संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|द्विचत्वारिंशः पटलः| अष्टोत्तरसहस्त्रनामारम्भः द्विचत्वारिंशः पटलः राकिणीमन्त्रः अष्टोत्तरसहस्त्रनामारम्भः षड्चक्रभेदाः द्विचत्वारिंशः पटलः - अष्टोत्तरसहस्त्रनामारम्भः राकिणीसाधनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल अष्टोत्तरसहस्त्रनामारम्भः Translation - भाषांतर ॐ श्रीकृष्णो महामाया यादवो देवराकिणी ।गोविन्दो विश्वजननी महाविष्णुर्महेश्वरी ॥१७॥मुकुन्दो मालती माला विमला विमलाकृतिः ।रमानाथो महादेवी महायोगी प्रभावती ॥१८॥वैकुण्ठो देवजननी दहनो दहनप्रिया ।दैत्यारिर्दैत्यमथिनी मुनीशो मौनभाविता ॥१९॥नारायणो जयकला करुणो करुणामयी ।ह्रषीकेशः कौशिकी च केशवः केशिघातिनी ॥२०॥किशोरापि कैशोरी महाकाली महाकला ।महायज्ञो यज्ञहर्त्री दक्षेशो दक्षकन्यका ॥२१॥महाबली महाबाला बालको देवबालिका ।चक्रधारी चक्रकरा चक्राङ चक्रमर्दिका ॥२२॥अमरो युवती भीमो भया देवो दिविस्थिता ।श्रीकरो वेशदा वैद्यो गुणा योगी कुलस्थिता ॥२३॥समयज्ञो मानसज्ञा क्रियाविज्ञः क्रियान्विता ।अक्षरो वनमाला च कालरुपी कुलाक्षरा ॥२४॥विशालाक्षो दीर्घनेत्रा जयदो जयवाहना ।शान्तः शान्तिकरी श्यामो विमलश्याम विग्रहा ॥२५॥कमलेशो महालक्ष्मी सत्यः साध्वी शिशुः प्रभा ।विद्युताकारवदनो विद्युत्पुञ्जनभोदया ॥२६॥राधेश्वरो राकिणी च कुलदेवः कुलामरा ।दक्षिणो दक्षिणी श्रीदा क्रियादक्षो महालया ॥२७॥वशिष्ठगमनो विद्या विद्येशो वाकसरस्वती ।अतीन्द्रियो योगमाता रणेशी रणपण्डिता ॥२८॥कृतान्तको बालकृष्ण कमनीयः सुकामना ।अनन्तो अनन्तगुणदा वाणीनाथो विलक्षणा ॥२९॥गोपालो गोपवनिता गोगोप कुलात्मजा ।मौनी मौनकरोल्लासा मानवो मानवात्मजा ॥३०॥सर्वाच्छिन्नो मोहिनी च मायी माया शरीरजा ।अक्षुण्णो वज्रदेहस्था गरुडस्थो हि गारुडी ॥३१॥सत्यप्रिया रुक्मिणी च सत्यप्राणोऽमृतापहा ।सत्यकर्मा सत्यभामा सत्यरुपी त्रिसत्यदा ॥३२॥शशीशो विधुवदना कृष्णवर्णो विशालधीः ।त्रिविक्रमो विक्रमस्था स्थितिमार्गः स्थितिप्रिया ॥३३॥श्रीमाधवी माधवी च मधुहा मधुसूदनी ।वैकुण्ठनाथो विकला विवेकस्थो विवेकिनी ॥३४॥विवादस्थो विवादेशी कुम्भकः कुम्भकारिका ।सुधापानः सुधारुपा सुवेशो देवमोहिनी ॥३५॥प्रक्रियाधारको धन्या धन्यार्थो धन्यविग्रहा ।धरणीशो महानन्ता सानन्तो नन्दनप्रिया ॥३६॥प्रियो विप्रियहरा च विप्रपूज्यो द्विज ।कान्तो विधुमुखी वेद्यो विद्या वागीश्वरोऽरुणा ॥३७॥अकामी कामरहिता कम्रो विलचरप्रिया ।पुण्डरीको विकुण्डस्था वैकुण्ठो बालभाविनी ॥३८॥पद्मनेत्र पद्ममाला पदमहस्तोऽम्बुजानना ।पद्मनाभिः पद्मनेत्रा पद्मस्थाः पद्मवाहना ॥३९॥वासुदेवो बृहदगर्भा महामानी मजाञ्जना ।कारुण्यो बालगर्भा च आकाशस्थो विभाण्डजा ॥४०॥तेजोराशिस्तैजसी च भयाच्छन्नो भयप्रदा ।उपेन्द्रो वर्णजालस्था स्वतन्त्रस्थो विमानगा ॥४१॥नगेन्द्रस्थो नागिनी च नगेशो नागनन्दिनी ।सार्वभ्ॐओ महाकाली नगेन्द्रः नन्दिनीसुता ॥४२॥कामदेवाश्रयो माया मित्रस्थो मित्रवासना ।मानभङुकरो रावा वारणारिप्रियः प्रिया ॥४३॥रिपुहा राकिणी माता सुमित्रो मित्ररक्षिका ।कालान्त कलहा देवी पीतवासाम्बरप्रिया ॥४४॥पापहर्ता पापहन्त्री निष्पापः पापनाशिनी ।परानन्दप्रियो मीना मीनरुपी मलापहा ॥४५॥इन्द्रनीलमणिश्यामो महेन्द्रो नीलरुपिणी ।नीलकण्ठप्रियो दुर्गा दुर्गादुर्गतिनाशिनी ॥४६॥त्रिकोणमन्दिरश्रीदो विमाया मन्दिरस्थिता ।मकरन्दसोल्लासो मकरन्दसप्रिया ॥४७॥दारुणारिनिहन्ता च दारुणारिविनाशिनी ।कलिकाकालकुलाचारः कलिकाकालफलावहा ॥४८॥कालक्षेत्रस्थितो रौद्रि व्रतस्थो व्रतधारिणी ।विशालाक्षी विशालास्या चमत्कारो करोद्यमा ॥४९॥लकारस्थो लाकिनी च लाङुली लोलयान्विता ।नाकस्थो नाकपदका नाकाक्षो नाकरक्षका ॥५०॥कामगो नामसम्बन्धा सामवेदविशोधिका ।सामवेदः सामसन्ध्या सामगो मांसभक्षिणी ॥५१॥सर्वभक्षो रात्रभक्षा रेतस्थो रेतपालिनी ।रात्रिकारि महारात्रिः कालरात्रो महानिशा ॥५२॥नानादोषहरो मात्रा मारहन्ता सुरापहा ।चन्दनाङी नन्दपुत्री नन्दपालः विलोपिनी ॥५३॥मुद्राकारी महाभुद्रा मुद्रितो रतिः ।शाक्तो लाक्षा वेदलाक्षीं लोपामुद्रा नरोत्तमा ॥५४॥महाज्ञानधरोऽज्ञानी नीरा मानहरोऽमरा ।सत्कीर्तिस्थो महाकीर्तिः कुलाख्यो कुलकीर्तिता ॥५५॥आशावासी वासना सा कुलवेत्ता सुगोपिता ।अश्वत्थवृक्षनिलयो वृक्षसारनिवासिनी ॥५६॥नित्यवृक्षो नित्यलता क्लृप्तः क्लृप्तपदस्थितः ।कल्पवृक्षो कल्पलता सुकालः कालभक्षिका ॥५७॥सर्वालङ्कारभूषाढ्यो सर्वालङरभूषिता ।अकलङी निराहारा दुर्निरीक्ष्यो निरापदा ॥५८॥कामकता कामकान्ता कामरुपी महाजवा ।जयन्तो याजयन्ती च जयाख्य जयदायिनी ॥५९॥त्रिजीवनो जीवमाता कुशलख्यो विसुन्दरा ।केशधारी केशिनी च कामजो कामजाड्यदा ॥६०॥किङ्करस्थो विकारस्था मानसंज्ञो मनीषिणी ।मित्याहरो महामिथ्या मिथ्यासर्गो निराकृति ॥६१॥नागयज्ञोपवीतश्च नागमालाविभूषिता ।नागाख्यो नागकुलपा नायको नायिका वधूः ॥६२॥नायकक्षेमदो नारी नरो नारायणप्रिया ।किरातवर्णो रासज्ञी तारको गुणतारिका ॥६३॥शङ्कराख्योऽम्बुजाकारा कृपणः कृपणावती ।देशगो देशसन्तोषा दर्शो दर्शनिवासिनी ॥६४॥दर्शनज्ञो दर्शनस्था दृग् दृदिक्षा सुरोऽसुराः ।सुरपालो देवरक्षा त्रिरक्षो रक्षदेवता ॥६५॥श्रीरामसेवी सुखदा सुखदो व्यासवासिनी ।वृन्दावनस्थो वृन्दा च वृन्दावन्यो महत्तनू ॥६६॥ब्रह्मरुपी त्रितारी च तारकाक्षो हि तारिणी ।तन्त्रर्थज्ञः तन्त्रविद्या सुतन्त्रज्ञः सुतन्त्रिका ॥६७॥तृप्तः सुतृप्ता लोकानां तर्पणस्थो विलासिनी ।मयूरा मन्दिररतो मथुरा मन्दिरेऽमला ॥६८॥मन्दिरो मन्दिरादेवी निर्मायी मायसंहरा ।श्रीवत्सहदयो वत्सा वत्सलो भक्तिवत्सला ॥६९॥भक्तप्रियो भक्तगम्या भक्तो भक्तिः प्रभुः प्रभा ।जरो जरा वरो रावा हविर्हेमा क्षमः क्षिति ॥७०॥क्षोणीपो विजयोल्लासा विजयोजयरुपिणी ।जयदाता दातृजाया बलिपो बलिपालिका ॥७१॥कृष्णमार्जाररुपी च कृष्णमार्जररुपिणी ।घोटकस्थो हयस्था च गजगो गजवाहना ॥७२॥गजेश्वरी गजाधारा गजो गर्जनतत्परा ।गयासुरो गयादेवी गणदर्पो गजार्पिता ॥७३॥कामनाफलसिद्धयर्थी कामनाफलसिद्धिदा ।धर्मदाता धर्मविद्या मोक्षदो मोक्षदायिनी ॥७४॥मोक्षाश्रयो मोक्षकर्त्री नन्दगोपाल ईश्वरी ।श्रीपतिः श्रीमहाकाली किरणो वायुरुपिणी ॥७५॥वाय्वाहारी वायुनिष्ठा वायुबीजजयशस्विनी ।जेता जयन्ती यागस्थो यागविद्या शिवः शिवा ॥७६॥वासवो वासवस्थी च वासाख्यो धनविग्रहा ।आखण्डलो विखण्डा च खण्डस्थो खण्डखञ्जनी ॥७७॥खड्गहस्तो बाणहस्ता बाणगो बाणवाहना ।सिद्धान्तज्ञो ध्वान्तहन्त्री धनस्थो धान्यवर्द्धिनी ॥७८॥लोकानुरागो रागस्था स्थितः स्थापकभावना ।स्थानभ्रष्टोऽपदस्था च शरच्चन्द्रनिभानना ॥७९॥चन्द्रोदयश्चन्द्र्वर्णा चारुचन्द्रो रुचिस्थिता ।रुचिकारी रुचिप्रीता रचनो रचनासना ॥८०॥राजराजो राजकन्या भुवनो भुवनाश्रया ।सर्वज्ञः सर्वतोभद्रा वाचालो लयधातिनी ॥८१॥लिङुरुपधरो लिङा कलिङ कालकेशरी ।केवलानन्दरुपाख्यो निर्वाणमोक्षदायिनी ॥८२॥महमेघगाढो महानन्दरुपामहामेघजालो महाघोररुपा ।महामेघमालः सदाकारपालामहामेघमालामलालोलकाली ॥८३॥वियद्व्यापको व्यापिका सर्वदेहे महाशूरवीरो महाधर्मवीरा ।महाकालरुपी महाचण्डरुपाविवेकी मदैकी कुलेशः कुलेशी ॥८४॥सुमार्गी सुगीता सुचिस्वो विनिता महार्को वितर्का सुतर्कोऽवितर्का ।कृतीन्द्रो महेन्द्री भगो भाग्यचन्द्राचतुर्थो महार्था नगः कीर्तिचन्द्रा ॥८५॥विशिष्टो महेष्टिर्मनस्वी सुतुष्टि र्महाषड्दलस्थो महासुप्रकाशा ।गलच्चन्द्रधारामृतस्निधदेहोगलत्कोटिसूर्यप्रकाशाभिलाषा ॥८६॥महाचण्डवेगो महाकुण्डवेगीमहारुण्यखण्डो महामुण्डखण्डा ।कुलालभ्रमच्चक्रसारः प्रकाराकुलालो मलाका रचकप्रसारी ॥८७॥कुलालक्रियावान् महाघोरखण्डःकुलालक्रमेण भ्रमज्ञानखण्डा ।प्रतिष्ठः प्रतिष्ठा प्रतीक्षः प्रतीक्षामहाख्यो महाख्या सुकालोऽतिदीक्षा ॥८८॥महापञ्चमाचारतुष्टः प्रचेष्टामहापञ्चमा प्रेमहा कान्तचेष्टा ।महामत्तवेशो महामङुलेशीसुरेशः क्षपेशी वरो दीर्घवेशा ॥८९॥चरो बाह्यनिष्ठा चरशचारुवर्णाकुलाद्योऽकुलाद्या यतिर्यागवाद्या ।कुलोकापहन्ता महामानहन्त्रीमहाविष्णुयोगी महाविष्णुयोगा ॥९०॥क्षितिक्षोभहन्ता क्षितिक्षुम्धबाधामहार्घो महार्घो धनी राज्यकार्या ।महारात्रि सान्द्राकारप्रकाशोमहारात्रि सान्द्रान्धकारप्रवेशा ॥९१॥महाभीमगम्भीरशब्दप्रशब्दोमहाभीमगम्भीरशब्दापशब्दा ।कुला ज्ञानदात्री यमो यामयात्रावशी सूक्ष्मवेशाश्वगो नाममात्रा ॥९२॥हिरण्याक्षहन्ता महाशत्रुहन्त्रीविनाशप्रियो बाणनाशप्रिया च ।महाडकिनीशो महाराकिणाशोमहाडाकिनी सा महाराकिणी सा ॥९३॥मुकुन्दो महेन्द्रो महाभद्रचन्द्राक्षितित्यागकर्ता महायोगकर्त्री ।हितो मारहन्त्री महेशेश इन्द्रागतिक्षोभभावो महाभावपुञ्जा ॥९४॥शशीनां समूहो विधोः कोतिशक्तिःकदम्बश्रितो वारमुख्या सतीनां ।महोल्लासदाता महाकालमातास्वयं सर्वपुत्रः स्वयं लोकपुत्री ॥९५॥महापापहन्ता महाभावभर्त्रीहरिः कार्तिकी कार्तिको देवसेना ।जयाप्तो विलिप्ता कुलाप्तो गणाप्तासुवीया सभाषा क्षितीशोऽभियाता ॥९६॥भवान् भावलक्ष्मीः प्रियः प्रेमसूक्ष्माजनेशो धनेशी कृपो मानभङा ।कठोरोत्कटानां महाबुद्धिदाताकृतिस्था गुणज्ञो गुणानन्दविज्ञा ॥९७॥महाकालपूज्यो महाकालपूज्याखगाख्यो नगाख्या खरः खड्गहस्ता ।अथर्वोऽथर्वान्दोलितस्थः महार्थाखगक्षोभनाशा हविः कूटहाला ॥९८॥महापदम मालाधृतो गाणपत्यागणस्थो गभीरा गुरुः ज्ञानगम्या ।घटप्राणदाता घनाकाररुपाभयार्थोङ्बीजाडवारीङकर्ता ॥९९॥भवो भावमाता नरो यामध्याताचलान्तेऽचलाख्या चयोऽञ्जालिका च ।छलज्ञश्छलाढ्या छकारश्छकारा जयो जीवनस्था जलेशो जलेशा ॥१००॥जपञ्जापकारी जगज्जीवनीशाजगत्प्राणनाथो जगद्ध्लादकारी ।झरो झर्झरीशा झनत्कारशब्दोझनञ्झञ्जनानादझङ्काररावा ॥१०१॥ञचैतन्यकारी ञकैवल्यनारीहनोल्लासधारी टनत्टङ्कहस्ता ।ठरेशो पविष्टश्ठकारादिकोटीडरो डाकिनीशो डरेशो डमारा ॥१०२॥ढमेशो हि ढक्का वरस्थानबीजोणवर्णा तमालतनुः स्थाननिष्ठा ।थकारार्णमानस्थनिस्थोऽसंख्यादयावान् दयार्द्रा धनेशो धनाढ्या ॥१०३॥नवीनो नगेभागतीर्णाङुहारोनगेशी परः पारणी सादिपाला ।फलात्मा फला फाल्गुनी फेणनाशःफलाभूषणाढ्या वशी वासरम्या ॥१०४॥भगात्मा भवस्त्री महाबेजमानोमहाबीजमाला मुकुन्दः सुसूक्ष्मा ।यतिस्था यशस्था रतानन्दकर्तारतिर्लाकिनीशो लयार्थ प्रचण्डा ॥१०५॥प्रवालाङुधारी प्रवालाङुमालाहलोहालहेलापदः पादताला ।वशीन्द्रः प्रकाशो वरस्थानवासाशिवः श्रीधराङु शलाका शिला च ॥१०६॥षडाधारवासी षडाधारविद्याषडाम्भोजसंस्थः षडब्जोपविष्टा ।सदा साधरोग्रोपविष्टाऽपरागीसुसूक्तपयस्था पलाश्रयस्थिता ॥१०७॥हरस्थोग्रकर्मा हरानन्दधारा लघुस्थोलिपिस्था क्षयीक्षुब्धक संख्या ।अनन्तो निर्वाणाहरकारबीजाउरस्थोऽप्युरुस्था उरा ऊर्ध्वरुपा ॥१०८॥ऋचस्थो हि ऋगालसो दीर्घलृस्थोत्वमेको हि चैंबीजगुर्वी गुणस्था ।सदौङ्कारवर्णा हसौंकारबीजाअसङ्कारचन्द्रो हयुसः कारवीरा ॥१०९॥हरीन्द्रो हरीशा हरिः कृष्णरुपाशिवो वेदभाषा च शौरिः प्रसङा ।गणाध्यक्षरुपी परानन्दभक्षा परेशो गणेशो रसो वासपूज्या ॥११०॥चकोरि कुलप्राणबुद्धिस्थितिस्था स्वयं कामधेनुस्वरुपी विरुपा ।श्रीहिरण्यप्रभः श्रीहिरण्यप्रभाङीप्रभातार्कवर्णो - ऽरुणाकारणाङी ॥१११॥विभा कोटिधारा धराधार कोषारणीशो प्रत्यादिकूटोऽधरो...धारना शौरिरार्या।महायज्ञसंस्थो महायज्ञनिष्ठासदाकर्मसङ सदामङुरङा ॥११२॥किरातीपती राकिणी कालपुत्रीशिलाकोट निर्माणदोहा विशाला ।कलार्ककलस्थो कलाकिङ्किणीस्थाकिशोरः किशोरी कुरुक्षेत्रकन्या ॥११३॥महालाङुलिश्री बलोद्धामकृष्णःकुलालादिविद्याऽभयो भावशून्या ।महालाकिनी काकिनी शाकिनीशोमहासुप्रकाशा परो हाकिनीशा ॥११४॥कुरुक्षेत्रवासी कुउप्रेममूर्तिर्महाभूतिभोगी महायोगिनी च ।कुलाङारकारो कुलाङीसकन्यातृतीयस्तृतीयाऽद्वितीयोऽद्वितीया ॥११५॥महाकन्दवासी महानन्दकाशीपुरग्रामवासी महापीठदेशा ।जगन्नाथ वक्षः स्थलस्थो वरेण्याच्युतानन्दकर्ता रसानन्दकर्त्री ॥११६॥जगद्दीपकलो जगद्दीपकालीमहाकामरुपी महाकामपीठा ।महाकामपीठस्थिरो भूतशुद्धिर्महाभूतसुद्धिः महाभूतसिद्धिः ॥११७॥प्रभान्तः प्रवीणा गुरुस्थो गिरिस्थागलद्धारधारी महाभक्तवेषा ।क्षणक्षुन्निवृत्ति र्निवृत्तान्तरात्मासदन्तर्गतस्था लयस्थानगामी ॥११८॥लयानन्दकाम्या विसर्गाप्तवर्गोविशालाक्षमार्गा मुलार्णः कुलार्णा ।मनस्था मनःश्रीः भयानन्ददाता सदालाणगीता गजज्ञानदाता महामेरुपाया ॥११९॥तरोर्मूलवासी तरज्ञोपदर्शा सुरेशःसमेशः सुरेशा सुखी खड्गनिष्ठा ।भयत्राणकर्ता भयज्ञानहन्त्रीजनानां मखस्थो मखानन्दभङा ॥१२०॥महासत्पस्थो महासत्पथज्ञामहाबिन्दुमानो महाबिन्दुमाना ।खगेन्द्रोपविष्टो विसर्गान्तरस्था विसर्गप्रविष्टो महाबिन्दुनादा ॥१२१॥सुधानन्दभक्तो विधानन्दमुक्तिःशिवानन्दसुस्थो विनानन्दधात्री । महावाहनहलादकारी सुवाहासुरानन्दकारा गिरनन्दकारी ॥१२२॥हयानन्दकान्तिः मतङुस्थदेवोमतङाधिदेवी महामत्तरुपः ।तदेको महाचक्रपाणिः प्रचण्डाखिलापस्थलस्थोऽ विहम्नीशपत्नी ॥१२३॥शिखानन्दकर्ता शिखासारवासीसुशाकम्भरी क्रोष्टरी वेदवेदीसुगन्धा ।युगो योगकन्या दवो दीर्घकन्या शरण्यः शरण्यामुनिज्ञानगम्या सुधन्यः सुधन्या ॥१२४॥शशी वेदजन्या यमी यामवामा ह्यकामो ह्यकामा सदा ग्रामकामा ।धृतीशः धृतीशा सदा हाटकस्थाऽयनेशोऽयनेशी भकारो भगीरा ॥१२५॥चलत्खञ्जनस्थः खलत्खेलनस्थाविवाती किराती खिलाङोऽखिलाङी ।हकारार्द्धसंज्ञा वृतोहारमालामहाकालनेमिप्रहा पार्वती च ।तमिस्त्रा तमिस्त्रावृतो दुःखहत्याविपन्नो विपन्ना गुणानन्दकन्या ॥१२७॥सदा दुःखहन्ता महादुःखहन्त्रीप्रभातार्क वर्णः प्रभातारुणश्रीः ।महापर्वतप्रेमभावोपपन्नोमहादेवपत्नीशभावोपपन्ना ॥१२८॥महामोक्षनीलप्रिया भक्तिदातानयानन्द भक्तिप्रदा देवमाता ॥१२९॥इत्येतत्कथितं नाथ महास्तोत्रं मनोरमम् ।सहस्त्रनामयोगाऽङु मष्टोत्तरसमन्वितमम् ॥१३०॥यः पठेत् प्रातरुत्थाय शुचिर्वाशुचिमानसः ।भक्त्या शान्तिमवाप्नोति अनायासेन योगिराट् ॥१३१॥प्रत्यहं ध्यानमाकृत्य त्रिसन्ध्यं यः पठेत् शुचिः ।षण्मासात् परमो योगी सत्यं सत्यं सुरेश्वर ॥१३२॥अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।अपमृत्युवादिहरणं वारमेकं पठेद्यदि ॥१३३॥पठित्त्वा ये न गच्छन्ति विपत्काले महानिशि ।अनायासेन ते यान्ति महाघोरे भयार्णवे ॥१३४॥अकाले यः पठेन्नित्यं सुकालस्तत्क्षणाद्धवेत् ।राजस्वहरणे चैव सुव्रुत्तिहरनादिके ॥१३५॥मासैकपठनदेव राजस्वं स लभेद् ध्रुवम् ।विचरन्ति महावीराः स्वर्गे मर्त्ये रसातले ॥१३६॥गणेशतुल्यवलिनो महाक्रोधशरीरिणः ।एतत्स्तोत्रप्रसादेन जीवन्मुक्तो महीतले ॥१३७॥महानामस्तोत्रसारं धर्माधर्मानिरुपणम् ।अकस्मात् सिद्धिदं काम्यं काम्यं परमसिद्धिदम् ॥१३८॥महाकुलकुण्डलिन्याः भवान्याअः साधने शुभे ।अभेद्यभेदने चैव महापातकनाशने ॥१३९॥महाघोरतरे काले पठित्व सिद्धिमाप्नुयात् ।षट्चक्रस्तम्भनं नाथं प्रत्यहं यः करोति हि ॥१४०॥मनोगतिस्तस्य हस्ते स शिवो न तु मानुषः ।योगाभ्यासं यः करोति न स्तवः पठ्यते यदि ॥१४१॥योगभ्रष्टो भवेत् क्षिप्रं कुलाचारविलङ्नात् ।कुलीनाय प्रदातव्यं न खल्वकुलेश्वरम् ॥१४२॥कुलाचारं समाकृत्य ब्राह्मणाः क्षत्रियादयः ।योगिनः प्रभवन्त्येव स्तोत्रपाठात् सदामराः ॥१४३॥ N/A References : N/A Last Updated : April 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP