षट्‌त्रिंशः पटलः - कुण्डलिनीसहस्त्रनामानि १

कुण्डलिनीसहस्त्रनामस्तोत्रम्


श्रीआनन्दभैरवी उवाच
अथ कान्त प्रवक्ष्यामि कुण्डलीचेतनादिकम् ।
सहस्त्रनामसकलं कुण्डलिन्याः प्रियं सुखम् ॥१॥

अष्टोत्तरं महापुण्यं साक्षात् सिद्धिप्रदायकम् ।
तव प्रेमवशेनैव कथयामि श्रृणुष्व तत् ॥२॥

विना यजनयोगेन विना ध्यानेन यत्फलम् ।
तत्फलं लभते सद्यो विद्यायाः सुकृपा भवेत् ॥३॥


या विद्या भुवनेशानी त्रैलोक्यपरिपूजिता ।
सा देवी कुण्डली मात्रा त्रैलोक्यं पाति सर्वदा ॥४॥

तस्या नाम सहस्त्राणि अष्टोत्तरशतानि च ।
श्रवणात्पठनान्मन्त्री महाभक्तो भवेदिह ॥५॥

ऐहिके स भवेन्नाथ जीवन्मुक्तो महाबली ॥६॥

अस्य श्रीमन्महाकुण्डलीसाष्टोत्तरसहस्त्रनामस्तोत्रस्य ब्रह्मर्षिर्जगतीच्छन्दो भगवती
श्रीमन्महाकुण्डलीदेवता सर्वयोगसमृद्धिसिद्ध्यर्थे विनियोगः ॥

कुलेश्वरी कुलानन्दा कुलीना कुलकुण्डली।
श्रीमन्महाकुण्डली च कुलकन्या कुलप्रिया ॥७॥

कुलक्षेत्रस्थिता कौली कुलीनार्थप्रकाशिनी ।
कुलाख्या कुलमार्गस्था कुलशास्त्रार्थपातिनी ॥८॥

कुलज्ञा कुलयोग्या च कुलपुष्पप्रकाशिनी ।
कुलीना च कुलाध्यक्षा कुलचन्दनलेपिता ॥९॥

कुलरुपा कुलोद्‌भूता कुलकुण्डलिवासिनी ।
कुलाभिन्ना कुलोत्पन्ना कुलाचारविनोदिनी ॥१०॥

कुलवृक्षसमुद्‌भूता कुलमाला कुलप्रभा ।
कुलज्ञा कुलमध्यस्था कुलकङ्कशोभिता ॥११॥

कुलोत्तरा कौलपूजा कुलालापा कुलक्रिया ।
कुलभेदा कुलप्राणा कुलदेवी कुलस्तुतिः ॥१२॥

कौलिका कालिका काल्या कलिभिन्ना कलाकला ।
कलिकल्मषहन्त्री च कलिदोषविनाशिनी ॥१३॥

कङ्काली केवलानन्दा कालज्ञा कालधारिणी ।
कौतुकी कौमुदी केका काका काकलयान्तरा ॥१४॥

कोमलाङी करालास्या कन्दपूज्या च कोमला ।
कैशोरी काकपुच्छस्था कम्बलासनवासिनी ॥१५॥

कैकेयीपूजिता कोला कोलपुत्री कपिध्वजा ।
कमला कमलाक्षी च कम्बलाश्वतरप्रिया ॥१६॥

कलिकाभङुदोषस्था कालज्ञा कालकुण्डली ।
काव्यदा कविता वाणी कालसन्दर्भभेदिनी ॥१७॥

कुमारी करुणाकारा कुरुसैन्यविनाशिनी ।
कान्ता कुलगता कामा कामिनी कामनाशिनी ॥१८॥

कामोद्‌भवा कामकन्या केवला कालघातिनी ।
कैलासशिखरारुढा कैलासपतिसेविता ॥१९॥

कैलासनाथनमिता केयूरहारमण्डिता ।
कन्दर्पा कठिनानन्दा कुलगा कीचकृत्यहा ॥२०॥

कमलास्या कठोरा च कीटरुपा कटिस्थिता ।
कन्देश्वरी कन्दरुपा कोलिका कन्दवासिनी ॥२१॥

कूटस्था कूटभक्षा च कालकूटविनाशिनी ।
कामाख्या कमला काम्या कामराजतनूद्‌भवा ॥२२॥

कामरुपधरा कम्रा कमनीया कविप्रिया ।
कञ्जानना कञ्जहस्ता कञ्जपत्रायतेक्षणा ॥२३॥

काकिनी कामरुपस्था कामरुपप्रकाशिनी ।
कोलाविध्वासिनी कङ्का कलङ्कार्ककलङ्किनी ॥२४॥

महाकुलनदी कर्णा कर्णकाण्डविमोहिनी ।
काण्डस्था काण्डकरुणा कर्मकस्था कुटुम्बिनी ॥२५॥

कमलाभा भवा कल्ला करुणा करुणामयी ।
करुणेशी कराकर्त्री कर्तुहस्ता कलोदया ॥२६॥

कारुण्यसागरोद्‌भूता कारुण्यसिन्धुवासिनी ।
कर्त्तिकेशी कर्त्तिकस्था कार्त्तिकप्राणपालनी ॥२७॥

करुणानिधिपूज्या च करणीया क्रिया कला ।
कल्पस्था कल्पनिलया कल्पातीता च कल्पिता ॥२८॥

कुलया कुलविज्ञाना कर्षिणी कालरात्रिका ।
कैवल्यदा कोकरस्था कलमञीररञ्जनी ॥२९॥

कलयन्ती कालजिहवा किङ्कासनकारिणी ।
कुमुदा कुशलानन्दा कौशल्यकाशवासिनी ॥३०॥

कसापहासहन्त्री च कैवल्यगुणसम्भवा ।
एकाकिनी अर्करुपा कुवला कर्कटस्थिता ॥३१॥

कर्कोटका कोष्ठरुपा कूटवहिनकरस्थिता ।
कूजन्ती मधुरध्वानं कामयन्ती सुलक्षणम् ॥३२॥

केतकी कुसुमानन्दा केतकीपुण्यमण्डिता ।
कर्पूरपूररुचिरा कर्पूरभक्षणप्रिया ॥३३॥

कपालपात्रहस्ता च कपालचन्द्रधारिणी ।
कामधेनुस्वरुपा च कामधेनुः क्रियान्विता ॥३४॥

कश्यपी काश्यपा कुन्ती केशान्ता केशमोहिनी ।
कालकर्त्री कूपकर्त्री कुलपा कामचारिणी ॥३५॥

कुङ्‌कुमाभा कज्जलस्था कमिता कोपघतिनी ।
केलिस्था केलिकलिता कोपना कर्पटस्थिता ॥३६॥

कलातीता कालविद्या कालात्मपुरुषोद्‌भवा ।
कष्टस्था कष्टकुष्ठस्था कुष्ठहा कुष्टहा कुशा ॥३७॥

कालिका स्फुटकर्त्री च काम्बोजा कामला कुला ।
कुशलाख्या काककुष्ठा कर्मस्था कूर्ममध्यगा ॥३८॥

कुण्डलाकारचक्रस्था कुण्डगोलोद्‍भवा कफा ।
कपित्थाग्रवसाकाशा कपित्थरोधकारिणी ॥३९॥

काहोडी काहडा काडा कङ्कला भाषकारिणी ।
कनका कनकाभा च कनकाद्रिनिवासिनी ॥४०॥

कार्पासयज्ञसूत्रस्था कूटब्रह्यार्थसाधिनी ।
कलञ्जभक्षिणी क्रूरा क्रोधपुञ्जा कपिस्थिता ॥४१॥

कपाली साधनरता कनिष्ठाकाशवासिनी ।
कुञ्जरेशी कुञ्जरस्था कुञ्जरा कुञ्जरागतिः ॥४२॥

कुञ्जस्था कुञ्जरमणी कुञ्जमन्दिरवासिनी ।
कुपिता कोपशून्या च कोपाकोपविवर्जिता ॥४३॥

कपिञ्जलस्था कापिञ्जा कपिञ्जलतरुद्‌भवा ।
कुन्तीप्रेमकथाविष्टा कुन्तीमानसपूजिता ॥४४॥

कुन्तला कुन्तहस्ता च कुलकुन्तललोहिनी ।
कान्ताङि‌घ्रसेविका कान्तकुशला कोशलावती ॥४५॥

केशिहन्त्री ककुत्स्था च ककुत्स्थवनवासिनी ।
कैलासशिखरानन्दा कैलासगिरिपूजिता ॥४६॥

कीलालनिर्मलाकारा(?) कीलालमुग्धकारिणी ।
कुतुना कट्टही कुट्टा कुटना मोदकारिणी ॥४७॥

क्रोङ्कारी क्रौङरी काशी कुहुशब्दस्था किरातिनी ।
कूजन्ती सर्ववचनं कारयन्ती कृताकृतम् ॥४८॥

कृपानिधिस्वरुपा च कृपासागरवासिनी ।
केवलानन्दनिरता केवलानन्दकारिणी ॥४९॥

कृमिला कृमिदोषघ्नी कृपा कपटकुट्टिता ।
कृशाङी क्रमभङुस्था किङ्करस्था कटस्थिता ॥५०॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP