन्तो अनन्तगुणदा वाणीनाथो विलक्षणा ॥२९॥

गोपालो गोपवनिता गोगोप कुलात्मजा ।
मौनी मौनकरोल्लासा मानवो मानवात्मजा ॥३०॥

सर्वाच्छिन्नो मोहिनी च मायी माया शरीरजा ।
अक्षुण्णो वज्रदेहस्था गरुडस्थो हि गारुडी ॥३१॥

सत्यप्रिया रुक्मिणी च सत्यप्राणोऽमृतापहा ।
सत्यकर्मा सत्यभामा सत्यरुपी त्रिसत्यदा ॥३२॥

शशीशो विधुवदना कृष्णवर्णो विशालधीः ।
त्रिविक्रमो विक्रमस्था स्थितिमार्गः स्थितिप्रिया ॥३३॥

श्रीमाधवी माधवी च मधुहा मधुसूदनी ।
वैकुण्ठनाथो विकला विवेकस्थो विवेकिनी ॥३४॥

विवादस्थो विवादेशी कुम्भकः कुम्भकारिका ।
सुधापानः सुधारुपा सुवेशो देवमोहिनी ॥३५॥

प्रक्रियाधारको धन्या धन्यार्थो धन्यविग्रहा ।
धरणीशो महानन्ता सानन्तो नन्दनप्रिया ॥३६॥

प्रियो विप्रियहरा च विप्रपूज्यो द्विज ।
कान्तो विधुमुखी वेद्यो विद्या वागीश्वरोऽरुणा ॥३७॥

अकामी कामरहिता कम्रो विलचरप्रिया ।
पुण्डरीको विकुण्डस्था वैकुण्ठो बालभाविनी ॥३८॥

पद्मनेत्र पद्ममाला पद‌महस्तोऽम्बुजानना ।
पद्मनाभिः पद्मनेत्रा पद्मस्थाः पद्मवाहना ॥३९॥

वासुदेवो बृहदगर्भा महामानी मजाञ्जना ।
कारुण्यो बालगर्भा च आकाशस्थो विभाण्डजा ॥४०॥

तेजोराशिस्तैजसी च भयाच्छन्नो भयप्रदा ।
उपेन्द्रो वर्णजालस्था स्वतन्त्रस्थो विमानगा ॥४१॥

नगेन्द्रस्थो नागिनी च नगेशो नागनन्दिनी ।
सार्वभ्ॐओ महाकाली नगेन्द्रः नन्दिनीसुता ॥४२॥

कामदेवाश्रयो माया मित्रस्थो मित्रवासना ।
मानभङुकरो रावा वारणारिप्रियः प्रिया ॥४३॥

रिपुहा राकिणी माता सुमित्रो मित्ररक्षिका ।
कालान्त कलहा देवी पीतवासाम्बरप्रिया ॥४४॥

पापहर्ता पापहन्त्री निष्पापः पापनाशिनी ।
परानन्दप्रियो मीना मीनरुपी मलापहा ॥४५॥

इन्द्रनीलमणिश्यामो महेन्द्रो नीलरुपिणी ।
नीलकण्ठप्रियो दुर्गा दुर्गादुर्गतिनाशिनी ॥४६॥

त्रिकोणमन्दिरश्रीदो विमाया मन्दिरस्थिता ।
मकरन्दसोल्लासो मकरन्दसप्रिया ॥४७॥

दारुणारिनिहन्ता च दारुणारिविनाशिनी ।
कलिकाकालकुलाचारः कलिकाकालफलावहा ॥४८॥

कालक्षेत्रस्थितो रौद्रि व्रतस्थो व्रतधारिणी ।
विशालाक्षी विशालास्या चमत्कारो करोद्यमा ॥४९॥

लकारस्थो लाकिनी च लाङुली लोलयान्विता ।
नाकस्थो नाकपदका नाकाक्षो नाकरक्षका ॥५०॥

कामगो नामसम्बन्धा सामवेदविशोधिका ।
सामवेदः सामसन्ध्या सामगो मांसभक्षिणी ॥५१॥

सर्वभक्षो रात्रभक्षा रेतस्थो रेतपालिनी ।
रात्रिकारि महारात्रिः कालरात्रो महानिशा ॥५२॥

नानादोषहरो मात्रा मारहन्ता सुरापहा ।
चन्दनाङी नन्दपुत्री नन्दपालः विलोपिनी ॥५३॥

मुद्राकारी महाभुद्रा मुद्रितो रतिः ।
शाक्तो लाक्षा वेदलाक्षीं लोपामुद्रा नरोत्तमा ॥५४॥

महाज्ञानधरोऽज्ञानी नीरा मानहरोऽमरा ।
सत्कीर्तिस्थो महाकीर्तिः कुलाख्यो कुलकीर्तिता ॥५५॥

आशावासी वासना सा कुलवेत्ता सुगोपिता ।
अश्वत्थवृक्षनिलयो वृक्षसारनिवासिनी ॥५६॥

नित्यवृक्षो नित्यलता क्लृप्तः क्लृप्तपदस्थितः ।
कल्पवृक्षो कल्पलता सुकालः कालभक्षिका ॥५७॥

सर्वालङ्कारभूषाढ्यो सर्वालङरभूषिता ।
अकलङी निराहारा दुर्निरीक्ष्यो निरापदा ॥५८॥

कामकता कामकान्ता कामरुपी महाजवा ।
जयन्तो याजयन्ती च जयाख्य जयदायिनी ॥५९॥

त्रिजीवनो जीवमाता कुशलख्यो विसुन्दरा ।
केशधारी केशिनी च कामजो कामजाड्‌यदा ॥६०॥

किङ्करस्थो विकारस्था मानसंज्ञो मनीषिणी ।
मित्याहरो महामिथ्या मिथ्यासर्गो निराकृति ॥६१॥

नागयज्ञोपवीतश्च नागमालाविभूषिता ।
नागाख्यो नागकुलपा नायको नायिका वधूः ॥६२॥

नायकक्षेमदो नारी नरो नारायणप्रिया ।
किरातवर्णो रासज्ञी तारको गुणतारिका ॥६३॥

शङ्कराख्योऽम्बुजाकारा कृपणः कृपणावती ।
देशगो देशसन्तोषा दर्शो दर्शनिवासिनी ॥६४॥

दर्शनज्ञो दर्शनस्था दृग् दृदिक्षा सुरोऽसुराः ।
सुरपालो देवरक्षा त्रिरक्षो रक्षदेवता ॥६५॥

श्रीरामसेवी सुखदा सुखदो व्यासवासिनी ।
वृन्दावनस्थो वृन्दा च वृन्दावन्यो महत्तनू ॥६६॥

ब्रह्मरुपी त्रितारी च तारकाक्षो हि तारिणी ।
तन्त्रर्थज्ञः तन्त्रविद्या सुतन्त्रज्ञः सुतन्त्रिका ॥६७॥

तृप्तः सुतृप्ता लोकानां तर्पणस्थो विलासिनी ।
मयूरा मन्दिररतो मथुरा मन्दिरेऽमला ॥६८॥

मन्दिरो मन्दिरादेवी निर्मायी मायसंहरा ।
श्रीवत्सहदयो वत्सा वत्सलो भक्तिवत्सला ॥६९॥

भक्तप्रियो भक्तगम्या भक्तो भक्तिः प्रभुः प्रभा ।
जरो जरा वरो रावा हविर्हेमा क्षमः क्षिति ॥७०॥

क्षोणीपो विजयोल्लासा विजयोजयरुपिणी ।
जयदाता दातृजाया बलिपो बलिपालिका ॥७१॥

कृष्णमार्जाररुपी च कृष्णमार्जररुपिणी ।
घोटकस्थो हयस्था च गजगो गजवाहना ॥७२॥

गजेश्वरी गजाधारा गजो गर्जनतत्परा ।
गयासुरो गयादेवी गणदर्पो गजार्पिता ॥७३॥

कामनाफलसिद्धयर्थी कामनाफलसिद्धिदा ।
धर्मदाता धर्मविद्या मोक्षदो मोक्षदायिनी ॥७४॥

मोक्षाश्रयो मोक्षकर्त्री नन्दगोपाल ईश्वरी ।
श्रीपतिः श्रीमहाकाली किरणो वायुरुपिणी ॥७५॥

वाय्वाहारी वायुनिष्ठा वायुबीजजयशस्विनी ।
जेता जयन्ती यागस्थो यागविद्या शिवः शिवा ॥७६॥

वासवो वासवस्थी च वासाख्यो धनविग्रहा ।
आखण्डलो विखण्डा च खण्डस्थो खण्डखञ्जनी ॥७७॥

खड्‌गहस्तो बाणहस्ता बाणगो बाणवाहना ।
सिद्धान्तज्ञो ध्वान्तहन्त्री धनस्थो धान्यवर्द्धिनी ॥७८॥

लोकानुरागो रागस्था स्थितः स्थापकभावना ।
स्थानभ्रष्टोऽपदस्था च शरच्चन्द्रनिभानना ॥७९॥

चन्द्रोदयश्चन्द्र्वर्णा चारुचन्द्रो रुचिस्थिता ।
रुचिकारी रुचिप्रीता रचनो रचनासना ॥८०॥

राजराजो राजकन्या भुवनो भुवनाश्रया ।
सर्वज्ञः सर्वतोभद्रा वाचालो लयधातिनी ॥८१॥

लिङुरुपधरो लिङा कलिङ कालकेशरी ।
केवलानन्दरुपाख्यो निर्वाणमोक्षदायिनी ॥८२॥

महमेघगाढो महानन्दरुपा
महामेघजालो महाघोररुपा ।
महामेघमालः सदाकारपाला
महामेघमालामलालोलकाली ॥८३॥

वियद्व्यापको व्यापिका सर्वदेहे
महाशूरवीरो महाधर्मवीरा ।
महाकालरुपी महाचण्डरुपा
विवेकी मदैकी कुलेशः कुलेशी ॥८४॥

सुमार्गी सुगीता सुचिस्वो विनिता
महार्को वितर्का सुतर्कोऽवितर्का ।
कृतीन्द्रो महेन्द्री भगो भाग्यचन्द्रा
चतुर्थो महार्था नगः कीर्तिचन्द्रा ॥८५॥

विशिष्टो महेष्टिर्मनस्वी सुतुष्टि
र्महाषड्‌दलस्थो महासुप्रकाशा ।
गलच्चन्द्रधारामृतस्निधदेहो
गलत्कोटिसूर्यप्रकाशाभिलाषा ॥८६॥

महाचण्डवेगो महाकुण्डवेगी
महारुण्यखण्डो महामुण्डखण्डा ।
कुलालभ्रमच्चक्रसारः प्रकारा
कुलालो मलाका रचकप्रसारी ॥८७॥

कुलालक्रियावान् महाघोरखण्डः
कुलालक्रमेण भ्रमज्ञानखण्डा ।
प्रतिष्ठः प्रतिष्ठा प्रतीक्षः प्रतीक्षा
महाख्यो महाख्या सुकालोऽतिदीक्षा ॥८८॥

महापञ्चमाचारतुष्टः प्रचेष्टा
महापञ्चमा प्रेमहा कान्तचेष्टा ।
महामत्तवेशो महामङुलेशी
सुरेशः क्षपेशी वरो दीर्घवेशा ॥८९॥

चरो बाह्यनिष्ठा चरशचारुवर्णा
कुलाद्योऽकुलाद्या यतिर्यागवाद्या ।
कुलोकापहन्ता महामानहन्त्री
महाविष्णुयोगी महाविष्णुयोगा ॥९०॥

क्षितिक्षोभहन्ता क्षितिक्षुम्धबाधा
महार्घो महार्घो धनी राज्यकार्या ।
महारात्रि सान्द्राकारप्रकाशो
महारात्रि सान्द्रान्धकारप्रवेशा ॥९१॥

महाभीमगम्भीरशब्दप्रशब्दो
महाभीमगम्भीरशब्दापशब्दा ।
कुला ज्ञानदात्री यमो यामयात्रा
वशी सूक्ष्मवेशाश्वगो नाममात्रा ॥९२॥

हिरण्याक्षहन्ता महाशत्रुहन्त्री
विनाशप्रियो बाणनाशप्रिया च ।
महाडकिनीशो महाराकिणाशो
महाडाकिनी सा महाराकिणी सा ॥९३॥

मुकुन्दो महेन्द्रो महाभद्रचन्द्रा
क्षितित्यागकर्ता महायोगकर्त्री ।
हितो मारहन्त्री महेशेश इन्द्रा
गतिक्षोभभावो महाभावपुञ्जा ॥९४॥

शशीनां समूहो विधोः कोतिशक्तिः
कदम्बश्रितो वारमुख्या सतीनां ।
महोल्लासदाता महाकालमाता
स्वयं सर्वपुत्रः स्वयं लोकपुत्री ॥९५॥

महापापहन्ता महाभावभर्त्री
हरिः कार्तिकी कार्तिको देवसेना ।
जयाप्तो विलिप्ता कुलाप्तो गणाप्ता
सुवीया सभाषा क्षितीशोऽभियाता ॥९६॥

भवान् भावलक्ष्मीः प्रियः प्रेमसूक्ष्मा
जनेशो धनेशी कृपो मानभङा ।
कठोरोत्कटानां महाबुद्धिदाता
कृतिस्था गुणज्ञो गुणानन्दविज्ञा ॥९७॥

महाकालपूज्यो महाकालपूज्या
खगाख्यो नगाख्या खरः खड्‌गहस्ता ।
अथर्वोऽथर्वान्दोलितस्थः महार्था
खगक्षोभनाशा हविः कूटहाला ॥९८॥

महापद‌म मालाधृतो गाणपत्या
गणस्थो गभीरा गुरुः ज्ञानगम्या ।
घटप्राणदाता घनाकाररुपा
भयार्थोङ्बीजाडवारीङकर्ता ॥९९॥

भवो भावमाता नरो यामध्याता
चलान्तेऽचलाख्या चयोऽञ्जालिका च ।
छलज्ञश्छलाढ्या छकारश्छकारा
जयो जीवनस्था जलेशो जलेशा ॥१००॥

जपञ्जापकारी जगज्जीवनीशा
जगत्प्राणनाथो जगद्ध्लादकारी ।
झरो झर्झरीशा झनत्कारशब्दो
झनञ्झञ्जनानादझङ्काररावा ॥१०१॥

ञचैतन्यकारी ञकैवल्यनारी
हनोल्लासधारी टनत्टङ्कहस्ता ।
ठरेशो पविष्टश्ठकारादिकोटी
डरो डाकिनीशो डरेशो डमारा ॥१०२॥

ढमेशो हि ढक्का वरस्थानबीजो
णवर्णा तमालतनुः स्थाननिष्ठा ।
थकारार्णमानस्थनिस्थोऽसंख्या
दयावान् दयार्द्रा धनेशो धनाढ्या ॥१०३॥

नवीनो नगेभागतीर्णाङुहारो
नगेशी परः पारणी सादिपाला ।
फलात्मा फला फाल्गुनी फेणनाशः
फलाभूषणाढ्या वशी वासरम्या ॥१०४॥

भगात्मा भवस्त्री महाबेजमानो
महाबीजमाला मुकुन्दः सुसूक्ष्मा ।
यतिस्था यशस्था रतानन्दकर्ता
रतिर्लाकिनीशो लयार्थ प्रचण्डा ॥१०५॥

प्रवालाङुधारी प्रवालाङुमाला
हलोहालहेलापदः पादताला ।
वशीन्द्रः प्रकाशो वरस्थानवासा
शिवः श्रीधराङु शलाका शिला च ॥१०६॥

षडाधारवासी षडाधारविद्या
षडाम्भोजसंस्थः षडब्जोपविष्टा ।
सदा साधरोग्रोपविष्टाऽपरागी
सुसूक्तपयस्था पलाश्रयस्थिता ॥१०७॥

हरस्थोग्रकर्मा हरानन्दधारा लघुस्थो
लिपिस्था क्षयीक्षुब्धक संख्या ।
अनन्तो निर्वाणाहरकारबीजा
उरस्थोऽप्युरुस्था उरा ऊर्ध्वरुपा ॥१०८॥

ऋचस्थो हि ऋगालसो दीर्घलृस्थो
त्वमेको हि चैंबीजगुर्वी गुणस्था ।
सदौङ्कारवर्णा हसौंकारबीजा
असङ्कारचन्द्रो हयुसः कारवीरा ॥१०९॥

हरीन्द्रो हरीशा हरिः कृष्णरुपा
शिवो वेदभाषा च शौरिः प्रसङा ।
गणाध्यक्षरुपी परानन्दभक्षा
परेशो गणेशो रसो वासपूज्या ॥११०॥

चकोरि कुलप्राणबुद्धिस्थितिस्था
स्वयं कामधेनुस्वरुपी विरुपा ।
श्रीहिरण्यप्रभः श्रीहिरण्यप्रभाङी
प्रभातार्कवर्णो - ऽरुणाकारणाङी ॥१११॥

विभा कोटिधारा धराधार कोषा
रणीशो प्रत्यादिकूटोऽधरो...धारना शौरिरार्या।
महायज्ञसंस्थो महायज्ञनिष्ठा
सदाकर्मसङ सदामङुरङा ॥११२॥

किरातीपती राकिणी कालपुत्री
शिलाकोट निर्माणदोहा विशाला ।
कलार्ककलस्थो कलाकिङ्किणीस्था
किशोरः किशोरी कुरुक्षेत्रकन्या ॥११३॥

महालाङुलिश्री बलोद्धामकृष्णः
कुलालादिविद्याऽभयो भावशून्या ।
महालाकिनी काकिनी शाकिनीशो
महासुप्रकाशा परो हाकिनीशा ॥११४॥

कुरुक्षेत्रवासी कुउप्रेममूर्ति
र्महाभूतिभोगी महायोगिनी च ।
कुलाङारकारो कुलाङीसकन्या
तृतीयस्तृतीयाऽद्वितीयोऽद्वितीया ॥११५॥

महाकन्दवासी महानन्दकाशी
पुरग्रामवासी महापीठदेशा ।
जगन्नाथ वक्षः स्थलस्थो वरेण्या
च्युतानन्दकर्ता रसानन्दकर्त्री ॥११६॥

जगद्दीपकलो जगद्दीपकाली
महाकामरुपी महाकामपीठा ।
महाकामपीठस्थिरो भूतशुद्धि
र्महाभूतसुद्धिः महाभूतसिद्धिः ॥११७॥

प्रभान्तः प्रवीणा गुरुस्थो गिरिस्था
गलद्धारधारी महाभक्तवेषा ।
क्षणक्षुन्निवृत्ति र्निवृत्तान्तरात्मा
सदन्तर्गतस्था लयस्थानगामी ॥११८॥

लयानन्दकाम्या विसर्गाप्तवर्गो
विशालाक्षमार्गा मुलार्णः कुलार्णा ।
मनस्था मनःश्रीः भयानन्ददाता सदा
लाणगीता गजज्ञानदाता महामेरुपाया ॥११९॥

तरोर्मूलवासी तरज्ञोपदर्शा सुरेशः
समेशः सुरेशा सुखी खड्‌गनिष्ठा ।
भयत्राणकर्ता भयज्ञानहन्त्री
जनानां मखस्थो मखानन्दभङा ॥१२०॥

महासत्पस्थो महासत्पथज्ञा
महाबिन्दुमानो महाबिन्दुमाना ।
खगेन्द्रोपविष्टो विसर्गान्तरस्था
विसर्गप्रविष्टो महाबिन्दुनादा ॥१२१॥

सुधानन्दभक्तो विधानन्दमुक्तिः
शिवानन्दसुस्थो विनानन्दधात्री ।
महावाहनहलादकारी सुवाहा
सुरानन्दकारा गिरनन्दकारी ॥१२२॥

हयानन्दकान्तिः मतङुस्थदेवो
मतङाधिदेवी महामत्तरुपः ।
तदेको महाचक्रपाणिः प्रचण्डा
खिलापस्थलस्थोऽ विहम्नीशपत्नी ॥१२३॥

शिखानन्दकर्ता शिखासारवासी
सुशाकम्भरी क्रोष्टरी वेदवेदीसुगन्धा ।
युगो योगकन्या दवो दीर्घकन्या शरण्यः शरण्या
मुनिज्ञानगम्या सुधन्यः सुधन्या ॥१२४॥

शशी वेदजन्या यमी यामवामा
ह्यकामो ह्यकामा सदा ग्रामकामा ।
धृतीशः धृतीशा सदा हाटकस्थाऽ
यनेशोऽयनेशी भकारो भगीरा ॥१२५॥

चलत्खञ्जनस्थः खलत्खेलनस्था
विवाती किराती खिलाङोऽखिलाङी ।
हकारार्द्धसंज्ञा वृतोहारमाला
महाकालनेमिप्रहा पार्वती च ।
तमिस्त्रा तमिस्त्रावृतो दुःखहत्या
विपन्नो विपन्ना गुणानन्दकन्या ॥१२७॥

सदा दुःखहन्ता महादुःखहन्त्री
प्रभातार्क वर्णः प्रभातारुणश्रीः ।
महापर्वतप्रेमभावोपपन्नो
महादेवपत्नीशभावोपपन्ना ॥१२८॥

महामोक्षनीलप्रिया भक्तिदाता
नयानन्द भक्तिप्रदा देवमाता ॥१२९॥

इत्येतत्कथितं नाथ महास्तोत्रं मनोरमम् ।
सहस्त्रनामयोगाऽङु मष्टोत्तरसमन्वितमम् ॥१३०॥

यः पठेत् प्रातरुत्थाय शुचिर्वाशुचिमानसः ।
भक्त्या शान्तिमवाप्नोति अनायासेन योगिराट् ॥१३१॥

प्रत्यहं ध्यानमाकृत्य त्रिसन्ध्यं यः पठेत् शुचिः ।
षण्मासात् परमो योगी सत्यं सत्यं सुरेश्वर ॥१३२॥

अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।
अपमृत्युवादिहरणं वारमेकं पठेद्यदि ॥१३३॥

पठित्त्वा ये न गच्छन्ति विपत्काले महानिशि ।
अनायासेन ते यान्ति महाघोरे भयार्णवे ॥१३४॥

अकाले यः पठेन्नित्यं सुकालस्तत्क्षणाद्धवेत् ।
राजस्वहरणे चैव सुव्रुत्तिहरनादिके ॥१३५॥

मासैकपठनदेव राजस्वं स लभेद् ध्रुवम् ।
विचरन्ति महावीराः स्वर्गे मर्त्ये रसातले ॥१३६॥

गणेशतुल्यवलिनो महाक्रोधशरीरिणः ।
एतत्स्तोत्रप्रसादेन जीवन्मुक्तो महीतले ॥१३७॥

महानामस्तोत्रसारं धर्माधर्मानिरुपणम् ।
अकस्मात् सिद्धिदं काम्यं काम्यं परमसिद्धिदम् ॥१३८॥

महाकुलकुण्डलिन्याः भवान्याअः साधने शुभे ।
अभेद्यभेदने चैव महापातकनाशने ॥१३९॥

महाघोरतरे काले पठित्व सिद्धिमाप्नुयात् ।
षट्चक्रस्तम्भनं नाथं प्रत्यहं यः करोति हि ॥१४०॥

मनोगतिस्तस्य हस्ते स शिवो न तु मानुषः ।
योगाभ्यासं यः करोति न स्तवः पठ्यते यदि ॥१४१॥

योगभ्रष्टो भवेत् क्षिप्रं कुलाचारविलङ्नात् ।
कुलीनाय प्रदातव्यं न खल्वकुलेश्वरम् ॥१४२॥
कुलाचारं समाकृत्य ब्राह्मणाः क्षत्रियादयः ।
योगिनः प्रभवन्त्येव स्तोत्रपाठात् सदामराः ॥१४३॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP